SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ 5 BASIC STRamete विशेषा बृहद्वति।। ॥९९४॥ प्रकटार्था एवैताः, नवरं 'बहुजणनाओऽवसिउ त्ति' बहुजनस्य ज्ञातो विदितोऽवसितो मया जितः सन्नग्राह्यवचनः सर्वस्यापि भविष्यति । 'तो बलसिरिनिवपुरउत्ति' ततो बलश्रीनाम्नो राज्ञः पुरत इत्यर्थः । 'नाओवणीयमग्गाणं नि' नीयते संवित्तिं प्राप्यते वस्त्वनेन इति न्यायः प्रस्तुतार्थसाधक प्रमाणं, येनोपन्यस्तेन सतोपनीतो ढौकितः प्रसङ्गेनागतः सकलस्यापि तर्कस्य मार्गो येषां ते तथा तेषां न्यायोपनीतमार्गाणां रोहगुप्त-श्रीगुप्तसूरीणामिति ॥ २४८१ ॥ २४८२ ॥ २४८३ ॥२४८४ ॥ २४८५ ॥ ततो द्वितीयदिने किमभूत् ? इत्याह'बीयदिणे बेइ गुरू नरिंद ! जं मेइणीए सब्भूयं । तं कृत्तियावणे सव्वमत्थि सव्वप्पतीयमियं ॥ २४८६ ॥ तं कुत्तियावणसुरो नोजीवं देहि जइ न सो नत्थि। अहभणइ नत्थि तो नत्थि किंव हेउप्पबंधेणं ॥२४८७॥ तं मग्गिजउ मुल्लेण सव्ववत्थूण किंत्थ कालेण,।इय होउ त्ति पवण्णे नरिंद-पइवाइ-परिसाहिं ॥ २४८८ ॥ सिरिगुत्तेणं छलुगो छम्मासा विकट्टिऊण वाए जिओ।अहरण कुत्तिआवण चोयालसएण पुच्छाण॥२४८९॥ व्याख्या-द्वितीयदिने ब्रवीति गुरुः श्रीगुप्तसूरिः-नरेन्द्र ! पृथिवीपते !- इह मेदिन्यां पृथिव्यां यत् किमपि सद्भूतं विद्यमान वस्तु तत् सर्वमपि कुत्रिकापणेऽस्तीति सर्वजनस्य भवतां च प्रतीतमेवेदम् । तत्र कूनां स्वर्ग-पाताल-मत्यभूमीनां त्रिकं कुत्रिकं तात्स्थ्यात् तद्यपदेश इति कृत्वा तत्स्थलोका अपि कुत्रिकमुच्यते, कुत्रिकमापणयति व्यवहरति यत्र हटेऽसौ कुत्रिकापणः । अथवा, धातु-जीव-मूलP लक्षणेभ्यस्त्रिभ्यो जातं त्रिजं सर्वमपि वस्त्वित्यर्थः, कौ पृथिव्यां त्रिजमापणयति व्यवहरति यत्र हट्टे स कुत्रिजापणः। अस्मिंश्च कुत्रि कापणे वणिजः कस्यापि मन्त्राधाराधितः सिद्धो व्यन्तरसुरः क्रायकजनसमीहितं सर्वमपि वस्तु कुतोऽप्यानीय संपादयति । तन्मूल्यद्रव्यं तु वणिगेव गृह्णाति । अन्ये तु वदन्ति- 'वणिग्रहिताः सुराधिष्ठिता एव त आपणा भवन्ति । ततो मूल्यद्रव्यमपि स एव व्यन्तरसुरः . द्वितीयदिने ब्रवीति गुरुर्नरेन्द्र ! यद् मेदिन्यां सद्भूतम् । तत् कुत्रिकापणे सर्वमस्ति सर्वप्रतीतमिदम् ॥ २४८६ ॥ तत् कुत्रिकापणसुरो नोजीव देहि यदि न स नास्ति । अथ भणति नास्ति ततो नास्ति किं वा हेतु-प्रबन्धेन ? ॥ २४८७॥ तदू मार्यन्तां मूल्येन सर्ववस्तूनि किमत्र कालेन । एवं भवत्विति प्रपन्ने नरेन्द्र प्रतिवादि-परिषानः ॥ २४८८ ॥ श्रीगुप्तेन पडुलूकः षड् मासान् विकृष्य वादे जितः । उदाहरणानां कुत्रिकापणे चतुश्चत्वारिंशता शतेन पृच्छानाम् ॥ २४८९ ॥ २ क.ग. 'मूल जीवल' ॥९९४॥ Jain Educationa.Inter For Personal and Price Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy