SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः विशेषा (1८४३॥ काचित् कामिनी जलाधारं प्रक्षिपन्त्येवातिरागाध्यवसाया॑द् मुक्ता प्राणैः पतितेति । अन्या त्वतिस्नेहादलीकामपि मृतभर्तृवार्ता श्रुत्वा मृता, भापि तथैव तन्मरणश्रवणाद् मृतः । रूपादिगुणाकष्टचेतसा रागः, सामान्येन तु प्रतिबन्धः स्नेह इत्यनयोर्विशेषः । अति- भयादध्यवसायादायुष्कोपक्रमः, यथा गजसुकुमालवधकसोमिलधिग्जातीयस्येति । विस्तरतस्तूदाहरणान्यावश्यकटीकातोऽवसेयानीति । निमित्तं दण्ड-कशादिकं वक्ष्यति, तत्र च सत्यायुभिद्यते । तथा, आहारे समधिकेऽभ्यवहते, वेदनायां चातिशयवत्यां शिरोऽक्षि कुक्ष्यादिप्रभवायाम् , पराघाते च गर्ताऽऽपातादिसमुत्थे, तथा, स्पर्श भुजङ्गादिसंबन्धिनि, तथा, प्राणा-पानयोश्च निरोधे सत्यायुर्भिद्यत इति । इदं सप्तवि, सप्तभिः प्रकारैः प्राणिनामायुर्भिद्यत उपक्रम्यत इति ।। २०४१ ॥ 'निमित्ते सत्यायुर्भिद्यते' इत्युक्तम् । कानि पुनस्तानि निमित्तानि ? इत्याह-- दंड-कस-सत्थ-रज्जू अग्गी उदगपडणं विसं वाला । सीउण्हं अरइ भयं खुहा पिवासा य वाही य ॥२०४२॥ मुत्त-पुरीसनिरोहे जिन्नजिन्ने य भोयणे बहुसो । घंसण-घोलण-पीलण आउस्स उवक्कमा एए ॥२०४३ ॥ दण्ड-कशा-शस्त्र-रजवः, अग्निः, उदकपतनम् , विषम् , व्यालाः, शीतोष्णम् , अरतिः, भयम् , क्षुत् , पिपासा च, व्याधिश्च, मूत्र-पुरीपनिरोधः, जीर्णाजीणे च भोजने बहुशः, घर्षण-घोलन-पीडनानि, इत्येत एवंप्रकारा आयुष उपक्रमहेतुत्वादुपक्रमाः। तत्र दण्डादयः प्रतीताः । व्यालाः सः, दुष्टगजाश्चोच्यन्ते । घर्षणं चन्दनस्येव, घोलनमङ्गुष्ठका-ऽङ्गुलिगृहीतसंवाल्यमानयूकाया इव । पडिनमिक्ष्वादेरिवेति । आह-- नन्वध्यवसानादील्यपि निमित्तान्येवायुष्कोपक्रमस्य, तत्कोऽत्र भेदः। सत्यम् , किन्त्वान्तरे-तरविचित्रोपाधिभेदेन भेदाद् विस्तरप्रियविनेयानुग्रहार्थत्वाद् वा न दोषः ॥ इति नियुक्तिगाथाचतुष्टयार्थः ॥ २०४२ ॥ २०४३ ॥ अथ सामाचार्या उपक्रमकालत्वं समर्थयन्नाह भाष्कारः 'जेणोवरिमसुयाओ सामायारिसुयमाणियं हेट्ठा । ओहाइतिविह एसो उवक्कमो समयचज्जाए ॥ २०४४ ॥ पूर्वनिर्दिष्टाद् नवमपूर्वादेरुपरिमश्रुतादुत्य येन साधुसामाचारीप्रतिपादकं श्रुतमधस्तादिदानींतनकालेऽपि समानीतम्- अस्मदाघ. छ. 'या मु'। २ दण्ड-कशा-शस्त्र-रज्जवोऽग्निरुदकपतनं विषं व्यालाः । शीतोष्णमरतिर्भयं क्षुधा पिपासा च व्याधिश्च ॥ २०४२ ॥ मूत्र-पुरीपनिरोधो जीर्णाजीणे च भोजने बहुशः । घर्षण-घोलन-पीडनान्यायुष उपक्रमा एते ॥ २०४३ ॥ ३. येनोपरिमथुतात् सामाचारीश्रुतमानीतमधस्तात् । ओधादित्रिविध एष उपक्रमः समयचर्यया ॥ २०४४ ॥ ॥८४३॥ Jan E inema For Personal and Price Use Only Dirlww.jainmibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy