SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहद्वति। ॥८१०॥ इहलोगाओ व परो सुराइलोगो न सो वि पञ्चक्खो । एवं पि न परलोगो सुब्वइ य सुईसु तो सका ॥१९५५॥ अथवा, इहलोकापेक्षया सुर-नारकादिभवः परलोक उच्यते, स च न प्रत्यक्षो दृश्यते, अत एवमपि न परलोकः सिध्यति, श्रूयते चासौ श्रुतिषु शास्त्रेषु, ततस्तच्छङ्का-किमस्ति नास्ति वा ? । इति दर्शितः पूर्वपक्षः ॥ १९५५ ॥ अत्र प्रतिविधीयते- यदुक्तम्- 'भूतधर्मश्चैतन्यम्' तत्राह भूइंदियाइरित्तस्स चेयणा सो य दव्वओ निच्चो । जाइस्सरणाईहिं पडिवज्जसु वाउभूइ व्व ॥ १९५६ ॥ इह भूतेन्द्रियातिरिक्तस्य पूर्वाभिहितानुमानादिप्रमाणसिद्धस्यात्मन एव संबन्धिनी चेतना मन्तव्या, न तु भूतधर्मः । स चात्मा जातिस्मरणादिहेतुर्द्रव्यतो नित्य इति वायुभूतिरिव प्रतिपद्यस्व । अतो नैकान्तानित्यत्वपक्षोक्तो दोषः, पर्यायत एवाऽस्यानित्यत्वादिति भावः ।। १९५६ ॥ अथैकः सर्वगतो निष्क्रियश्चात्मा कस्माद् नेष्यते ? इत्याह--- नै य एगो सव्वगओ निक्किरिओ लक्खणाइभेआओ । कुंभादउ व्व बहवो पडिवज तमिंदभूइ व्व ॥१९५७॥ न चास्माभिरक आत्मेष्यते, किन्तु बहवः- अनन्ताः । कुतः ? । लक्षणभेदात् । उपयोगलक्षणो हि जीवः, स चोपयोगो रागद्वेष-कषाय-विषयाध्यवसायादिभिर्भिद्यमान उपाधिभेदादानन्त्यं प्रतिपद्यत इत्यनन्ता जीवाः, लक्षणभेदात् , घटादिवदिति । तथा, न सर्वगत आत्मा, किन्तु शरीरमात्रव्यापकः, तत्रैव तद्गुणोपलब्धेरित्यादिशब्दोपात्तो हेतुः, स्पर्शनव दिति दृष्टान्तश्च । एवं न निष्क्रिय आत्मा, भोक्तृत्वात् , देवदत्तवदिति । तदेतदिन्द्रभूतिप्रथमगणधरवत् प्रतिपद्यस्वेति ॥ १९५७ ।। ___ यदुक्तम्- 'देव-नारकाणां प्रत्यक्षाविषयत्वात् संदिग्धः परलोकः' इति; तदयुक्तम् , मौर्या-ऽकम्पितवादयोर्देव-नारकाणां साधितत्वात् , इति दर्शयन्नाहइहलोगाओ य परो सोम्म ! सुरा नारगा य परलोओ। पडिवज मोरिआ-कंपिउ व्व विहियप्पमाणाओ ॥१९५८॥ १ इहलोकाद् वा परः सुरादिलोको न सोऽपि प्रत्यक्षः । एवमपि न परलोकः श्रूयते च श्रुतिषु ततः शङ्का ॥ १९५५ ।। २ भूतेन्द्रियातिरिक्तस्य चेतना स च दव्यतो नित्यः । जातिस्मरणादिभिः प्रतिपद्यस्व वायुभतिरिव ।। १९५६ ।। ३न चैकः सर्वगतो निस्कियो लक्षणादिभेदात् । कुम्भादय इव बहवः प्रतिपद्यस्व तदिन्दभूतिरिव ।। १९५७ ॥ ४ इहलोकाच परः सौम्य | सुरा नारकाश्च परलोकः । प्रतिपद्यस्व मौया-कम्पिताविव विहितप्रमाणात् ।। १९५८।। ME ८१०॥ शEBAR ANITORADABAAPAN Jan Education Internati For Personal and Price Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy