SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ विशेषा ||८९०॥ उप्पायरस हि जुत्ता लक्खणया नासओ विणासस्स । नासोवलक्खियं वा वत्थु न भावो खपुप्फ व ॥२१६७॥ ननूत्पादस्य लक्षणता युक्ता, उत्पन्नवस्त्वनन्यत्वेन तस्य सत्त्वात् , विनाशस्य त्वसतोऽविद्यमानस्य नासौ युक्ता । न ह्यसत् खरविषाणं कस्यापि लक्षणं भवितुमर्हति । अथ नाशोऽपि वस्तुनो लक्षणमिष्यते, तर्हि तस्याभावरूपत्वात् तल्लक्षितं वस्त्वप्यभाव एव स्यात् , आकाशकुसुमवदिति । एतदेवाह- 'नासोवलक्खियं वेत्यादि' ॥ २१६७ ॥ अत्रोत्तरमाह. नोसो भावो संभूइहेऊओ वत्थुणो धुवत्तं व । अहव समुप्पाओ इव वत्थुप्पभवाइभावाओ ॥ २१६८ ॥ नाशो भाव इति प्रतिज्ञा, पूर्वोक्तन्यायेन वस्तुनः संभूतिहेतुत्वात् , ध्रुवत्ववदिति । अथवा, हेतु-दृष्टान्तान्यत्वेनान्यथा प्रमाणम्नाशो भाव इति सैव प्रतिज्ञा, वस्तुनः प्रकृष्टं भवनं प्रभवः प्रौढतापर्यायस्तस्यादौ प्रथमं पूर्व भावः सचं तस्माद् वस्तुप्रभवादिभावादिति हेतुः । समुत्पादवदिति दृष्टान्तः । इह यो यो वस्तुनः प्रकृष्टभवनस्यादौ भवति स स भावः, यथोत्पादः, भवति च वस्तुपभवस्यादौ पूर्वोक्तयुक्तितो नाशः, तस्माद् भाव इति ।। २१६८ ।। यदुक्तम्- 'नासोवलक्खियं वेत्यादि' तत्राह। नासोवलक्खियं चिय तदभावो च्चिय तदन्नहा भावो । आह नणु पत्तमेवं भावाभावोभयसभावं ॥२१६९॥ एवं च सति 'नासोवलक्खियं चिय तदिति' नाशोपलक्षितमेव तत्-निर्दिष्टयुक्तितो नाशेन लक्ष्यत एवैतदित्यर्थः। तथा चैतावताशेनाभाव एव तद् वस्तु, नात्र विवादः, कथश्चिद् वस्तूनामभावरूपताया जैनैरभ्युपगतत्वादिति । 'अन्नहा भावो चि' अन्यथा पुनरन्येन रूपेण तद्वस्तु भाव:- उत्पाद-ध्रौव्यरूपतया भाव एव तदित्यर्थः । अत्राह पर:- नन्वेवं सति भावाभावोभयखभावं वस्तु प्राप्तम् , एतच्चायुक्तम् , भावा-ऽभावयोः परस्परपरिहारेणावस्थानाच्छाया-ऽऽजपवदेकत्रायोगादिति ।। २१६९ ।। अत्रोत्तरमाह-- १ उत्पादस्य हि युक्ता लक्षणता नाऽसतो विनाशस्य । नाशोपलक्षितं वा वस्तु न भावः खपुष्पमिव ॥ २१६७ ॥ २ नाशो भावः संभूतिहेतुतो वस्तुनो ध्रुवत्वमिव । अथवा समुत्पाद इव वस्तुप्रभवादिभावात् ॥ २१६८ ॥ ३ नाशोपलक्षितमेव तदभाव एव बदन्यथा भावः । आह ननु प्राप्तमेवं भावाभावोभवस्वभावम् ॥ २१५९ ॥ | ॥८९०॥ REPORT Jan Education Internati For Personal and Price Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy