SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ विशेषा- ॥९२९|| S आर्यवैराद् यावदपृथक्त्वमासीत् तदाऽरतस्तु पृथक्त्वमुक्तम् । एतस्मिंश्चाभिहिते क एत आर्यवैराः, कदा च त आसन् ? इति विनेयपृच्छायां प्रसङ्गत आयेवैराणामुत्पत्तिरुच्यते ॥ इति गाथार्थः ।। २२८५॥ वृहदतिः । तां चायवैरोत्पत्तिमनन्यसाधारणतद्गुणरञ्जितमानसो ग्रन्थकारः स्तुतिद्वारेणाह- "तुंबवण'-इत्यादि । एतच्चरितगाथाश्च सुगमाः, मूलावश्यकटीकातश्च सभावार्थाः समवसेयास्तावत् , यावदियं गाथा अपुहत्तेऽणुओगो चत्तारि दुवार भासई एगो । पुहत्ताणुओगकरणे ते अत्थ तओ वि वोच्छिन्ना ॥२२८६॥ आर्यवैराद् यावदपृथक्त्वे सति मूत्रव्याख्यारूप एकोऽप्यनुयोगः क्रियमाणः प्रतिमूत्रं चत्वारि द्वाराणि भाषते- चरणकरणादींश्चत्वारोऽप्यर्थान् प्रतिपादयतीत्यर्थः । पृथक्त्वानुयोगकरणे तु ते चरणकरणादयोऽस्तितोऽपि पृथक्त्वानुयोगकरणादेव व्यवच्छिन्नाः, तत्मभृत्येक एव चरणकरणादीनामन्यतरोऽर्थः प्रतिमूत्रं व्याख्यायते न तु चत्वारोऽपीत्यर्थः ।। इति नियुक्तिगाथार्थः ॥२२८६॥ अथ यैरनुयोगाः पार्थक्येन व्यवस्थपितास्तेषामार्यरक्षितमूरीणामुत्पत्तिमभिषित्सुर्भाष्यकारः संबन्धगाथामाह_*किं वइरेहिं पुहत्तं कयमह तदणतरेहिं भणियम्मि । तदणंतरेहिं तदभिहियगहियसुत्तत्थसारेहिं ॥२२८७॥ विनेयः पृच्छति- नन्वार्यवैराद् यावदपृथक्त्वमित्युक्तम् , तत् किमार्यवैरैरेव कृतम् , किंवा तदनन्तरार्यरक्षितसूरिभिः ? इत्येवमुभयथापि यावच्छब्दार्थोपपत्तेः । इति शिष्येण भणिते गुरुराह- तदनन्तरैरेवार्यरक्षितमूरिभिरनुयोगाना पृथक्त्वमकारि । कथंभूतैः । तेनार्यवैरेणाभिहितः प्रतिपादितो गृहीतः सूत्रार्थसारो यैस्ते तथा तैः, आर्यवैरसमीपेऽधीतसूत्रार्थोभयरित्यर्थः ।। इति गाथार्थः ॥२८८७॥ पुनरपि कथंभूतः, किंनामकैश्च तैः ? इत्याह 'देविंदवंदिएहिं महाणुभावेहिं रक्खियजेहिं । जुगमासज्ज विभत्तो अणुओगो तो कओ चउहा ॥२२८८॥ देवेन्द्रवन्दितैर्महानुभावैरायरक्षितैर्दुर्बलिकापुष्पमित्रं प्राज्ञमप्यतिगुपिलतयाऽनुयोगस्य विस्मरत्सूत्रार्थमवलोक्य वर्तमानकाललक्षणं युगं चासाद्य प्रवचनहितायानुयोगो विभक्तः पृथक् पृथग् व्यवस्थापितः, ततश्चतुर्धा कृतश्चतुर्धाकालिकश्रुतादिस्थानेषु नियुक्तः ।। १ आ. नि. पृ० १३६ । २ अपृथक्त्वेऽनुयोगश्चत्वारि द्वाराणि भाक्त एकः । पृथक्त्वानुयोगकरणे तेऽस्तिताऽपि ब्युच्छिन्नाः ॥ २२८६ ॥ ३ किं वैरैः पृथक्त्वं कृतमथ तदनन्तरैर्भणिते । तदनन्तरैस्तदभिहितगृहीतसूत्रार्थसारैः ॥ २२८७ ॥ ॥९२९॥ . देवेन्द्रवन्दितमहानुभावै रक्षिताः । युगमासाद्य विभक्तोऽनुयोगस्ततः कृतश्चतुर्धा ॥ २२८८ ॥ TARA HERPASSESHIPPREPARA For Personal and Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy