________________
विशेषा.
बदत्तिः।
॥९४३॥
Karo
BAR
पइसमयकजकोडीविमुहो संथारयाहिकयकज्जो । पइसमयकज्जकालं कथं संथारम्मि लाएसि ? ॥२३२३॥
गतार्था, नवरं संस्तारकेणाधिकृतं प्रस्तुतं कार्य यस्यासौ संस्तारकाधिकृतकार्य इति समासः ॥ २३२३ ॥ तदेवं स्थविरैयुक्तिभिः संबोध्यमाने तस्मिन् कि संजातम् ? इत्याह--
सो उज्जुसुयनयमयं अमुणंतो न पडिवज्जए जाहे । ताहे समणा केई उवसंपण्णा जिणं चेव ॥ २३२४ ॥ पियदसणा वि पइणोऽणुरागओ तम्मयं चिय पवण्णा । ढंकोवहिवागणिदड्ढवत्थदेसा तयं भणइ ॥२३२५॥ सावय ! संघाडी मे तुमए दड्ढ त्ति सो वि य तमाह। नणु तुज्झ डज्झमाणं दड्ढं ति मओ न सिद्धंतो॥२३२६॥ दड्ढे न डज्झमाणं जइ विगएऽणागए व का संका। काले तयभावाओ संघाडी कम्मि ते दड्ढा ? ॥२३२७॥
चतस्रोऽपि गाथा गतार्थाः, नवरमृजुसूत्रो निश्चयनयविशेषः । 'पियदसणा वित्ति' आह-ननु पूर्व 'सुदर्शना' इति तस्या नाम प्रोक्तम , कथमिदानीं 'प्रियदर्शना' इत्युच्यते । सत्यम् , किन्त्विदमपि तस्या नाम द्रष्टव्यम् । तथा चोक्तम्- "तेयसिरिं च सुरुवं जणइ य पियदसणं धूयं" इति । 'ढंकोवहियेत्यादि' स्वाध्यायपौरुषी कुर्वत्यास्तस्या आपाकाद् गृहीत्वा ढकेनोपहितः क्षिप्तो योऽग्निस्तेन दग्धो वस्त्रदेशो यस्याः सा ढकोपहिताग्निदग्धवस्त्रदेशा सतीतं ढई भणति । सोऽपि तां प्रियदर्शनामाह-दवमित्यादिचतुर्थगाथाया अयं भावार्थ:ननु यदि दह्यमानं दाहक्रियाक्षणे वर्तमाने वस्त्रं न दग्धमिति भवद्भिरुच्यते, ततो विगत उपरते, अनागते वा भविष्यति दाहक्रियाकाले का शङ्का वस्त्रदाहविषया, तदभावात्-दाहक्रियाया विनष्टानुत्पन्नत्वेन सर्वथाऽभावादित्यर्थः । अतो वर्तमाना-ऽतीताऽनागतलक्षणे कालत्रयेऽप्युक्तयुक्तितोऽदग्धत्वात् कस्मिन् काले आर्ये ! ते तव संघाटी मया दग्धेत्युच्यताम् ? इति ॥२३२४॥२३२५॥२३२६॥२३२७॥ ...अथार्ये ! त्वमेवं मन्यसे किम् ? इत्याह--
१ प्रतिसमयकार्यकोटिविमुखः संस्तारकाधिकृतकार्यः । प्रतिसमयकार्यकालं कथं संस्तारके लगयसि ॥२३२३ ॥ २ समजुसूत्रनयमतमजानन् न प्रतिपद्यते यावत् । तावत् श्रमणाः केऽप्युपसंपन्ना जिनमेव ।। २३२४ ॥ प्रियदर्शनापि पत्युरनुरागतस्तन्मतमेव प्रपन्ना । दोपहिताग्निदग्धवखदेशा तं भणति ॥ २३२५॥ श्रावक ! संघाटी मे स्वया दग्धेति सोऽपि च तामाह । ननु तव दह्यमानं दग्धमिति मतो न सिद्धान्तः ॥ २३२६ ।।
दग्ध नं दखमानं यदि विगतेऽनागते वा का शङ्का । काले तदभावात् संघाटी कस्मिस्ते दग्धा १ ॥ २३२७ ॥ ३ घ. ज. 'पि गता'। ४ तेजःश्रियं च सुरूपां जनयति प्रियदर्शनां दुहितरम् ।
॥९४३॥
Jan Educationa.Intemaorm
Personal and
Only
HASTwww.jaintibrary.org