SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ विशेषा० बृहद्वत्तिः । ॥९०१॥ भतिवस्तुवृत्तित्वात् , प्रतिवस्तुस्वात्मवत् । अथ बहुषु द्रव्येषु वृत्तमपि तदेकं तथापि सदेशं प्राप्नोति, अदेशस्य परमाणोरिव बहुषु वृत्त्ययोगात् । सदेशवे च सति न सामान्यम् , देशभेदे देशिनोऽपि तदव्यतिरिक्तस्य भेदादिति ।।२१९९ ॥ ___ अथ प्रतिवस्तु वर्तमानमपि तदेकमिष्यते तथापि दोष इति दर्शयन्नाहअह पइवत्थुमिहेगं च तहवि तं नत्थि खरविसाणं व । न य तदुवलक्खणं तं सव्वगयत्तओ खं व ॥२२००॥ अथ प्रतिवस्तु वर्तते तत् , एक चेष्यते, तथापि तद् नास्ति, अनुपलभ्यमानत्वात् , खरविषाणवत् । न च तस्य स्वाश्रयभूतस्य गवादेरुपलक्षणमुपलक्षकं तद् युज्यते, सर्वगतत्वात् , गवादिव्यक्तिभ्योऽन्यत्वाच, आकाशवदिति ।। २२०० ॥ किश्च, सामन्नविसेसकयं जइ नाणं तेसु किंनिमित्तं तो। अह तत्तो च्चिय तम्हा तं परहेउत्ति णेगंतो ॥ २२०१॥ यदि गौः गौः' इत्यादि सामान्यज्ञानं वचनं च सामान्यहेतुकं प्रवर्तते, तथा परमाणुषु 'अयमस्माद् विशिष्टः' इति विशेषज्ञानं वचनं च यदि विशेषकृतम् , ततस्तेषु गोत्व-तुरगत्वादिसामान्येषु सर्वत्र 'सामान्यम्' 'सामान्यम्' इति ज्ञानं वचनं च तथा तेषु विशेषेषु सर्वत्र 'विशेष' 'विशेषः' इति विशेषबुद्धिवचनं च किंनिमित्तमिति वक्तव्यम् ? । न च सामान्येष्वपि सामान्यमस्ति, नापि विशेषेष्वन्ये विशेषाः सन्ति, येन तेषु तन्निमित्ते ते स्याताम् । अथ तत एव तेभ्य एष गोस्वादिसामान्येभ्योऽपरसामान्यमन्तरेणापि सामान्यज्ञानबचने अभ्युपगम्येते, विशेषेभ्य एव चान्यविशेषनिरपेक्षेभ्यो विशेषज्ञान-वचने इष्येते, तस्मात् तर्हि तत् सामान्य विशेषज्ञानं वचनं च परहेतुकं सामान्य-विशेषनिमित्तमेवेति नायमेकान्तः, सामान्य-विशेषविषयाभ्यामेव सामान्यविशेषज्ञान-वचनाभ्यां व्यभिचारादिति ॥ २२०१॥ _अथ सिद्धान्तवादी स्थितपक्षमुपदर्शयन्नाहतम्हा वत्थूणं चिय जो सरिसो पज्जवो स सामन्नं । जो विसरिसो विसेसो स मओऽणत्थंतरं तत्तो॥२२०२।। १ अथ प्रतिवस्त्विहकं च तथापि तद् नास्ति खरविषाणमिव । न च तदुपलक्षणं तत् सर्वगतत्वतः खमिव ॥ २२०० ॥ २ सामान्यविशेषकृतं यदि ज्ञानं तेषु किंनिमित्तं ततः। अध तत एव तस्मात् तत् परहेस्विति नैकान्तः ॥ २२॥ ३ तस्माद् वस्तूनामेव यः सदशः पर्यवः स सामान्यम् । यो विसदृशो विशेषः स मतोऽनधान्तरं ततः ॥ २२०२॥ ९०१॥ Jan Edua Internat For Personal and Price Use Only tww.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy