SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ TO पृथिवीकालेऽपि घटो दृश्यतेति भावः, ततस्तस्माज्ज्ञायते- पृथिवीतोऽन्यो घट इति । एवं यथा मृद्-घटयोरन्या ऽनन्यत्वमेव, एवं विशेषा। सर्वत्र कार्य-कारणयोस्तद् भावनीयमिति ॥ २१०४ ।। 'अहवा वि निमित्त-नेमिती' इत्येतद् व्याचिख्यासुराह।।८६९॥ जह तंतवो निमित्तं पडस्स वेमादओ तहा तेसिं । जं चेट्ठाइनिमित्तं तो ते पडयस्स नेमित्तं ॥ २१.५ ॥ यथा तन्तवः पटस्य निमित्तं कारणं तथा तेनैव प्रकारेण यस्मात् तेषां तन्तूनामातान-वितानादिचेष्टाया निमित्तं वेमादयस्ततस्ते निमित्तस्येदं नैमित्तिकं कारणं पटस्य भवतीति ॥ २१०६ ॥ 'समवाइ असमबाई' इत्येतद्विवरणायाहसमवाइकारणं तंतवो पडे जेण ते समवयंति । न समेइ जओ कजे वेमाइ तओ असमवाई ॥ २१०६ ॥ समवायिकारणं तन्तवः पटस्य येन ते समवयन्ति पटे, येन पटस्तेषु समवेतः समुत्पद्यत इतीह तात्पर्यम् , 'इह तन्तुषु पटः' इत्येवं वैशेषिकैरभ्युपगमात् । वेमादि पुनः पटाख्ये कार्ये न समति न संश्लिष्यते, अतोऽसमवायिकारणं तदिति ॥ २१०६ ।। वैशेषिकसिद्धान्तेऽपि मतभेदमुपदर्शयन्नाह"वेमादओ निमित्तं संजोगा असमवाई केसिंचि । ते जेण तन्तुधम्मा पडो य दव्वंतरं जेण ॥ २१०७॥ दव्वंतरधम्मस्स य न जओ दव्वंतरम्मि समवाओ। समवायम्मि य पावइ कारण-कज्जेगया जम्हा ॥२१०८॥ इह केषाश्चिद् वैशेषिकविशेषाणां मतेन चेमादयः, आदिशब्दात् सजातीया-ऽतज्जातीयतुरी-दिक्-कालादयश्च पटस्य निमित्तं निमित्तकारणम् , न त्वसमवायिकारणम् , तन्तुसंयोगमात्रनिमित्तत्वेन तन्तुलक्षणकारणद्रव्यानाश्रितत्वात् तेषामित्यभिप्रायः । के पुनस्तबसमवायिकारणम् ? इत्याह- संयोगास्तन्तुगुणास्तन्तुधर्मा इत्यर्थः, तन्तुलक्षणकारणाश्रितत्वात् । तथा चाह- ते तन्तु १ गाथा २०९८ । २ यथा तन्तवो निमित्तं पटस्य वेमादयस्तथा तेषाम् । यच्चेष्टादिनिमित्तं ततस्ते पटस्थ नैमित्तिकम् ॥ २१०५॥ ३ गाथा २०९९। समवायिकारणं तन्तवः पटे येन ते समवयन्ति । न समवैति यतः कायें वेमादि ततोऽसमवायि ॥ २१.६॥ बेमादयो निमित्तं संयोगा असमंवायिनः केपाश्चित् । ते येन तन्तुधाः पटश्च द्रव्यान्तरं येन ॥ २१०७ ॥ ५ दग्यान्तरधर्मस्य च न यतो व्यान्तरे समवायः । समवाये च प्राप्नोति कारण-कार्यैकता यस्मात् ॥ २१०८ ॥ IndianCCIAL SEARSHAN ॥८६९॥ Jan Education Intern For Personal and Price Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy