SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥९०९॥ सेवणं सपइ स तेणं व सप्पए वत्थु जं तओ सहो । तस्सत्थपरिग्गहओ नओ वि सदो त्ति हेउ ब्व ॥२२२७॥ 'शप' आक्रोशे, शपनमाहानमिति शब्दः, शपतीति वाऽऽहयतीति शब्दः, शप्यते वाऽऽहूयते वस्त्वनेनेति शब्दः । तस्य शब्दस्य यो वाच्योऽर्थस्तत्परिग्रहात् तत्पधानत्वाद् नयोऽपि शब्दः, यथा कृतकत्वादित्यादिकः पश्चम्यन्तः शब्दोऽपि हेतुः । अर्थरूपं हि कृतकत्वमनित्यगमकत्वाद् मुख्यतया हेतुरुच्यते, उपचारतस्तु तद्वाचकः कृतकत्वशब्दोऽपि हेतुरभिधीयते, एवमिहापि शब्दवाच्यार्थपरिग्रहादुपचारेण नयोऽपि शब्दो व्यपदिश्यत इति भावः ।। २२२७ ॥ 'इच्छइ विससिययरं पच्चुप्पन्नं नओ सदो' इति नियुक्तिगाथादलव्याख्यानमाहते चिय रिउसुत्तमयं पच्चुप्पन्नं रिसेसिययरं सो। इच्छइ भावघडं चिय जं न उ नामादए तिन्नि ॥२२२८॥ तदेव ऋजुमूत्रनयस्य मतमभीष्टं प्रत्युत्पन्नं वर्तमानं वस्त्विच्छत्यसौ शब्दनयः । कथंभूतं तदित्याह-विशेषिततरम् । कुत इदं ज्ञायते ? इत्याह- यद् यस्मात् पृथुबुनोदराद्याकारकलितं मृन्मयं जलाहरणादिक्रियाक्षमं प्रसिद्धघटरूपं भावघटमेवेच्छ त्यसौ, न तु शेषान् नाम-स्थापना-द्रव्यरूपांस्त्रीन् घटानिति । शब्दप्रधानो ह्येष नयः, चेष्टालक्षणश्च घटशब्दस्यार्थः, 'घट चेष्टायाम्' 'घटत इति घट:' इति व्युत्पत्तेः । ततश्च य एव जलाहरणादिक्रियार्थमाचष्टे प्रसिद्धो घटस्तमेव भावरूपं घटमिच्छत्यसौ, शब्दार्थोपपत्तेः, न तु नामादिघटान् , घटशब्दार्थानुपपत्तेः । अतश्चतुरोऽपि नामादिघटानिच्छत ऋजुमूत्राद् विशेषिततरं वस्त्विच्छत्यसौ, एकस्यैव भावघटस्यानेनाभ्युपगमादिति ॥ २२२८ ॥ नामादिघटनिराकरणार्थमेव प्रमाणयन्नाह नामादओ न कुंभा तक्कजाकरणओ पडाइ व्व । पच्चक्खविरोहाओ तल्लिंगाभावओ वावि ॥२२२९॥ नाम-स्थापना-द्रव्यरूपाः कुम्भा न भवन्तीति प्रतिज्ञा, जलाहरणादितत्कार्याकरणात् , पटादिवत् ; तथा, प्रत्यक्षविरोधात , १ शपनं शपति स तेन वा शायते वस्तु यत् ततः शब्दः । तस्यार्थपरिग्रहतो नयोऽपि शब्द इति हेतुरिव ॥ २२२७ ॥ २ गाथा २१८४ । ३ तदेव सूत्रमतं प्रत्युत्पनं विशेषिततरं सः । इच्छति भावघटमेव यद् न तु नामादींस्त्रीन् ॥ २२२८ ॥ । नामादयो न कुम्भास्तत्कार्याकरणतः पटादिरिव । प्रत्यक्षविरोधात् तल्लिङ्गाभावतो वापि ॥ २२२९ ॥ ९०९॥ Jan Education internati For Personal and Price Use Only Gaw.jainenibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy