________________
विशेपा०
11८६१॥
SPORAN
"उप्पन्नेह वा" । पुनस्तथैव पृष्टे पाह- "विर्गमेइ वा" । पुनरप्येवं कृते वदति- “धुवेइ वा"। एतास्तिस्रो निषद्याः। आसामेव सकाशात् 'यत् सत् तदुत्पाद व्यय-ध्रौव्ययुक्तम् , अन्यथा वस्तुनः सत्ताऽयोगात्' इत्येवं तेषां गणभृतां प्रतीतिर्भवति । ततश्च ते पूर्वभवभावितमतयो बीजबुद्धित्वाद् द्वादशाङ्गमुपरचयन्ति । ततो भगवांस्तेषां तदनुज्ञां करोति । शक्रश्च दिव्यं वस्खमयस्थालं दिव्यचूर्णानां भृत्वा त्रिभुवनस्वामिनः संनिहितो भवति । ततः स्वामी रत्नसिंहासनादुत्थाय परिपूर्णी चूर्णमुष्टिं गृह्णाति । ततो गौतमस्वामिप्रमुखा एकादशापि गणधरा ईषदवनततनवः परिपाट्या तिष्ठन्ति । ततो देवास्तूर्यध्वनि-गीत-शब्दादिनिरोधं विधाय तूष्णीकाः शृण्वन्ति । ततो भगवान् पूर्व तावदेतद् भणति- 'गौतमस्य द्रव्य-गुण-पर्यायैस्तीर्थमनुजानामि' इति, चूर्णाश्च तन्मस्तके क्षिपति । ततो देवा अपि चूर्ण-पुष्प-गन्धवर्षों तदुपरि कुर्वन्ति । गणं च भगवान् सुधर्मस्वामिनं धुरि व्यवस्थाप्यानुजानाति । एवं सामायिकस्यार्थो भगवतः सकाशाद् निर्गतः, सूत्रं तु गणधरेभ्यो निर्गतम् , इत्यलं प्रसङ्गेन ॥ इति नियुक्तिगाथात्रयार्थः ।। २०८४ ।। यदुक्तम्- 'एत्थं पुण अहिगारो पमाणकालेण' इत्यादि, तत्र परः पूर्वापरविरोधमुद्भावयन्नाह
किह पगयं भावेणं कहमहिगारो पमाणकालेणं ? । आचार्यः प्राह
खाइयभावेऽरुहया पमाणकालेण जं भणियं ॥ २०८५ ॥ अहवा पमाणकालो वि भावकालो त्ति जंच सेसा वि । किंचिम्मेत्तविसिट्ठा सव्वे च्चिय भावकाल त्ति॥२०८६॥
आहिक्केणं कजं पमाणकालेण जमहिगारो त्ति । सेसा वि जहासंभवमाउज्जा निग्गमे काला ॥ २०८७ ॥ तिस्रोऽपि प्रायो व्याख्यातार्थाः, नवरं 'अरुहय त्ति' अर्हता श्रीमन्महावीरेण । 'जं च सेसा वीत्यादि' यस्माच शेषा अपि द्रव्या-द्धाकालादयः किश्चिदुपाधिमात्रविशिष्टाः सर्वेऽपि भावकाला एव; तथाहि-द्रव्यस्य या चतुर्विकल्पा स्थितिःसा द्रव्यकाल उक्तः,
महाराहामासस
१ उत्पद्यन्ते वा । २ विगच्छन्ति वा। ३ ध्रुवाणि वा । ४ गाथा २०८२ । ५ कथं प्रकृतं भावन कथमधिकारः प्रमाणकालेन ?। ६ क्षायिकभावेऽर्हता प्रमाणकालेन यद् भणितम् ॥ २०४५ ॥ अथवा प्रमाणकालोऽपि भावकाल इति यच्च शेषा अपि । किञ्चिन्मानविशिष्टी सर्व एव भावकाला इति ॥ २०८६॥ आधिक्येन कार्य प्रमाणकालेन यदधिकार इति । शेषा अपि यथासंभवमायोज्या निर्गमे कालाः ॥ २०८७ ॥
SECS
॥८६॥
Jan Education Intema
For Personal and Price Use Only
INSTwainmibrary.org