SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ विशेषा० ।।९५७|| को जाणइ किं भत्तं किमओ किं पाणयं जलं मज्जं । किमलाबु माणिकं किं सप्पो चीवरं हारो ? ॥२३७०॥ को जाणइ किं सुद्धं किमसुद्धं किं सजीव निज्जी । किं भक्खं किमभक्खं पत्तमभक्खं तओ सव्वं ॥२३७१॥ को जानाति किमिदं भक्तं कृमयो वा ? इत्याद्याशङ्कायां भक्तादावपि कृम्यादिभ्रान्त्यनिवृत्तेः सर्वमभक्ष्यमेव प्राप्तं भवतः। तथा, अलाबु-चीवरादौ मणि-माणिक्य-सपादिभ्रान्त्यनिवृत्तेः सर्वमभोग्यं च प्राप्तमिति ।। २३७० ।। २३७१ ।। तथा, जैइणा विन संवासो सेओ पमया-कुसीलसंकाए। होज्ज गिही वि जइ त्ति य तस्सासीसा न दायवा ॥२३७२॥ न यसो दिक्खेयव्वो भव्वोऽभव्यो त्ति जेण को मुणइ। चोरु त्ति चारिउ त्ति य होइ जओ परदारगामि त्ति ॥२३७३॥ कोजाणइ को सीसोको व गुरू तो न तव्विसेसो वि । गज्झो न चोवएसो को जाणइ सच्चमलियं ति? ॥२३७४॥ किंबहुणा सव्वं चिय संदिद्धं जिणमयं जिणिंदा य । परलोय-सग्ग-मोक्खा दिक्खाए किमत्थमारंभो ?॥२३७५॥ अह संति जिणवरिंदा तव्वयणाओय सव्वपडिवत्ती । तो तव्वयणाउ चिय जइवंदणयं कहं न मयं ?॥२३७६॥ सर्वा अपि प्रकटार्थाः । नवरं 'जइणा वि न संवासो' इत्यादिनाऽभ्युपगमविरोधो दर्शितः । अथ सन्ति जिनवरेन्द्राः, तद्वचनसिद्धत्वात् तेषां, तद्वचनादेव च सर्वस्यापि परलोक-स्वर्ग-मोक्षादेः प्रतिपत्तिर्भवति; एवं तर्हि तद्वचनादेव यतिवन्दनमपि कस्माद् न संमतम् । इति ।। २३७२ ।। २३७३ ।। २३७४ ॥ २३७५ ।। २३७६ ।। को जानाति कि भक्तं कृमयः किं पानकं जलं मयम् । किमलावु माणिक्यं किं सर्पश्चीवरं हारः ॥ २३७० ॥ को जानाति किं शुद्ध किमशुद्ध कि सजीवं निर्जीवम् । किं भक्ष्यं किमभक्ष्य प्राप्तमभक्ष्यं ततः सर्वम् ।। २३७१ ॥ २ यतिनापि न संवासः श्रेयः प्रमदा-कुशीलशङ्कया । भवेद् गृह्यपि यतिरिति च तस्मा आशीने दातम्या ।। २३७२॥ न च स दीक्षितव्यो भन्योऽभव्य इति येन को जानाति ? | चौर इति चारिक इति च भवति यको परदारगामीति ? ॥ २३७३ ॥ को जानाति कः शिष्यः को वा गुरुस्ततो न तद्विशेषोऽपि । प्रायो न चोपदेशः को जानाति सत्यमलोकमिति १ ॥ २३७४ ॥ किंबहुना सर्वमेव संदिग्धं जिनमतं जिनेन्द्राश्च । परलोक-स्वर्ग-मोक्षा दीक्षायाः किमर्थमारम्भः ॥ २३७५ ॥ भय सन्ति जिनवरेन्द्रास्तचनाच सर्वप्रतिपत्तिः । ततस्तद्वचनादेव यतिवन्दनकं कथं न मतम् । ॥ २३०६ ॥ ॥९५७॥ Jan Education Intem For Personal and Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy