________________
बदत्ति
तदेवं भगवता केवलज्ञाने समुत्पन्ने यथैकादश गगधराः प्रवाजितास्तथा प्रतिपादितम् । अथैषामेव गणधराणामुत्पत्तिकारणविशेषाभूतक्षेत्र-कालादीन्येकादश स्थानानि प्रतिपाद्यन्ते । तत्र चेयं द्वारगाथा||८३५॥
खेत्ते काले जम्मे गोत्तमगार-छउमत्थपरियाए । केवलिय आउ आगम परिनिव्वाणे तवे चेव ॥ २०२५ ॥ __इह क्षेत्रं जनपद-ग्राम-नगरादि यद् वक्ष्यति- 'मगहा गोबरगामे जाया तिन्नेव गोयमसगोत्ता' इत्यादि । कालस्तु नक्षत्रोपलक्षितः, यदभिधास्यति- 'जट्ठा कत्तिय साई' इत्यादि । जन्म यतस्तेषां भवति तद् माता-पितृलक्षणं कारणं वाच्यम् , 'वसुभूइ धणमित्त' इत्यादि 'पुहवी य वारुणी" इत्यादि । 'तिन्नि य गोयमगोत्ता' इत्यादिना तु गोत्रमभिधानीयम् । 'पण्णा छायालीसा' इत्यादिनाऽगारं गृहं तत्पर्यायो वक्तव्यः । 'तीसा वारस दसगं' इत्यादिना तु च्छास्थपर्यायः । 'बारस सोलस अट्ठारस वा' इत्यादिना केवलिपर्यायः । 'बाणउई चउहत्तरी' इत्यादिना सर्वायुःप्रमाणम् । 'सव्वे दुवालसंगीआ सव्वे चउदसषुत्रिणो' इत्यनेन त्वागमः । 'परिनिव्वुया गणहरा' इत्यादिना निर्वाणसमयः । 'मासं पाउवगया' इत्यादिना पुनर्निर्वाणसमयविहितं तपोऽभिधानीयमिति । इत्येवमेता अष्टादश नियुक्तिगार्थाः प्रोक्ताः । तदेवं 'उद्देसे निइसे य निग्गम' इत्याद्युपोद्धातोक्ततृतीयद्वारे यो नामादिभेदात् पोढा निगमोऽभिहितः, तत्र जिन-गणधरलक्षणद्रव्यनिर्गमभणनेनैवावसितो द्रव्यनिर्गमः ॥२०२५ ॥
इदानी क्षेत्रनिर्गमं प्रस्तुतमप्यतिक्रम्य, अन्तरङ्गत्वात् कालनिर्गममभिधित्सुर्भाष्यकारः प्रस्तावनामाह
"जिण-गणहरनिग्गमणं भणियमओ खित्तनिग्गमावसरो। कालंतरंगदरिसणहेओ तु विवज्जओ तह वि॥२०२६॥
. तदित्थं जिन-गणधरलक्षणद्रव्यस्य निर्गमनं भणितम् , अत ऊर्च 'नॉम ठवणा दविए खेत्त काले तहेव भावे य' इति निर्देशक्रमप्रामाण्यात् क्षेत्रनिर्गमस्यावसरः, परं तथापि विपर्ययः कालनिर्गमनं तावदभिधाय ततः क्षेत्रनिर्गमो भणिष्यत इत्यर्थः । किमर्थम् ? इत्याह- कालस्यान्तरङ्गत्वदर्शनहेतोः । अयमभिप्राय:- काल एव द्रव्यस्यान्तरङ्गः, क्षेत्रं तु बहिरङ्गम् , अतो द्रव्यनिर्गमानन्तरमन्तरङ्गत्वात् कालनिर्गममभिधाय पश्चात् क्षेत्रनिर्गममभिधास्यति, नोमं ठवणा दविए' इत्यादिगाथायां तु नियुक्तिकृता क्षेत्रस्याल्पवक्तव्यत्वादन्यथोपन्यासः कृत इति ॥ २०२६॥
क्षेत्रं कालो जन्म गोत्रमगार-पछवास्थपर्यायः । केवलिताऽऽयुरागमः परिनिर्वाणं तपश्चैव ॥ २०२५ ॥ २ आवश्यकनियुक्ती पृ० ११७-१२०, गाथा ६५-८२ । ३ गाथा ९७३। है जिन-गणधरनिर्गमनं भणितमतः क्षेत्रनिगमावसरः । कालान्तरङ्गदर्शनहेतोस्तु विपर्ययस्तथापि ॥ ॥ २०२६॥ ५ गाथा १५३३ ।
kass
॥८३५॥
Jan Education Internati
For Personal and Price Use Only
Malww.jaineibrary.org