SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ETELEPLORE विशेषा हद्दतिः । ||८६३॥ loroolololol तृतीयं निर्गमद्वारम् । क्षेत्र-काललक्षण तु चतुर्थ-पञ्चमद्वारद्वयं सामायिकनिर्गमाङ्गत्वादेव निर्गमान्तर्गतक्षेत्र-कालभणनेनैव व्याख्यातम् । ___ अथ षष्ठं पुरुषलक्षणमुपोद्धातद्वारं व्याचिख्यासुराहदेव्वा-ऽभिलाव-चिंधे वेए धम्म-त्थ-भोग-भावे य । भावपुरिसो उ जीवो भावे पगयं तु भावेणं ॥ २०९० ॥ 'दव्व त्ति' द्रव्यपुरुषो विस्तरेण वक्ष्यमाणस्वरूपः । अभिलप्यतेऽनेनेत्यभिलापः शब्दः, ततोऽभिलापपुरुषः पुंलिङ्गाभिधान| मात्रपुरुष इति, घटः पट इत्यादिर्वा । चिढ़पुरुषस्त्वपुरुषोऽपि पुरुषचिह्नोपलक्षितो यथा 'नपुंसकं श्मश्रुचिह्नम्' इत्यादि । स्व्यादिरपि पुरुषवेदकर्मविपाकानुभावाद् वेदपुरुषः । धर्मार्जनव्यापाररतः साधुर्धर्मपुरुषः । अर्थार्जनपरस्त्वर्थपुरुषः । समस्तभोगो पभोगसुखभाग् भोगपुरुषः। 'भावे य त्ति' भावपुरुषश्च । चशब्दो नामाद्यनुक्तभेदसमुच्चयार्थः । तत्र भावे भावद्वारे विचार्ये भावपुरुषः । कः ? इत्याहभावपुरुषस्तु जीवः । इदमुक्तं भवति- पूः शरीरं, पुरि शरीरे शेत इति निरुक्तिवशाद् भावपुरुषः पारमार्थिकः पुरुषो द्रव्या-ऽभिलापपुरुषादिसर्वोपाधिरहितो निर्विशेषणः शुद्धो जीव एवोच्यते । तत्रेह प्रकृतं प्रस्तुतं भावेन भावपुरुषेण शुद्धन जीवन तीर्थकरेणेत्यर्थः । तुशब्दादन्यैश्च वेदादिपुरुषैर्गणधरैरिहाधिकारः, सूत्रतस्तेभ्योऽपि सामायिकस्य निर्गतत्वात् ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥२०९०॥ विस्तरार्थं तु भाष्यकारः प्राहआगमओऽणुवउत्तो इयरो दवपुरिसो तहा तइओ । एगभवियाइतिविहो मूलुत्तरनिम्मिओ वावि ॥२०९१॥ ___ इह नाम-स्थापनापुरुषो नोक्तौ, तद्विचारस्यातिप्रतीतत्वात् । द्रव्यपुरुषस्तु द्वेधा-आगमतः, नोआगमतश्च । तत्रागमतः पुरुषपदार्थज्ञः, तत्र चानुपयुक्तो द्रव्यपुरुष उच्यते । इतरस्तु नोआगमत इत्यर्थः, द्रव्यपुरुषो ज्ञशरीर-भव्यशरीर-तव्यतिरिक्तभेदात् त्रिधा । तत्र ज्ञशरीर-भव्यशरीरद्रव्यपुरुषौ द्रव्यावश्यकादिवत् सुचौँ । तृतीयस्तु ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यपुरुषः पुनरप्येकभविकवद्धा. युष्काभिमुखनामगोत्रभेदात् त्रिविधः । अथवा, व्यतिरिक्तो द्विविधः । कथम् ! । मूलगुणनिर्मितः, उत्तरगुणनिर्मितश्च । तत्र मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, उत्तरगुणनिर्मितस्तु तान्येव तदाकारवन्तीति । उक्तो द्रव्यपुरुषः ॥ २०९१ ।। इदानीमभिलाप-चिह्नपुरुषौ पाह द्रव्या-अभिलाप-चिहानि वेदो धर्मा-ऽर्थ भोगभावाश्च । भावपुरुषस्तु जीवो भावे प्रकृतं तु भावेन ।। २०९० ॥ २ आगमतोऽनुपयुक्त इतरो द्रव्यपुरुषस्तथा तृतीयः । एकभविकादित्रिविधी मूलोत्तरनिर्मितो वापि ॥ २०११ ॥ ॥८६३॥ Jan Education Intemat For Personal and Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy