SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥९४२॥ RE आस्तीर्यमाणसंस्तारकस्य यद् यावन्मात्र नभोदेशे यत्र यत्र समये 'अत्थुम्बई' आस्तीर्यते तत् तावन्मानं तस्मिन् नभादेशे तत्र तत्र समय आस्तीर्णमेव भवति, आस्तीर्यमाणमपि च तदेवोच्यते । इदमुक्तं भवति- सर्वोऽपि संस्तारक आस्तीर्यमाणो नास्तीर्ण इति 'क्रियमाणं कृतम्' इत्यादि महावीरवचनं व्यलीकमेव जमालिर्मन्यते । एतच्चायुक्तम् , भगवद्गचनाभिप्रायापरिज्ञानात् । सर्वनयात्मकं हि भगवद्वचनम् । ततश्च ‘क्रियमाणमकृतम्' इत्यपि भगवान् कथश्चिद् व्यवहारनयमतेन मन्यत एव, परं "चलमाणे चलिए, उईरिजमाणे उरिए" इत्यादिसूत्राणि निश्चयनयमतेनैव प्रवृत्तानि । तन्मतेन च क्रियमाण संस्तृतम् , इत्यादि सर्वमुपपद्यत एव । निश्चयो हि मन्यते- प्रथमसमयादेव घटः कर्तुं नारब्धः, किन्तु मृदानयन-मर्दनादीनि प्रतिसमयं परापरकाण्यारभ्यन्ते, तेषां च मध्ये यद् यत्र समये प्रारभ्यते तत् तत्रैव निष्पद्यते, कार्यकाल-निष्ठाकालयोरेकत्वात् , अन्यथा पूर्वोक्तदोषप्रसङ्गात् । ततः क्रियमाणं कृतमेव भवति । एवं प्रस्तुतः संस्तारकोऽपि नाद्यसमयात् सर्वोऽपि संस्तरीतुमारभ्यते, किन्त्वपरापरे तदवयवाः प्रतिसमयमास्तीर्यन्ते, तेषां च मध्ये यो यत्र समयेऽवयवः संस्तरीतुमारभ्यते, स तत्रैवास्तीयते, परिपूर्णस्तु संस्तारकश्चरमसमय एव संस्तरीतुमारभ्यते तत्रैव च निष्पद्यत इति संस्तार्यमाणं संस्तीर्णमेव भवतीति ।। २३२३ ॥ दीसइ दीहो य जओ' इत्यत्राह बहुवत्थत्तरणविभिण्णदेसकिरियाइकजकोडीणं । मण्णास दीहं कालं जइ, संथारस्स किं तस्स ? ॥२३२२॥ यदि नाम बहुवस्त्रास्तरणविभिन्नदेशक्रियादिकार्यकोटीनां संबन्धिनं दीर्घकालं मन्यसे जानासि त्वम् , ततः संस्तारकस्य तस्य किमायातम् ? इत्यक्षरघटना । विभिन्नो देशो यासां ता विभिन्नदेशास्ताश्च ताः क्रियाश्च विभिन्न देशक्रियाः, वस्त्रस्योपलक्षणत्वात् कम्बलानां चास्तरणं वस्त्र-कम्बलास्तरणं तस्य विभिन्नदेशक्रिया वस्त्रकम्बलास्तरणविभिन्नदेशक्रियाः, तदादयश्च ताः कार्यकोटयश्च तास्तथा,बह्वयश्च ता वस्त्र-कम्बलास्तरणविभिन्न देशक्रियादिकार्यकोटयश्च बहुवस्स्रकम्बलास्तरणविभिन्न देशक्रियादिकार्यकोटय इति समासस्तासामिति । आदिशब्दः स्वगतानेकभेदख्यापकः । कार्याणां च कोटिसंख्यत्वमिहापि पूर्ववद् भावनीयमिति ॥२३२२ ।। । ननु यदि पूर्वमपरापराणि कार्याणि निष्पद्यन्ते, संस्तारकस्तु पर्यन्तसमय एवारभ्यते, निष्पद्यते च, कार्य क्रियाकाल-निष्ठाकालयोरभेदात । तर्हि कथं संस्तारकस्यैव स दीर्घः क्रियाकालो मयाऽनुभूयते ? इत्याह-- • चल्यमाने चलितम्, उदीयमाण उदीरितम् । २ गाथा २३११ । ३ बहुवखारतरणविभिनदेशक्रियादिकार्यकोटीनाम् । मन्यसे दीर्घ कालं यदि, संस्तारस्य किं तस्य ॥ २६२२ ॥ ॥९४२॥ Jain Education Internats For Personal and Price Use Only RAww.jainmibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy