________________
विशेषा
॥९५९॥
O K
रामसपासमाRIENDRAGON
संववहारो विबली जमसुद्धं पि गहियं सुयविहीए। कोवेइ न सव्वण्णू वंदइ य कयाइ छउमत्थं ॥ २३८० ॥ निच्छयववहारनओवणीयमिह सासणं जिणिंदाणं । एगयरपरिञ्चाओ मिच्छं संकादओ जे य ॥ २३८१ ॥
जह जिणमयं पवजह तो मा ववहारनयमयं मुयह । ववहारपरिच्चाए तित्थुच्छेओ जओऽवस्सं ॥ २३८२ ॥
चतस्रोऽपि सुगमाः। नवरं 'कोवेईत्यादि' न कोपयति नाप्रमाणीकरोति न परिहरति भुत इत्यर्थः । 'संकादउ इत्यादि' येऽपि शङ्का-कासादयस्ते हि मिथ्यात्वमिति संबन्धः ॥ २३७९ ॥ २३८० ॥ २३८१ ॥ २३८२ ॥
एतावत्युक्ते ततः किं तत्र संजातम् ? इत्याहइय ते नासग्गाहं मुयंति जाहे बहु पि भण्णता । ता संघपरिच्चत्ता रायगिहे निवतिणा नाउं ॥ २३८३ ॥ बलभदेणग्घाया भणंति सावय वं तवस्सि त्ति । मा कुरु संकमसंकारुहेसु भणिए भणइ राया ॥ २३८४ ॥ को जाणइ के तुब्भे किं चोरा चारिआ अभिमर त्ति । संजयरूवच्छण्णा अज्जमहं भे विवाएमि ॥२३८५॥ नाण-चरियाहिं नजइ समणोऽसमणो व कीस जाणंतो।तं सावय ! संदेहं करेसि भणिए निवोभणइ ॥२३८६॥ तुभं चियन परुप्परं वीसंभो साहवो त्ति कह मज्झं। नाण-चरियाहिं जायइ चोराण वि किं नता संति ? ॥२३८७॥
मनमा
१ संव्यवहारोऽपि बली यदशुद्धमपि गृहीतं श्रुतविधिना । कोपयति न सर्वज्ञो वन्दते च कदाचिच्छद्मस्थम् ॥ २३८०॥ निश्चयव्यवहारनयोपनीतमिह शासन जिनेन्द्राणाम् । एकतरपरित्यागो मिथ्वात्वं शङ्कादयो ये च ।। २३८१ ॥
यदि जिनमतं प्रपद्यध्वं ततो मा व्यवहारनयमतं मुञ्चत । व्यवहारपरित्यागे तीर्थोच्छेदो यतोऽवश्यम् ।। २३८२ ।। २ इति ते नासद्ग्रहं मुञ्चन्ति यावद् बड्वपि भण्यमानाः । तावत् संघपरित्यक्ता राजगृहे नृपतिना ज्ञात्वा ॥ २३८३ ।। बलभद्रेणाघ्राता भणन्ति श्रावक ! वयं तपस्विन इति । मा कुरु शङ्कामशङ्कारुहेषु भणिते भणति राजा ॥ २३८४ ॥ को जानाति के यूयं किं चौराश्चारिका अभिमरा इति । संयतरूपच्छन्ना अथाहं भवतो व्यापादयामि ॥ २३८५ ॥ ज्ञान-चर्याभ्यां ज्ञायते श्रमणोऽश्रमणो वा कस्माजानन् । त्वं श्रावक ! संदेहं करोषि भणिते नृपो भणति ॥ २३८६ ॥ युष्माकमेव न परस्परं विनम्भः साधव इति कथं मम । ज्ञान-चर्याभ्यां जायते चौराणामपि किं न ते स्तः ॥ २३८७ ॥
SEACEASEANBARMERENEPARADASRAJESEARATANTRATOPATANTOSHO
॥९५९॥
For Personal and Price Use Only