SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । Re कालमेव विध्यते, किन्तु कालभेदेन, उपर्युपरितनेऽविद्वेग्धोऽधोवर्तिनः पत्रस्य वेधार्यागात् , अथ च वेधकर्ता युगपद् विहितमे-- विशेषा. व वेधं मन्यते, तद्वेधनकालभेदस्य सूक्ष्मत्वेन दुर्लक्षत्वात् । यथा वा तत् प्रसिद्धमलातचक्रं कालभंदेन दिक्षु भ्रमदपि भ्रमणकालभेदस्य ॥९७५॥ सूक्ष्मत्वेन दुरवगमत्वाद् निरन्तरभ्रमणमेव लक्ष्यते । एवमिहापि शीतोष्णक्रियानुभवकालभेदस्य सूक्ष्मत्वेन दुरवसेयत्वाद् युगपदिव तदनुभवं मन्यते भवानिति ।। २४३३ ॥ मनोऽपि शिरः पादादिभिः स्पर्शनेन्द्रियदेशैरिन्द्रियान्तरैश्च युगपद् न संबध्यते किन्तु क्रमेणैव, केवलमाशुचारित्वेन सूक्ष्मत्वेन च वस्य क्रमसंबन्धो न लक्ष्यत इति दर्शयन्नाह 'चित्तं पि नेंदियाइं समेइ सममह य खिप्पचारि त्ति । समयं व सुक्कसक्कुलिदसणे सव्योवलद्धित्ति ॥२४३४॥ चित्तमपि च नैवन्द्रियाणि सममेव समेति- मनोऽपि नैवेन्द्रियैः सह युगपत् संवध्यत इत्यर्थः । उपलक्षणत्वाद् नापि शिर:पादादिभिः स्पर्शनेन्द्रियदेशैयुगपत् संबध्यते, अथ च क्षिपचारि शीघ्रसंचरणशीलं तदिति कृत्वा समकमिव युगपदिव 'सर्वत्र संबद्ध लक्ष्यते' इति शेषः । दृष्टान्तमाह-- 'समयं वेत्यादि'। 'समयं वा' इत्येतदनन्तरं योजितमप्यावृत्त्या पुनरपीह योज्यते । तत्र वाशब्दो यथार्थे । यथाशब्दश्च दृष्टान्तोपन्यासार्थे । यथा शुष्कशष्कुलिकादशने सर्वेषामपि शकुलिकागतरूप-रस-गन्ध-स्पर्श-शब्दानामुपलब्धिः सर्वोपलब्धिरसमकं प्रवृत्तापि समकं लक्ष्यते तथाऽत्रापि मनः शिर-पादादिभिः स्पर्शनेन्द्रियदेशैरिन्द्रियान्तरैश्च क्रमेण संबध्यमानमपि युगपत् संबध्यमानं लक्ष्यत इत्यर्थः । इदमत्र हृदयम्- इह दीर्घा शुष्का च शकुलिका कस्यचिद् भक्षयतस्तद्रूपं चक्षुषा वीक्षमाणस्य रूपज्ञानमुत्पद्यते, तद्गन्धं च घ्राणेनाऽऽजिघ्रतो गन्धज्ञानम् , तद्रसं च रसनयाऽऽस्वादयतो रसज्ञानम् , तत्स्पर्श च स्पर्शनेन वेदयतः स्पर्शज्ञानम् , चर्वणोत्थं तच्छब्दं च भृण्वतःशब्दज्ञानमुपजायते । एतानि च पश्चापि ज्ञानानि क्रमेणैव जायन्ते, अन्यथा सांकर्यादिदोषप्रसङ्गात् , मत्यादिज्ञानोपयोगकाले चावध्यायुपयोगस्यापि प्राप्तः, एकं च घटादिकमर्थ विकल्पयतोऽनन्तानामपि घटाद्यर्थविकल्पानां प्रवृत्तिप्रसङ्गाच्च । न चैतदस्ति । ततः क्रमेण जायमानान्यप्येतानि ज्ञानानि प्रतिपत्ता 'युगपदुत्पद्यन्ते' इति मन्यते, समया-ऽऽवलिकादिकालविभागस्य सूक्ष्मत्वात् । एवमिहापि शिरः-पादादिभिः स्पर्शनेन्द्रियदेशैरिन्द्रियान्तरैश्च क्रमेण संबध्यमानमपि मनः प्रतिपत्ता युगपत् संवध्यमानमध्यवस्यति । न तु तत्वतोऽसौ मनसः खभावः, तथा चोक्तम्- “युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्" इति । यदि चोक्तन्यायेन सर्वेन्द्रिय १ चित्तमपि नेन्द्रियाणि समेति सममथ च क्षिप्रचारीति । समकमिव शुष्कशष्कुलदिशने सर्वोपलब्धिरिति ॥ २४३५ ॥ २ गौतमभाष्ये १,१६॥ ॥९७५॥ Jan Education Internat For Personal and Price Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy