SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥ ९५०॥ Jain Educatora Internal अथवा, अभ्युपगम्येदमुक्तम्, न चैकप्रदेशमात्रे सर्वजीवोपचारो युज्यत इति दर्शयन्नाहं -- जैत्तो व तदुवयारो देसूणे न उ पएसमेत्तम्मि । जह तंतूणम्मि पडे पडोवयारो न तंतुम्मि ||२३४७ ॥ अथवा, उपचारादप्येक एवान्त्यप्रदेशो जीवो न भवति, किन्तु देशोन एव जीवे जीवेोपचारो युज्यते, यथा तन्तुभिः कतिपयैरूने पटे पटोपचारो दृश्यते, न त्वेकस्मिंस्तन्तुमात्र इति ।। २३४७ ॥ एवं गुरुणाऽभिहिते ततः किम् १ इत्याह- tय पणविओ जाहे न पवज्जइ सो कओ तओ बज्झो । ततो आमलकप्पाए मित्तसिरिणा सुहोवायं ॥ २३४८॥ भक्खण-पाण-वंजण-वत्थंतावयवलाभिओ भणइ । सावय ! विधम्मिया म्हे कीस त्ति तओ भणइ सड्ढो ॥ २३४९ ॥ न तुझं सिद्धंतो पजंतावयवमित्तओऽवयवी । जइ सच्चमिणं तो का विहम्मणा मिच्छमिहरा भे ॥ २३५० ॥ गतार्था एव । नवरमिति पूर्वोक्तप्रकारेण गुरुभिः प्रज्ञापितस्तिष्यगुप्तो यावद् न किञ्चित् प्रतिपद्यते तत उद्धाट्य बाह्यः कृतो विहरन्नामलकल्पां नगरीं गत्वाऽऽम्रसालवने स्थितः । तत्र मित्र श्री श्रावकेण 'निहवोऽयम्' इति ज्ञात्वा तत्प्रतिबोधनार्थं गत्वा निमन्त्रितः - 'यद् मदीयगृहे प्रकरणमद्य तत्र भवद्भिः स्वयमागन्तव्यम्' । ततो गतास्ते तद्गृहे । तेन च तत्र तिष्यगुप्तमुपवेश्य महान्तं संभ्रममुपदर्शयता तत्पुरतो भक्ष्यभोज्याऽन्न-पान व्यञ्जन-वस्त्रादिवस्तुनिचया विस्तारिताः । ततस्तेषां मध्ये सर्वत्रान्यावयवान् गृहीत्वा प्रतिलाभतोऽसौ क्रूर - सिक्थादिना प्रतिलाभित इत्यर्थः । ततो भणत्यभिधत्ते - 'हे श्रावक ! विधर्मिताः किमिति त्वया वयमित्थम् ?' । ततः श्राद्धो भणति - 'नणु तुज्झमित्यादि' । 'मिच्छमिहरा मे त्ति' अन्यथा यदि नेदं सत्यम्, तदा सर्वमपि मिथ्या भवतां भाषितमिति ।। २३४८ ।। २३४९ ।। २३५० ।। अपि च, १ यतो वा तदुपचारो देशोने न तु प्रदेशमात्रे । यथा तन्तूने पटे पटोपचारो न तन्तौ ॥ २३४७ ॥ २ इति प्रज्ञापितो यावद् न प्रपद्यते स कृतस्ततो बाह्यः । तत आमलकल्पायां मिश्रिया सुखोपायम् ॥ २३४८ ॥ भक्षण-पान व्यञ्जन-वस्त्रान्तावयवलाभितो भणति । धावक ! विधर्मिता वयं कस्मादिति ततो भगति श्राद्धः ॥ २३४९ ॥ ननु तव सिद्धान्तः पर्यन्तावयवमात्रतोऽवयवी । यदि सत्यमिदं ततः का विधर्मता मिथ्यात्वमितरथा भवताम् ॥ २३५० For Personal and Private Use Only बृहद्वृत्तिः । ॥९५०॥ www.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy