________________
विशेषा०
बृहदृत्तिः ।
॥९.५||
सदिति मणियम्मि गच्छइ विणिच्छयं सदिति किं तदन्नं ति । होज विसेसेहिंतो संववहारावेतं जं? ॥२२१३॥
'सत्' इति भणिते सति विनिश्चयमसौ गच्छति- विचार्य विशेषानेव वस्तुत्वेन व्यवस्थापयतीत्यर्थः, तथा ह्येवमयं विचारयति- | ननु 'सत्' इति यदुच्यते तद् घट-पटादिविशेषेभ्यः किमन्यद् नाम यत् संव्यवहारादप्यपेतं व्यवहारे न क्वचिदुपयुज्यते, वार्तामात्रप्रसिद्ध सामान्यम् - नास्त्येव कापि तदित्यर्थः ॥ २२१३ ॥
अपिच,
उवलंभव्ववहाराभावाओ निविसेसभावाओ। तं नत्थि खपुष्फ पिव सांत विसेसा सपच्चक्खं ॥२२१४॥
नास्ति सामान्यम् , उपलम्भव्यवहाराभावात्- उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरित्यर्थः, तथा, निर्विशेषभावात्- विशेषव्यतिरिक्तत्वात् , खपुष्पवत् । विशेषास्तु सन्ति, स्वप्रत्यक्षत्वाद, घटादिवदिति ।। २२१४ ॥
उपचयहेतुमाह
जै च विसेसेहिं चिय संववहारो वि कीरए सक्खं । जम्हा तम्मत्तं चिय फुडं तदर्थतरमभावो ॥२२१५॥
यस्माच्च जलाहरण-व्रणपिण्डीमदानादिको लोकव्यवहारो घट-निम्बपत्रादिविशेषैरेव साक्षात् क्रियमाणो दृश्यते, न सामान्येन तन्मात्रमेव च विशेषमात्रं यस्मात् स्फुटं 'उपलभ्यते' इति शेषः, तस्मात् तदर्थान्तरभूतं सामान्यमभाव एव, न तु भाव इति ॥२२१५।।
किश्च,
अन्नमणन्नं व मयं सामन्नं जइ विसेसओऽणन्नं । तम्मत्तमन्नमहवा नत्थि तयं निव्विसेसं ति ॥२२१६॥ विशेषेभ्यः सामान्यमन्यत् , अनन्यद् वा मतं भवतः । यदि विशेषेभ्यस्तदनन्यदभिन्नम् , तर्हि तन्मात्रं विशेषमात्रमेव तदिति । अथान्यद विशेषेभ्यो भित्रं सामान्यम्, तर्हि नास्त्येव तद, निर्विशेषत्वात, खरशृङ्गचदिति ॥ २२१६ ॥
, सदिति भणिते गच्छति विनिश्चयं सदिति किं तदन्यदिति । भवेद विशेषेभ्यः संव्यवहारादवेतं यत् ॥ २२१३॥ २ उपलम्भम्यवहाराभावाद् निर्विशेषभावात् । तद् नास्ति खपुष्पमिव सन्ति विशेषाः स्वप्रत्यक्षम् ॥ २२१४ ॥
बच्च विशेषैरेव संव्यवहारोऽपि क्रियते साक्षात् । यस्मात् तन्मात्रमेव स्फुटं तदर्थान्तरममावः ॥ २२१५ ॥ । अन्यदनन्यद् वा मतं सामान्यं यदि विशेषतोऽनन्यत् । तन्मात्रमन्यदथवा नास्ति तद् निर्विशेषमिति ।। २२१५॥
FOR९०५॥
Join L
ine
For Personal and
Use Only
CHNw.jainmibrary.org