________________
आपच,
diotetevoleo
विशेषा०
हत्तिः ।
॥९५८॥
जइ जिणमयं पमाणं मुणि त्ति तो बज्झकरणपरिसुद्धं । देवं पि वन्दमाणो विसुद्धभावो विसुद्धो त्ति ॥२३७७॥
यदि जिनमतं भवतां प्रमाणम् , तर्हि 'मुनिः' इत्यनया बुद्ध्या आलय-विहारादिबाह्यकरणपरिशुद्धं देवमपि- अमरमपि वन्दमानो विशुद्धभावो भवेद् दोषरहितो विशुद्ध एव । उक्तं चागमे
"परमरहस्समिसीणं समत्तगणिपिड़गभवियसाराणं | परिणामियं पमाणं निच्छयमबलंबमाणाणं ॥१॥" इत्यादि ॥ २३७७॥ अथवा,
जह वा सो जइरूवो दिह्रो तह कित्तिया सुरा अन्ने । तुब्भेहिं दिट्ठपुवा सव्वत्थापच्चओ जं भे ॥२३७८॥
'वा' इत्यथवा, यथाऽऽाषाढदेवो यतिरूपधरोऽत्र दृष्टस्तथा कियन्तः सुरास्ततोऽन्ये भवद्भिदृष्टपूर्वाः, यदेतावन्मात्रेणापि सर्वत्राप्रत्ययो 'भे' भवताम् । न हि कदाचित् कथञ्चित् कचिदाश्चर्यकल्पे कस्मिंश्चित् तथाविधे दृष्टे सर्वत्र तथाभावाशङ्का युज्यत इति भावः । तस्माद् व्यवहारनयमाश्रित्य युक्तं भवतामन्योन्यवन्दनादिकम् । उक्तं च
"निच्छयओ दुन्नेयं को भावे कम्मि वट्टए समणो । संववहारो य जुज्जइ जो पुव्वढिओ चरित्तम्मि ॥ १॥" इत्यादि ।। २३७८ ॥ एतदेव समर्थयन्नाह
छेउमत्थसमयचज्जा ववहारनयाणुसारिणी सव्वा । तं तह समायरंतो सुज्झइ सव्वो विसुद्धमणो ॥ २३७९ ॥
यदि जिनमतं प्रमाणं मुनिरिति ततो बाह्यकरणपरिशुदम् । देवमपि वन्दमानो विशुद्धभावो विशुद्ध इति ॥ २३७७ ॥ २ परमरहस्यमृषीणां समस्तगणिपिटकभव्यसाराणाम् । पारिणामिकं प्रमाण निश्चयमवलम्बमानानाम् ॥ १॥ । यथा वा स यतिरूपी दृष्टस्तथा कियन्तः सुरा अन्ये ? । युष्माभिर्दष्टपूर्वाः सर्वत्राप्रत्ययो यद् भवताम् ।। २३७५ ।। ४ निश्चयतो दुनिं को भावे कस्मिन् वर्तते श्रमणः । व्यवहारतश्च युज्यते यः पूर्वस्थितचरित्रे ॥१॥ ५ छप्रस्थसमयचर्या व्यवहारनयानुसारिणी सर्वा । ता तथा समाचरन् शुध्यति सर्वो विशुद्धमनाः ।। २३०९ ॥
॥९५८॥
AmEducatora Inten