________________
SIOSसारख
विशेषा०
॥८४२॥
यस्त्वायुष्कोपक्रमणद्वारेणोपक्रम्यते स यथायुष्कोपक्रमकाल इतीह तात्पर्यम् । तत्र सामाचारी त्रिविधा । कथम् ? । 'ओहे दसहा पयविभागे त्ति' ओघः सामान्यं तेन सामाचारी ओघसामाचारी, सामान्येन संक्षेपतः साधुसमाचाराभिधानरूपा। सा चौघनियुक्तर्वेदितव्या। दशधासामाचारी पुनरिच्छाकार-मिथ्यादुष्कृतादिदशविधसाधुसमाचाररूपा । सा च
'इच्छा मिच्छा तहक्कारो आवस्सिया य निसीहिया । आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा ॥१॥
उवसंपया य काले सामायारी भवे दसविहा उ ।। इत्यादिमूलावश्यकनियुक्ती संक्षेपतः प्रतिपादिता, इह तु सुगमत्वाद् भाष्यकृता नोक्ता, इति तत एवानुसरणीयेति । पदविभागसामाचारी छेदसूत्राणि । कुतः पुनरुपरिमश्रुतादियं त्रिविधापि सामाचार्युपक्रान्ता ? इति चेत् । उच्यते- ओघसामाचारी तावद् नवमपूर्वगताऽऽचाराभिधानतृतीयवस्तुनि यद् विंशतितमं प्राभृतं तदन्तर्गतौघप्राभृतप्राभृतादुनृत्योपक्रम्पौधनियुक्तिरूपसंक्षिप्तग्रन्थान्तररूपतया ग्रथित्वा कारुण्यधनैः परोपकारनिरतैः स्थविरैस्तथाविधायु-र्बल-मेधादिरहितानामैदंयुगीनानां साधूनां यथोक्तोपरिमश्रुतस्याध्ययनयोग्यत्वाभावं, पुरस्तात् तद्व्यवच्छेदं चापेक्ष्य, अनुग्रहार्थ सुखेनैवाध्ययन-परावर्तन चिन्तन-तदर्थपरिज्ञाना-ऽनुष्ठानार्थ प्रत्यासन्नीकृत्य प्रदत्ता। दशविधसामाचारी पुनरुत्तराध्ययनेभ्यः षड्विंशतितमाध्ययनादुनृत्योपक्रम्य स्वल्पतरकालप्रव्रजितानां यथोक्तश्रुताध्ययनायोग्यानां साधूनामनुग्रहार्थं प्रत्यासन्नीकृत्य प्रदत्ता । पदविभागसामाचार्यपि च्छेदग्रन्थगतसूत्ररूपा नवमपूर्वादेव नियूटेति ॥ २०४० ॥
अथ यथायुष्कोपक्रमकालमाहअज्झवसाण निमित्त आहारे वेयणा पराघाए । फासे आणापाणू सत्तविहं 'भिज्जए आउं ॥ २०४१ ॥
अतिहर्ष-विषादाभ्यामधिकमवसानं चिन्तनमध्यवसानं तस्माद् भिद्यते खण्ड्यत उपक्रम्यत आयुः, अतिशयेन हृदयसंरोधात् । अथवा, राग-स्नेह-भयभेदादध्यवसानं त्रिधा, तस्मादायुर्भिद्यते । यर्था- एक रूपाधिकं युवानं जलं पीत्वा निवृत्तमपि वीक्षमाणा
इच्छा मिथ्या तथाकार आवश्यकी च नैषधिको । आपृच्छना च प्रतिष्ठा छन्दना च निमन्त्रणा ॥१॥ उपसंपदा च काले सामाचारी भवेद् दशविधा तु। २ आवश्यकनियुक्ती पृ० १२१। । ३ अध्यवसाने निमिसे आहारे वेदनायां पराघाते । स्पर्श आना-ऽपानयोः सप्तविध भिद्यत आयुः ॥ २०४१ ॥ ४ आ०नि० शिजए' (श्रीयते) इति पाठः
८४२॥
।
Jain Education Internat
For Personal and Price Use Only
Howw.jaineibraryay