________________
विशेषा
हद्वात्ता
al૮૦૮ો.
RAPIDIOST
अथ दशमगणधरवक्तव्यतामाह
'ते पव्वइए सोउं मेअज्जो आगच्छई जिणसयासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥१९४९॥ मेतार्यनामा दशमो द्विजोपाध्यायः श्रीमज्जिनसकाशमागच्छति । शेषं गतार्थमिति ॥ १९४९ ॥ ततः किम् ? इत्याह। आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोतेण य सव्वण्णू सव्वदरिसी णं ॥१९५०॥ सव्याख्याना तथैव ॥ १९५० ॥ आभाष्य ततः किमुक्तोऽसौ ? इत्याह'किं मन्ने परलोओ अत्थि नत्थित्ति संसओ तुज्झ । वेयपयाण य अत्थं न याणसि तेसिमो अत्थो ॥१९५१॥
आयुष्मन् मेतार्य ! त्वमेवं मन्यसे- किं भवान्तरगमनलक्षणः परलोकोऽस्ति, नास्ति वा ? इति । अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनो वर्तते । तानि च "विज्ञानघन एवैतेभ्यो भूतेभ्यः०" इत्यादीनि प्रथमगणधरोक्तानि द्रष्टव्यानि । 'तेषां चार्थ न जा. नासि' इत्यादि तथैवेति ॥ १९५१ ॥ . यया च युक्त्या मेतार्यः परलोकनास्तित्वं मन्यते, तां भगवान् व्यक्तीकुर्वन्नाइ
मन्नसि जइ चेयणं मज्जंगमउ व्ध भूयधम्मो त्ति । तो नत्थि परलोगो तन्नासे जेण तन्नासो ॥१९५२॥
सौम्य ! त्वमेवं मन्यसे- यदि तावचैतन्यं पृथिव्यादिभूतधर्म:- भूतेभ्योऽनर्थान्तरभूनमित्यर्थः, यथा गुड-धातक्यादिमयानेभ्योइनान्तरं मदधर्मः, तर्हि नास्त्यवान्तरगमनलक्षणः परलोकः, येन तन्नाशे भूतनाशे तस्यापि चैतन्यस्य नाशो ध्वंसो जायते । यो हि
, तान् प्रनजितान् श्रुत्वा मेतार्य भागच्छति जिनसकाशम् । प्रजामि बन्दे बन्दित्वा पर्युपासे ।। १९४९ ॥ २ गाथा १६.९। । किं मन्यसे परलोकोऽस्ति नास्तीति संशयस्तव । वेदपदानां चाय न जानासि तेषामयमर्थः ।। १९५१ ॥ . मन्यसे परिचेतन्यं मधाजमव एव भूतधर्म इति । सतो नास्ति परकोकस्ताशे येन तमाशः ॥ १९५२ ॥
EDE८०८॥