SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ विशेषा० ।।८५४ ।। Jain Education Internati अमेव कालं लोकोक्तिद्वारेण दर्शयन् नियुक्तिकार : माह काले कओ कालो अम्हं सज्झायदेसकालम्मि । तो तेण हओ कालो अकाले कालं करंतेण || २०६७॥ कालेन कृष्णवर्णेन शुनाऽस्मादुपाश्रयमत्यासत्तौ कालः कृतो मरणं कृतमित्यर्थः । कदा ? इत्याह- अस्माकं स्वाध्यायदेशकाले स्वाध्यायकरणप्रस्तावे । ततस्तेन शुना हतो भग्नः कालः स्वाध्यायकरणकालः, अकालेऽप्रस्तावे कालं मरणं कुर्वतेति । तदनेन कृष्णशुनः स्वाध्यायकालादीनां च कालशब्दवाच्यत्वदर्शनेन कालशब्दस्यानेकार्थत्वम्, तथा, मरणकालस्य च लोकोक्त्यैव कालकालत्वमुपदर्शितमिति ।। इति निर्युक्तिगाथार्थः || २०६७ ॥ अथ प्रमाणकालाभिधित्सया तत्स्वरूपं विवरीषुर्भाष्यकारः प्राह अकाल विसेसो पत्यमाणं व माणुसे खित्ते । सो संववहारत्थं पमाणकालो अहोरतं ॥ २०६८ || स प्रमाणकाल इति समयविद्भिः प्ररूप्यते । यः कथंभूतः १ इत्याह- अद्धाकालस्यैव विशेषस्वरूपः । अयं च सूर्यादिगतिक्रियाभिव्यङ्ग्यत्वाद् मनुष्यक्षेत्र एव भवति, न परतः, सूर्यादिगतिक्रियाऽभावात् । किंविशिष्टः पुनरसौ ? इत्याह- अहोरात्रम्अहोरात्रसंज्ञितः । किमर्थ पुनरसौ प्ररूप्यते ? इत्याह- संव्यवहारार्थं जीवा जीवादि स्थित्यादिमानव्यवहारार्थम् । किंवत् १ | प्रस्थकमानवत् । यथा सामान्यमानस्य विशेषभूतं मनुष्यक्षेत्रे धान्यादिमिनन (?) संव्यवहारार्थ "दो असईओ, पसईओ दो पसईओ सेइया, चत्तारि सेईयाओ कुडवो, चचारि कुडवा पत्थो" इत्यादिना सूत्रे प्ररूपितं प्रस्थकमानम्, तथाऽयमप्यहोरात्रिरूपः प्रमाणकालः ॥ इति गाथार्थः ॥। २०६८ ।। इति कश्चिद् व्याख्यातस्वरूपमेव प्रमाणकालं निर्मुक्तिकारः प्राह वो पमाणकालो दिवसपमाणं च होइ राई य । चउपोरिसिओ दिवसो राई चउपोरिसी चैव ॥ २०६९ || प्रमीयतेऽनेनेति प्रमाणं तदेव प्रमाणकालः । स द्विविध इति दिवसप्रमाणकालो रात्रिप्रमाणकालश्च भवति । तत्र चतसृभिः पौरुषीभिर्दिवो भवति, एवं रात्रिरपि ॥ इति निर्मुक्तिगाथार्थः ।। २०६९ ।। २ कालेन कृतः कालोऽस्माकं स्वाध्वायदेशकाले । ततस्तेन हतः कालोऽकाले कालं कुर्वता || २०६७ ॥ २ अद्धाकालविशेषः प्रस्थकमानमिव मानुषे क्षेत्रे स संव्यवहारार्थं प्रमाणकालोऽहोरात्रम् ॥ २०६८ ।। ३. द्विविधः प्रमाणकालो दिवसप्रमाणं च भवति रात्रिश्च चतुष्पौरुषीको दिवसो रात्रिश्चतुष्पौरुष्येव ॥ २०६९ ॥ For Personal and Private Use Only बृहद्वत्तिः। ॥८५४ ।। www.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy