________________
विशेषा.
बृहदत्तिः ।
॥९२७॥
प
विमलमति श्रोतारं पुनरासाद्य नयविशारदः मूरिः समनुज्ञातमाद्यनयत्रयं शेषान् वा नयान् ब्रूयात् ।। इति नियुक्तिगाथार्थः ।।२२७७||
अत्र भाष्यम्-- भासिज्ज वित्थरेण वि नयमयपरिणामणासमत्थम्मि । तदसत्ते परिकम्मणमेगनएणं पि वा कुज्जा ॥२२७८॥
सुगमा, नवरं वाशब्दाद् नयद्वयेन त्रयेण वा शिष्यमतिपरिकर्मी कुर्यात् , तथाविधमतिमान्ये तु नैकमपि नयं भाषेत, इत्येतदपि द्रष्टव्यम् ॥ २२७८ ।।
॥ तदेवमुक्तं नयहारम् ॥ अथ समवतारद्वारमुच्यते । क पां नयानां समवतारः १ क वाऽनवतारः ? इति संशयापनोदार्थमाह
मूढनइयं सुयं कालियं तु नया समोयरंति इहं । अपुहत्ते समोयारो नत्थि पुहत्ते समोयारो ॥२२७९॥
मूढा अविभागस्था नया यत्र तद् मूढनयं तदेव मूढनयिकम् । किं तत् ? । कालिकं श्रुतं- काले प्रथम चरमपौरुषीलक्षणे कालग्रहणपूर्वकं पठ्यत इति कालिकम् , तत्र न नयाः समवतरन्ति- अत्र प्रतिपदं न भण्यन्त इत्यर्थः । क पुनस्तीमीषां समवतार आसीत् , कदा चायमनवतारस्तेषामभूत् ? इत्याह- 'अपुहत्ते इत्यादि । चरणकरणानुयोग-धर्मकथानुयोग-गणितानुयोग-द्रव्यानुयोगानामपृथग्भावोऽपृथक्त्वं प्रतिमूत्रमविभागेन वक्ष्यमाणेन विभागाभावेन प्रवर्तनं प्ररूपणमित्यर्थस्तस्मिन्नपृथक्त्वे नयानां विस्तरेणासीत् समवतारः । चरणकरणायनुयोगानां पुनर्वक्ष्यमाणलक्ष्णे पृथक्त्वे नास्ति समवतारो नयानाम् । भवति वा कचित् पुरुषापेक्षोऽसौ ।। इति नियुक्तिगाथार्थः ॥२२७९॥
भाष्यकारव्याख्या
अविभागत्था मूढा नय त्ति मूढनइयं सुयं तेण । न समोयरंति संता पइपयं जं न भण्णंति ॥२२८०॥
SEKSEE काम
र
ASEAST
, भाषेत विस्तरेणापि नयमतपरिणामनासमर्थे । तदसत्त्वे परिकर्मणामेकनयेनापि वा कुर्यात् ॥ २२७४ ॥ २ मूठनयिकं श्रुतं कालिकं तु न नयाः समवतरन्तीह । अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः ॥२२७९॥ १ अविभागस्था मूढा नया इति मूढनयिकं श्रुतं तेन । न समवतरन्ति सन्तः प्रतिपदं वद् न भष्यन्ते ॥२२८०॥
॥९२७॥
an Educatiemetre
For Personal and
Use Only