________________
विशेषा.
वृहद्वत्तिः ।
॥९५५||
अथ जिनवचनाजीवादिषु न शङ्का, तदेतदिहापि समानमित्याहतेव्वयणाओ व मई नणु तव्वयणे सुसाहुवित्तो त्ति । आलय-विहारसमिओ समणोऽयं वदणिजो त्ति ॥२३६४॥
अथ तद्वचनाजिनवचनाद् न जीवाद्यर्थेषु शङ्का । ननु यद्येवम् , तद्ववचन इदमप्यस्ति यदुत-शोभनं साधुवृत्तं श्रमणशीलं यस्यासौ सुसाधुवृत्त इति हेतोः 'श्रमणोऽयम्' इति निश्चयाद् वन्दनीयः। सुसाधुत्तोऽपि स कथं ज्ञायते ? इत्याह- 'आलय-विहारसमिओ' इति कृत्वा । उक्तं च
___“आलयेणं विहारेणं ठाणा चंकमणेण य । सक्का सुविहियं नाउं भासावेणइएण य ॥१॥" इति ॥ २३६४॥ उपपत्त्यन्तरमाह-- जैह वा जिणिंदपडिमं जिणगुणरहियं ति जाणमाणा वि। परिणामविसुद्धत्थं वंदह तह किं न साहं पि?॥२३६५॥ हुन्ज नवा साहुत्तं जइरूवे नत्थि चेव पडिमाए । सा कीस वंदणिज्जा जइरूवे कीस पडिसहो ? ॥२३६६॥
सुगमे, नवरं प्रथमगाथायां प्रतिमायाः साधुरूपेण सह वन्दनीयत्वे साम्यमुक्तम् । द्वितीयगाथायां तु साधुरूपे विशेष दर्शयतियतिरूपे प्राणिनि साधुत्वं भवेद् नवा ? इति संदिग्धमेव । प्रतिमायां तु जिनत्वं नास्त्येवेति निश्चयः । ततः किमिति सा बन्दनीया , यतिरूपे च किमिति वन्दनप्रतिषेधः ? ॥ २३६५ ॥ २३६६ ॥
अत्रोत्तरमाह-- असंजयजइरूवे पावाणुमई मई न पडिमाए । नणु देवाणुगयाए पडिमाए वि हुज्ज सो दोसो ॥२३६७॥
१ तवचनाद् वा मतिर्ननु तवचने सुसाधुवृत्त इति । आलय-विहारसमेतः श्रमणोऽयं वन्दनीय इति ॥ २३६४ ॥ २ आलयेन विहारेण स्थानाचकमणेन च । शक्त्या सुविहितं ज्ञात्वा भाषावैनयिकेन च ॥१॥ ३ यथा वा जिनेन्द्रप्रतिमा जिनगुणरहितामिति जानन्तोऽपि । परिणामविशुद्धार्थ वन्दध्वे तथा किं न साधुमपि ॥ २३६५ ॥ ___ भवेद् नवा साधुत्वं यतिरूपे नास्त्येव प्रतिमायाम् । सा कस्माद् वन्दनीया यतिरूप कस्मात् प्रतिषेधः? ॥२३६६ ॥ ५ असंयतयतिरूपे पापानुमतिमतिर्ने प्रतिमायाम् । ननु देवानुगतायां प्रतिमायामपि भवेत् स दोषः ॥ २३६७ ॥
॥९५५||
Jan Education Interna
For Personal and Price Use Only