________________
विशेषा
॥९२६॥
तस्याविचारितरमणीयतयाऽयुक्तं युक्तं प्रतिभाति, युक्तमपि वान्यतयाऽयुक्त प्रतिभाति । अतः कर्तव्यो नयविचारः । किश्च, बौद्धादिपरसमयरूपमनित्यत्वादिप्रतिपादकस्यर्जुमूत्रादिकनयस्य यन्मतं तद् नयविधिज्ञः साधुः 'तप्पडिवक्खनयउ ति तस्यानित्यत्वादिप्रतिपादकनयस्य प्रतिपक्षभूतो नित्यत्वादिप्रतिपादको यो द्रव्यास्तिकादिनयस्तस्मात् ततो निवर्तयेद् निराकुर्यात् । अथवा, समये स्वसिद्धान्ते जैनागमेऽपीत्यर्थः, यदज्ञान-द्वेषादिदोषकलुषितेन परेण दोषबुद्ध्या किमपि जीवादिकं वस्तु परिगृहीतं भवति तदपि नयविधिज्ञो निवर्तयेत- नयोक्तिभिर्गुणरूपतया तत् स्थापयदित्यर्थः । अस्मात् कर्तव्यो नयविचारः । इति गाथादशकार्थः।।२२७३।२२७४॥
आह-किं सर्वत्र सर्वदा सर्वोऽपि कर्तव्यो नयविचारः ? । न, इत्याह
ऐएहिं दिठ्ठिवाए परूवणा सुत्त-अत्थकहणाए । इह पुण अणब्भुवगमो अहिगारो तीहिं ओसन्न।।२२७५॥
एभिनँगमादिभिर्नयैः समभेदैदृष्टिवादे सर्ववस्तुप्ररूपणा सूत्रार्थकथना च 'क्रियते' इति शेषः । इह पुनः कालिकश्रुतेऽनभ्युपगमो नावश्यं नयैर्व्याख्या कार्या । यदि च श्रोत्रपेक्षया नयविचारः क्रियते तदा त्रिभिराद्यैरुत्सन्न प्रायेणात्राधिकारः ॥ इति नियुक्तिगाथार्थः ॥२२७५ ॥
किमिति त्रिभिरेवाधनयरिहाधिकारो न शेषः ? इत्याहपौयं संववहारो ववहारतेहिं तिहिं य जं लोए । तेण परिकम्मणत्थं कालियसुत्ते तदहिगारो ॥ २२७६ ॥
सुगमा, नवरं शिष्यमतिपरिकर्मणार्थ तैः स्थूलसंव्यवहारार्थप्रतिपादकैरेव नैगम-संग्रह-व्यवहारनयरिहाधिकारः ॥ इति। गाथार्थः ॥ २२७६ ॥
आह-नन्विह पुनर्नाभ्युपगम इत्यभिधाय पुनस्त्रिनयानुज्ञा किमर्थम् ? इत्याहनत्थि नएहिं विहूणं सुत्तं अत्थो य जिणमए किंचिं । आसज्ज उ सोयारं नए नयविसारओ बूया ॥२२७७॥ मुत्रमर्थो वा नास्ति जिनमते नयैविहीनं किञ्चिदपि, तथाप्याचार्य-शिष्याणां मतिमान्यापेक्षया सर्वनयविचारनिषेधः कृतः ।
एभिीष्टवादे प्ररूपणा सूत्रा-ऽर्थकथनायाम् । इह पुनरनभ्युपगमोऽधिकारस्त्रिभिरुत्सन्नम् ॥ २२७५ ॥ २ प्रायः संव्यवहारो व्यवहारान्तैखिभिश्च यल्लोके । तेन परिकर्मणा) कालिकसूत्रे तदधिकारः ॥ २२७६ ॥ ३ नास्ति नविहीनं सूत्रमर्थश्च जिनमते किञ्चित् । आसाथ तु श्रोतारं नयान् नयविशारदो ब्रूयात् ॥ २२७७ ।।
९२६॥
HOR
Jan Education Interna
For Personal and Price Use Only
wिw.jainmibrary.org