SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥८७८॥ प्रत्याय्यपुरुषलक्षणस्य प्रत्ययः प्रतीतिव्यप्रत्ययः, तथा, द्रव्यात् तप्तमाषकादेः, द्रव्येण वा घटादिना प्रत्ययो व्यप्रत्ययो ज्ञेयः। यस्तु बाह्यद्रव्याद् बाह्यद्रव्येण वा न क्रियते, किन्तु तद्विपरीतस्तनिरपेक्ष एव साक्षादुपलम्भाद् भवति स भावरूपः प्रत्ययो भावप्रत्ययः। स चावधि-मनःपर्याय-केवलज्ञानभेदात् त्रिविध इति । अनेनैव च भावप्रत्ययेनेहाधिकारः ।। २१३३ ॥ तथा चाह 'केवलनाणितणओ अप्प च्चिय पच्चओ जिणिदस्स । तप्पच्चक्खत्तणओ तत्तो च्चिय गोयमाईणं ॥२१३४॥ जिनेन्द्रस्य तीर्थकरस्य केवलज्ञानित्वात् सामायिकार्थ साक्षादुपलभ्य कथयत आत्मैव प्रत्ययो नान्यः, केवलज्ञानात्मना भावप्रत्ययावष्टम्भेनैव तस्य सामायिकप्ररूपणादिति । गौतमादीनामपि श्रोतृणां तत एव केवलज्ञानलक्षणाद् भावप्रत्ययात् 'सामायिकश्रवणम्' इति गम्यते । कुतः? इत्याह- तस्य केवलज्ञानिनः प्रत्यक्षत्वं तत्प्रत्यक्षवं तस्मात् । इदमुक्तं भवति- सर्वसंशयपरिच्छेदादिना 'केवलज्ञान्यसौ' इत्यनुभवप्रत्यक्षद्वारेणैव गौतमादयोऽवगच्छन्त्येव । ततस्तेषामपि वस्तुतः केवलज्ञानलक्षणभावप्रत्ययादेव सामायिकश्रवणं प्रवर्तत इति ॥ २१३४ ॥ आह-ननु कथमवध्यादिरेव त्रिविधो भावप्रत्ययः, यावता मति-श्रुते अपि प्रत्यायनफलत्वात् कथं न भावप्रत्ययः ? इत्याह जेणाइंदियमिटुं सामइयं तोऽवहाइविसयं तं । न उ मइ-सुयपच्चक्खं जं ताइं परोक्खविसयाइं ॥२१३५॥ येन यस्मात् कारणाजीवपर्यायत्वात् , जीवस्य चामूर्तत्वादतीन्द्रियमिन्द्रियविषयो न भवति सामायिकम् , इतीष्टं तत्त्ववेदिनाम् , तस्मादवध्यादिज्ञानानामेव तद्विषयः । मति-श्रुतप्रत्यक्षं तु तद् न भवति, यद् यस्मात् ते मति-श्रुते परोक्षार्थविषये, इन्द्रियद्वारेणैवोत्पत्तेरिति ॥ २१३५॥ अत्र प्रेरकः प्राहजुत्तमिह केबलं चेत्र पच्चओ नोहि-माणसं नाणं । पोग्गलमेत्तविसयओ सामाइयारूवया जं च ॥२१३६॥ केवलज्ञानिवत आत्मैव प्रत्ययो जिनेन्द्रस्य । तत्प्रत्यक्षत्वतस्तत एव गौतमादीनाम् ॥ २१३४ ॥ F २ येनातीन्द्रियमिष्टं सामायिकं ततोऽवध्यादिविषयं तत् । न तु मति श्रुतप्रत्यक्षं यत् ते परोक्षविषये ॥ २१३५॥ 1 युक्तमिद केवलमेव प्रत्ययो नावधि-मानसे ज्ञाने । पुद्गलमात्रविषयतः सामाविकारूपता बच ।। २१३५॥ ८७८॥ For Personal and Use Only Tww.jainabrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy