SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहद्वत्तिः । ॥८५३॥ देशः, अवसरः, थक्कमिति पर्यायाः, तद्रूपकालो देशकालः स भण्यते । कः? इत्याह-यो यस्य शुभस्याशुभस्य वा कार्यस्य निश्चितो यदावसरः स देशकालो भण्यते । कथं निश्चितः ? इत्याह- सोपायं- वक्ष्यमाणोपायत इत्यर्थः । इति विंशतिगाथार्थः ।। २०६३ ॥ तत्र शुभस्य साध्वादिभिक्षालक्षणस्य कार्यस्य निश्चयोपायगर्भ प्रस्तावकालमाह'निहूमगं च गामं महिलाथूभं च सुण्णयं दटुं। नीयं च काया ओलिंति जाया भिक्खस्स हरहरा ॥२०६४॥ ओदनादिपाकक्रियापरिसमाप्तौ निधूमकं च ग्राम, पानीयवाहिकामहिलास्तूभं चे कृपादित शून्यं दृष्ट्वा, तथा, नीचं च काकाः 'ओलिंति त्ति' अवलीयन्ते- गृहाणि प्रत्यागच्छन्ति, इत्यादि च चिह्न दृष्टा जानीयाद् यथा संजाता भैक्षस्य हरहरेति- अतीव भिक्षाप्रस्ताव इति ॥ २०६४ ॥ अथाप्रशस्तस्य कार्यस्य निश्चयोपायपूर्वकं प्रस्तावकालमाह निम्मच्छियं महं पायडो निही खज्जगावणो सुन्नो। जा यंगणे पसुत्ता पउत्थवइया य मत्ताशु॥२०६५॥ निर्माक्षिकमपगतसकलमाक्षिकं मधु, तथा, प्रकटश्चाकाशीभूतो निधिः, इत्येतद् दृष्ट्वा तद्ग्रहणस्य यः प्रस्तावो ज्ञायते स देशकालः । तथा, खाद्यकापणः कुल्लूरिकहट्टः शून्य इत्यवलोक्य यस्तद्गतखाद्यानां ग्रहणप्रस्तावो निश्चीयते, तथा, यामङ्गणे प्रसुप्ता पोषितपतिका च मदिरामत्ता च, तस्या अपि तदानीमतीव मदनाकुलीकृतत्वाद् यो ग्रहणमस्तावो विज्ञायते स सर्वोऽपि देशकालः ॥ इति नियुक्तिगाथाद्वयार्थः ॥ २०६५ ॥ अथ कालकालमभिधित्सुर्भाष्यकारस्तव्याख्यानमाह__ कालो त्ति मयं मरणं जहेह मरणं गउत्तिकालगओ। तम्हास कालकालो जो जस्स मओ स मरणकालो॥२०६६॥ एकः कालशब्दः 'कलनं कालः' इत्यादिना प्राग्निरूपितशब्दार्थ एव, द्वितीयस्तु कालोऽत्र मरणम् । इह यथा लोके मरणं गतः प्राप्तः कालगत इत्युच्यते, अतोऽनयैव लोकरूड्या द्वितीयः कालशब्दो मरणवाचकः। ततः किमिह स्थितम् ? इत्याह- तस्माद् यो यस्य पाणिनो मरणकालः स तीर्थकृतां कालकालो मतः ॥ इति गाथार्थः ॥ २०६६ ॥ १छ. 'थकमि' । २ निघूमकं च ग्राम महिलास्तूभं च शून्यकं दृष्ट्वा । नीचं च काका अवलीयन्ते जाता भैक्षस्य हरहरा ॥ २०६४ ॥ ३निर्माक्षिकं मधु प्रकटो निधिः खाचकापणः शून्यः। या वाङ्गणे प्रसुप्ता प्रोषितपतिका च मत्ता च ॥ २०६५॥ . काल इति मतं मरणं यह मरणं गत इति कालगतः । तस्मात् स कालकालो यो यस्य मतः स मरणकालः ॥ २०६६ ॥ ८५३॥ For Posol s en
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy