SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ See विशेषा. ॥९६९॥ 'नवित्यादि' नन्वहो ! मृदूपतयाऽवस्थितस्यैव घटद्रव्यस्य भूत-भविष्यदनन्तपर्यायापेक्षया तदपि पर्यायान्तरं पर्यायविशेष एव कपालानि, न पुनस्तदानीं घटस्य सर्वथा विनाशः, मृदूपताया अप्यभावप्रसङ्गात् , तथा च कपालानाममृदूपतापरित्यसिद्धिः पर्यन्ते वृहतिः । सर्वनाशस्येति ॥ २४१३॥ भवतु वा तत्सिद्धिः, तथापि नातः सर्वव्यापिनी क्षणिकत्वसिद्धिरिति दर्शयन्नाह 'जेसिं व न पज्जते विणासदरिसणमिहंबराईणं । तन्निच्चब्भुवगमओ सव्वक्खणविणासिमयहाणी ॥२४१४॥ घटादीनां तावत् पर्यन्ते सर्वनाशदर्शनात् प्रसङ्गेनादित एव प्रतिक्षणनश्वरता साधयति भवान् , ततो येषामम्बरादीनां व्योमकाल-दिगादिना पर्यन्ते विनाशदर्शनं कदाचिदपि नास्ति, तेष्वस्मात् प्रसङ्गसाधनात् प्रतिसमयनश्वरत्वं न सिध्यति । ततस्तेषां नित्यत्वमेवाभ्युपगन्तव्यम् । तन्नित्यत्वाभ्युपगमे च ' सर्व क्षणिकम् ' इति व्याप्तिपरं यद् मतं भवतस्तस्य हानिरघटमानतैव मानोतीति ।। २४१४॥ भनयन्तरेणापि स्थविरा अश्वमित्र शिक्षयन्ति । कथम् ? इत्याह पज्जायनयमयमिणं जं सव्वं विगम-संभवसहावं । दव्वट्ठियस्स निच्चं एगयरमयं च मिच्छत्तं ॥२४१५॥ पर्यायवादिन एव नयस्येदं मतं यत् त्वं ब्रूषे- सर्वमेव त्रिभुवनान्तरर्गतं वस्तु विगम-संभवस्वभावं- प्रतिक्षणमुत्पद्यते विनश्यति चेत्यर्थः । द्रव्यमेवार्थों यस्य न पर्याया स द्रव्यार्थिकस्तस्य तु द्रव्यार्थिकनयस्य तदेव सर्व वस्तु नित्यं मतम् । एवं च स्थिते यद् भवानेकतरस्यैव पर्यायनयस्य प्रतिक्षणविनश्वरत्वलक्षणं मतमभ्युपगच्छति तद् मिथ्यात्वमेवेति मुञ्चेदमिति भावः ॥ २४१५॥ किमित्येतद् मिथ्यात्वम् ? इत्याह जमणंतपज्जयमयं वत्थु भुवणं व चित्तपरिणामं । ठिइ-विभव-भंगरूवं निच्चानिच्चाइ तोऽभिमयं ॥२४१६॥ यद् यस्माद् नैकान्ततः पर्यायमयं, नाप्येकान्तेन द्रव्यरूपम्, किन्त्वनन्तपर्यायं स्थित्यु-त्पाद-विनाशरूपत्वाद् भू-भवन-विमान. येषां वा न पर्यन्ते विनाशदर्शनमिहाम्बरादीनाम् । तमित्याभ्युपगमतः सर्वक्षणविनाशिमतहानिः ॥ २४१४ ॥ H९६९॥ २ पर्यायनयमतमिदं यत् सर्व विगम संभवस्वभावम् । द्रव्यार्थिकस्य नित्यमेकतरमतं च मिथ्यात्वम् ॥ २४१५॥ ३ पदनन्तपर्यवमयं वस्तु भुवनमिव चित्रपरिणामम् । स्थिति-विभव-भारूप निमानियादि ततोऽभिमतम् ॥ २१॥
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy