SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः । आयुष्मन् ! प्रभास ! त्वमेवं मन्यसे-कि दीपस्येवास्य विस्य नाशो ध्वंस एवं निर्वाणम् ?, यथाऽहुः सौगतविशेषाः विशेषा० केचित्, तद्यथा "दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चिद् विदिशं न काञ्चित् स्नेहक्षयान् केवलमेति शान्तिम् ॥१॥ ॥८१६॥ जीवस्तथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्चिद् विदिशं न काञ्चित् क्लेशक्षयात् केवलमेति शान्तिम् ॥ २॥" इति । किं वा यथा जैनाः प्राहुस्तथा निर्वाणं भवेत् । किं तत् ? इत्याह- सतो विद्यमानस्य जीवस्य विशिष्टा काचिदवस्था । A कथंभूता ? राग-द्वेष-मद-मोह-जन्म-जरा-रोगादिदुःखक्षयरूपा । उक्तं च "केवलसंविद-दर्शनरूपाः सर्वार्तिदुःखपरिमुक्ताः । मोदन्ते मुक्तिगता जीवाः क्षीणान्तरारिगणाः ॥१॥" इति ॥ १९७५॥ प्रकारान्तरेणापि संशयकारणमाहअहवाऽणाइत्तणओ खस्स व किं कम्म-जीवजोगस्स। अविओगाओ न भवे संसाराभाव एव त्ति? ॥ १९७६ ॥ अथवा, त्वमेवं मन्यसे- नूनं संसाराभाव एव न भवेत् । कुतः । अवियोगात्-वियोगायोगात् । कस्य ? । कर्म-जीवयोः संयोगस्य । कुतः । अनादित्वात् । खस्येव । इह ययोरनादिः संयोगस्तयोवियोगो नास्ति, यथा जीवा-ऽऽकाशयोः, अनादिश्च जीवकर्मणोः संयोगः ततो वियोगानुपपत्तिः, ततश्च न संसाराभावः। तथा च सति कुतो मोक्षः ? इति ॥ १९७६ ॥ ___ अथ प्रत्यासत्तेरेवानन्तरोक्तस्यैव प्रतिविधानमाहपेडिवज्ज मण्डिओ इव बियोगमिह कम्म-जीवजोगस्स । तमणाइणो वि कंचग-धाऊण व णाण-किरियाहिं॥१९७७॥ _ 'अणाइणो वित्ति' अनादेरपि जीव-कर्मसंयोगस्य 'त' इति त्वं प्रतिपद्यस्व वियोगम्, बन्ध-मोक्षवादे मण्डिकवत् । कयोरिव यो वियोगः। काञ्चन-धातुपाषाणयोरिव । किं निर्हेतुक एव जीव-कर्मणोवियोगः। न, इत्याह-ज्ञान-क्रियाभ्याम् । इदमुक्तं भवति 1 अथवाऽनादित्वतः खस्येव किं कर्म-जीवयोगस्य । अवियोगाद् न भवेत् संसाराभाव एवेति ॥ १९७६ ॥ २ प्रतिपयस्व मण्डिक इव वियोगमिह कर्म जीवयोगस्य । त्वमनादेरपि काचन-धास्वोरिव ज्ञान क्रियाभ्याम् ॥ १९७७ ॥ STS हर ८१६॥ For Personal and Private Use Onty सित
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy