SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ विशेषा. 11८१८॥ इतश्च जीवो न विनश्यति । कुतः ? इत्याहने विगारागवलंभादागासं पिव विणासधम्मो सो । इह नासिणो विगारो दीसइ कुंभस्स वाऽवयवा ॥१९८१॥ बृहद्वत्तिः। "न विनाशधर्मा जीव इति प्रतिज्ञा | विकारानुपलम्भादिति हेतुः । इह यो विनाशी तस्य विकारो दृश्यते, यथा मुद्गदिध्वस्तस्य कुम्भस्य कपाललक्षणा अवयवाः यस्त्वविनाशी न तस्य विकारदर्शनम् , यथाऽऽकाशस्येति । ततो मुक्तस्य जीवस्य नित्यत्वाद् नित्यो मोक्ष इति ॥ १९८१ ॥ स्याद् मतिः- तर्हि प्रतिक्षणध्वंसी मोक्षो मा भूत, कालान्तरविनाशी तु भविष्यति, कृतकत्वात् , घटवत् । तदयुक्तम् , घटप्रध्वं साभावेनानैकान्तिकत्वात् , इति दर्शयन्नाह कालंतरनासी वा घडो व्व कयगाइओ मई होजा।नो पद्धंसाभावो भुवि तहम्मा वि जं निच्चो॥१९८२॥ अत्र प्रेर्य परिहारं चाह-- अणुदाहरणमभावो खरसंगं पिव मई न तं जम्हा । कुंभविणासविसिहो भावो च्चिय पोग्गलमओ सो॥१९८३॥ यद्वा, कृतकत्वं मोक्षस्याभ्युपगम्योक्तम् । इदानीं तदेव तस्य नास्तीति सोदाहरणमुपदर्शयन्नाह-- "किंवगतेण कयं पोग्गलमेतविलयम्मि जीवस्स । किं निव्वत्तियमहियं नभसो घडमेतविलयम्मि ॥१९८४॥ अनुमानात् पुनरपि मुक्तस्य नित्यत्वं साधयति-- देवामुत्तत्तणओ मुत्तो निच्चो नभं व दव्वतया । नणु विभुयाइपसंगो एवं सइ, नाणुमाणाओ ॥ १९८५ ॥ नित्यो मुक्तात्मा, द्रव्यत्वे सत्यमूर्तत्वात् ; 'दब्वतय त्ति' यथा द्रव्यत्वे सत्यमूर्तत्वाद् नित्यं नमः । आह- नन्वनेन दृष्टान्तेन व्यापकत्वाद्यपि सिध्यति जीवस्य तथाहि-विभुापकः सर्वगतो जीवः, द्रव्यत्वे सत्यमूर्तत्वात् , यथा नभः। तदेतद् न । कुतः।। न विकारानुपलम्भादाकाशमिव विनाशधर्मा सः । इह नाशिनो विकारो दश्यते कुम्भस्थवावयवाः ॥ १९८१ ॥ २ कालान्तरनाशी वा घट इव कृतकादितो मतिर्भवेत् । नो प्रध्वंसाभावो भुवि तहमापि यद् नित्यः ।। १९८२ ॥ ८१८॥ ३ अनुदाहरणमभावः खरऋजमिव मतिनं तद् यस्मात् । कुम्भविनाशविशिष्टो भाव एव पुनलमयः सः॥ १९८३ ॥ ४ गाथा १८३९ । ५ दण्यामूर्तत्वतो मुक्तो नित्यो नभ इव द्रव्यतया । ननु विभुतादिप्रसङ्ग एवं सति, नानुमानात् ॥ १९८५।।
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy