________________
विशेषा०
हवृत्तिः ।
।।८९३॥
उदए सइ जो तेण व निव्वत्तो उदय एव ओदईओ। उदयविघाय उवसमो उवसम एवोवसमिउत्ति॥२१७४॥ खय इह कम्माभावो तब्भावे खाइओ स एवहवा । उभयसहावो मीसो खओवसमिओ तहेवायं ॥ २१७५ ॥ सव्वत्तो किर नामो परिणामोऽभिमुहया स एवेह । परिणामिउ त्ति सुद्धो जो जीवा-ऽजीवपरिणामो ॥२१७६॥
तिस्रोऽपि गतार्थाः, नवरं 'उभयसहावो इत्यादि' कर्मणो यावनन्तरोक्तौ क्षयो-पशमौ तदुभयस्वभावत्वाद् मिश्रः क्षायोपशमिको भावः । कथं कया व्युत्पत्त्या ? इत्याह- तथैवेति, क्षयोपशमावेव क्षायोपशमिकः; तयोर्वा भवः, ताभ्यां वा निवृत्त इति पूर्वदर्शितव्युत्पत्त्येत्यर्थः । तदेवं नामादि भावावसानं द्वादशधा संक्षेपतो लक्षणमभिहितम् । एतदेवाह नियुक्तिकारः-'लक्खणपेयं समासओ भणियं' इति ॥ २१७४ ॥ २१७५ ॥ २१७६ ॥
इह च प्रकृते भावलक्षणेनाधिकार इत्येतदेव दर्शयन्नाह भाष्यकार:
सम्मत्त-चरित्ताइं मीसो-वसम-क्खयस्सहावाई। सुय-देसोवरईओ खओवसमभावरूवाओ ॥ २१७७ ॥
सामाइएसु एवं संभवओ सेसलक्खणाई पि । जोएज भावओ वा वइसेसियलक्खणं चउहा ॥ २१७८ ॥
इह सामायिकं तावच्चतुर्विधम् - सम्यक्त्वसामायिकम् , श्रुतसामायिकम् , देशविरतिसामायिकम् , सर्वविरतिसामायिक चेति । तत्र सम्यक्त्वसामायिकं चारित्रसामायिकं चेत्येते द्वे अपि सामायिके मिश्रो-पशम-क्षयस्वभावे मन्तव्ये- मिश्रः क्षायोपशमिको भावः, उपशमस्त्वौपशमिको भावः, क्षयः क्षायिको भावः, एतेषु त्रिष्वपि भावेषु यथोक्तं सामायिकद्वयं वर्तत इत्यर्थः । श्रतमिति श्रुतसामायिक, देशोपरतिर्देशविरतिसामायिकम् , एते द्वे अप्येकस्मिन्नेव क्षायोपशमिके भावे बाते । अत एतानि चत्वार्यपि सामायिकानि यथोक्तभावरूपत्वात् , जीवस्य चैतैः सामायिकवत्त्वेन लक्षणाद् भावलक्षणरूपाणि भवन्ति । एवमेतेषु सामायिकेषु संभवतो यथासंभवं शेषाण्यपि नाम
, उदये सति यस्तेन वा निवृत्त उदय एवौदयिकः । उदयविधात उपशम उपशम एवापशामिक इति ॥ ११७४ ॥ क्षय इह कर्माभावस्तजावे क्षायिकः स एवाथवा । उभयस्वभावो मिश्रः क्षायोपशमिकस्तथैवायम् ॥ २१७५ ॥
सर्वतः किल नामः परिणामोऽभिमुखता स एवेह । पारिणामिक इति शुद्धो यो जीवा-5जीवपरिणामः ॥ २१७६ ॥२ गाथा २१४७ । १ सम्यक्त्व-चारित्रे मिश्रो-पशम-क्षयस्वभावे । श्रुत-देशोपरती क्षयोपशमभाषरूपे ॥ २१७७ ॥ सामायिकेप्येवं संभवतः शेषलक्षणान्यपि । योजयेद् भावतो वा वैशेपिकलक्षणं चतुर्धा ॥ २१७८॥
॥८९३॥
For Personal
use only
a
w.janabrary.org