________________
विशेषा ० ।। ९४१ ॥
Jain Educationa Internati
घटोत्पत्तिकाले बहुसामयिकत्वग्रहणेन प्रवृत्तेः । अत्राह - ननु प्रतिसमयं कार्यकोटय उत्पद्यमानास्तत्र न काश्चन संवेद्यन्ते किन्त्वपान्तराले शिवक-स्थास - कोशादीनि कानिचिदेव कार्याणि संवेद्यन्ते । सत्यम्, किन्तु स्थूलान्येव शिवकादिकार्याणि यानि तु प्रतिसमयभावीनि सूक्ष्मकार्याणि तानि च्छद्मस्थो व्यक्त्या नावधारयितुं शक्नोति परं प्रतिसमयकार्याणां ग्राहकाण्यनन्तसिद्ध केवलिनां ज्ञानान्युत्पद्यन्ते तान्यपि तत्रापान्तराले कार्याण्येव, इति घटन्त एव प्रतिसमयं कार्यकोटय इति ।। २३१८ ।।
अत्र प्रेरकः प्राह
को चरमसमय नियमो पढमे च्चिय तो न कीरए कज्जं ? । नाकारणं ति कज्जं तं चेवं तम्मि से समए ॥ २३१९ ॥
ननु यदि कार्यस्य दीर्घः क्रियाकालो नेष्यते, किन्त्वेकसामयिक एव, तर्हि कोऽयं चरमसमयनियमो येन तत्रैवोत्पयते घटादिकार्यम् - न घटत एवायं नियम इत्यर्थः । तत एतन्नियमाभावात् किं प्रथमसमय एव कार्ये न क्रियते ?- अपि तु क्रियत एवेति काका नीयते । अत्रोत्तरमाह- अकारणं कार्यं न भवति, तच्चान्त्यसमय एव 'से' तस्य घटस्य कारणमस्ति न तत्प्रथमसमये, अतः कथं तत्रोत्पद्यते । अन्वयव्यतिरेकसमधिगम्यो हि कार्य कारणभावः, अन्वयव्यतिरेकाभ्यां चान्त्यसमय एवं घटादेः कारणं लक्ष्यत इति तत्रैव तदुत्पद्यत इति युक्त एव चरमसमयनियम इति ।। २३१९ ।।
अथोपसंहरंस्तात्पर्यमाह -
1
तेणेह कज्जमाणं नियमेण कयं कयं तु भयणिज्जं । किंचिदिह कज्जमाणं उवरयकिरियं च हुज्जाहि ||२३२०|| तेनोक्तप्रकारेण क्रियमाणं वर्तमानक्रियाक्षणभावि कार्य नियमेन कृतमेवोच्यते, यत्तु कृतं तद् भजनीयं विकल्पनीयम् । कथम् इत्याह- किञ्चिदिह कृतं क्रियामवृत्तकालभावि क्रियमाणमुच्यते, अन्यत् तूपरतक्रियं चक्रापाकाद्युत्तीर्ण कृतं घटादिकार्य न क्रियमाणमुच्यते, उपरतक्रियत्वादिति ।। २३२० ॥
तदेवं सामान्येन प्रतिपाद्य प्रस्तुते जमालिसंस्तारकेऽमुं सकलमपि स्थविरोक्तं युक्तिकलापमायोजयन्नाह -
जत्थ नभोदेसे अत्थुव्वइ जत्थ जत्थ समयम्मि । तं तत्थ तत्थमत्थुयमत्थुव्वंतं पि तं चैव ॥ २३२१ ॥
१ कश्वरमसमयनियमः प्रथम एव ततो न क्रियते कार्यम् ? नाकारणमिति कार्य तदेव तस्मिंस्तस्य समये ॥ २३१९ ॥
२ तेनेह क्रियमाणं नियमेन कृतं कृतं तु भजनीयम् । किञ्चिदिह क्रियमाणमुपरतक्रियं च भवेत् ॥ २३२० ॥
३ यद् यत्र नभोदेश आस्तीर्यते यत्र यत्र समये । तत् तथ तत्रास्तीर्णमास्तीर्यमाणमपि तदेव ॥ २३२१ ॥
For Personal and Private Use Only
बृहद्दत्तिः ।
॥९४२॥
www.jainelibrary.org