SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ विशेपा० 11८६१॥ SPORAN "उप्पन्नेह वा" । पुनस्तथैव पृष्टे पाह- "विर्गमेइ वा" । पुनरप्येवं कृते वदति- “धुवेइ वा"। एतास्तिस्रो निषद्याः। आसामेव सकाशात् 'यत् सत् तदुत्पाद व्यय-ध्रौव्ययुक्तम् , अन्यथा वस्तुनः सत्ताऽयोगात्' इत्येवं तेषां गणभृतां प्रतीतिर्भवति । ततश्च ते पूर्वभवभावितमतयो बीजबुद्धित्वाद् द्वादशाङ्गमुपरचयन्ति । ततो भगवांस्तेषां तदनुज्ञां करोति । शक्रश्च दिव्यं वस्खमयस्थालं दिव्यचूर्णानां भृत्वा त्रिभुवनस्वामिनः संनिहितो भवति । ततः स्वामी रत्नसिंहासनादुत्थाय परिपूर्णी चूर्णमुष्टिं गृह्णाति । ततो गौतमस्वामिप्रमुखा एकादशापि गणधरा ईषदवनततनवः परिपाट्या तिष्ठन्ति । ततो देवास्तूर्यध्वनि-गीत-शब्दादिनिरोधं विधाय तूष्णीकाः शृण्वन्ति । ततो भगवान् पूर्व तावदेतद् भणति- 'गौतमस्य द्रव्य-गुण-पर्यायैस्तीर्थमनुजानामि' इति, चूर्णाश्च तन्मस्तके क्षिपति । ततो देवा अपि चूर्ण-पुष्प-गन्धवर्षों तदुपरि कुर्वन्ति । गणं च भगवान् सुधर्मस्वामिनं धुरि व्यवस्थाप्यानुजानाति । एवं सामायिकस्यार्थो भगवतः सकाशाद् निर्गतः, सूत्रं तु गणधरेभ्यो निर्गतम् , इत्यलं प्रसङ्गेन ॥ इति नियुक्तिगाथात्रयार्थः ।। २०८४ ।। यदुक्तम्- 'एत्थं पुण अहिगारो पमाणकालेण' इत्यादि, तत्र परः पूर्वापरविरोधमुद्भावयन्नाह किह पगयं भावेणं कहमहिगारो पमाणकालेणं ? । आचार्यः प्राह खाइयभावेऽरुहया पमाणकालेण जं भणियं ॥ २०८५ ॥ अहवा पमाणकालो वि भावकालो त्ति जंच सेसा वि । किंचिम्मेत्तविसिट्ठा सव्वे च्चिय भावकाल त्ति॥२०८६॥ आहिक्केणं कजं पमाणकालेण जमहिगारो त्ति । सेसा वि जहासंभवमाउज्जा निग्गमे काला ॥ २०८७ ॥ तिस्रोऽपि प्रायो व्याख्यातार्थाः, नवरं 'अरुहय त्ति' अर्हता श्रीमन्महावीरेण । 'जं च सेसा वीत्यादि' यस्माच शेषा अपि द्रव्या-द्धाकालादयः किश्चिदुपाधिमात्रविशिष्टाः सर्वेऽपि भावकाला एव; तथाहि-द्रव्यस्य या चतुर्विकल्पा स्थितिःसा द्रव्यकाल उक्तः, महाराहामासस १ उत्पद्यन्ते वा । २ विगच्छन्ति वा। ३ ध्रुवाणि वा । ४ गाथा २०८२ । ५ कथं प्रकृतं भावन कथमधिकारः प्रमाणकालेन ?। ६ क्षायिकभावेऽर्हता प्रमाणकालेन यद् भणितम् ॥ २०४५ ॥ अथवा प्रमाणकालोऽपि भावकाल इति यच्च शेषा अपि । किञ्चिन्मानविशिष्टी सर्व एव भावकाला इति ॥ २०८६॥ आधिक्येन कार्य प्रमाणकालेन यदधिकार इति । शेषा अपि यथासंभवमायोज्या निर्गमे कालाः ॥ २०८७ ॥ SECS ॥८६॥ Jan Education Intema For Personal and Price Use Only INSTwainmibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy