________________
।
विशेषा.
बृहद्वत्तिः ।
।।८९१॥
एवं चिय तं वत्थु सव्वाभावे व तंखपुष्पं व । भावे व सब्बहा सव्वसंकरे-गत्त-णिच्चाई ॥ २१७० ॥
नन्वेवमेव भावाभावोभयरूपतायामेव तद् वस्तु भवति, न पुनरेकान्तेन भावस्वरूपत्वेऽभावस्वरूपत्वे वा । एतदेवाहसर्वाभावे वा सर्वथैवाभावरूपतायां वेष्यमाणायां खपुष्पमिव तद् वस्तु स्यात् । भावे वा सर्वथा भावरूपतायां वैकान्तेनेष्यमाणायां सर्वसंकरै-कत्व-नित्यत्वादयो दोषाः प्रसजन्ति; तथाहि- 'सर्वथा सर्वैरपि प्रकारैर्घटस्य भावः' इत्युक्ते यथा घटरूपतया तथा पटस्तम्भ-भू-भूधरादित्रैलोक्यरूपतयापि तस्य भावः प्रामोति, कथश्चिदप्यभावरूपतानभ्युपगमात् । एवं स्तम्भ-भू-भूधरादीनामपि सर्वात्मना भावात् सर्वसंकरोऽन्योन्यानुप्रवेशलक्षणः स्यात् । एकस्मिन् वा कस्मिंश्चिद् घटादिवस्तुनि सर्वस्यापि त्रिभुवनस्यानुप्रवेशात सबैकत्वं भवेत् । ततश्चैकस्मिन्नपि व्योमादिवस्तुनि सर्वदेवावतिष्ठमाने शेषस्यापि घटादिवस्तुजातस्य तदेकत्वापच्या सर्वदाऽवस्थानात् सर्वनित्यत्वप्रसङ्गः । आदिशब्दादेकस्मिन् घटादिवस्तुनि विनष्टे शेषस्यापि भू-भूधरादेस्तदेकत्वेन विनाशात् सर्वशून्यतापत्तिः, सर्वस्यापि च सर्वत्र विद्यमानत्वात् सर्वार्थेषु निराकाङ्क्षमेव विश्वं स्यादिति । तस्मात् केवले भावरूपत्वेऽभावरूपत्वे वेष्यमाणे दोषदर्शनाद् भावाभावोभयरूपं वस्तु । न चैवं विरोधः, भावा-ऽभावयोर्भिन्ननिमित्तत्वात् । यदि हि येनैव भावस्तेनैव चाभावः स्यात् तदा भवेद् विरोधः । न चैतदस्ति, स्वरूपेण घटादेर्भावात् , पररूपेण चाभावादिति ।। २१७०॥
ननु यद्येवम् , तर्युत्पन्नमप्यनुत्पन्नम् , तस्याभावरूपत्वात् । अनुत्पन्नमभावीभूतं चास्ति, अभावरूपतया सत्चात् । तथा च सति 'उत्पन्नम् , विनष्टं वेदम्' इत्यादिलोकव्यवहारो न पामोति, इत्याशङ्क्याह--- ___ उप्पन्नं विगयं वाऽणप्पियमविसेसियं सधम्मेहिं । तं चिय पज्जायंतरविसेसियमहप्पियं नाम ॥ २१७१ ॥
इहोत्पन्न विगतं वेति यल्लोके व्यपदिश्यते वस्तु, तत् सर्वमपि द्विविधम् - अर्पितम् , अनर्पितं च । तत्र स्वधर्मः विशेषवद्भिः, पर्यायैरविशेषितं सामान्यरूपं वस्त्वनर्पितमभिधीयते । तदेव च पर्यायान्तरैः पर्यायविशेषैविशेषितमर्पितमुच्यत इति । एवं व्यवस्थिते यदा सामान्यरूपमनपेक्ष्योत्पाद-विगमादिपर्यायेण केनापि विशेषितं वस्तु वक्तुमिष्यते तदोत्पन्नं विगतं चेत्यादि व्यपदेशतः सर्वोऽपि
। एवमेव तद् वस्तु सर्वाभावे वा तत् खपुष्पमिव । भावे वा सर्वथा सर्वसकर-काय-नित्यत्वानि ॥ २१७ ॥ २. उत्पनं विगतं वाऽनर्पितमविशेषितं स्वधर्मः । तदेव पर्यायान्तरविशेषितमधार्पितं नाम ॥ २१७१ ॥
PASCORE
RWA
S
८९१॥
ATTA
Jan Educationa Intement
For Personal and
Use Only