SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥९६६॥ Jain Educator Intern 'जेणं चिय पइगासं भिन्ना तित्ती अओ चिय विणासो । तित्तीए तित्तस्स य एवं चिय सव्वसंसिद्धी ॥२४०६ ॥ येनैव यत एव प्रतिग्रासमन्योऽन्यश्च भोक्ता भवति, अपरापरा च तृप्तिमात्रा भवति, अत एव तृप्तेः, तृप्तस्य च प्रतिक्षणं विनाशोऽभ्युपगम्यतेऽस्माभिः, विशेषणभेदे विशेष्यस्याप्यवश्यं भेदात्, अन्यथा विशेषणभेदस्याप्ययोगात् । प्रतिक्षणविनाशित्वे तृप्त्यायोगोऽभिहित एवेति चेत् । तदयुक्तम् । कुतः । इत्याह- 'एवं विय सव्वसंसिद्धी त्ति' एवमेव प्रतिक्षणविनाशित्व एव सर्वस्यापि तृप्ति-श्रम-क्लमादेर्लोकव्यवहारस्य संसिद्धिः । इदमुक्तं भवति- तृप्त्यादिवासनावासितः पूर्वपूर्वक्षणादुत्तरोत्तरक्षणः समुत्पद्यते तावत् यावत् पर्यन्त उत्कर्षवन्तस्तृप्त्यादयो भवन्ति । एतच्च क्षणिकत्व एवोपपद्यते, न नित्यत्वे । नित्यस्याप्रच्युता नुत्पन्न- स्थिरैकस्वभावत्वेन सर्वदैव तृप्त्यादिसद्भावात् सर्वदैव तदभावाद् वेति ॥ २४०६ ।। अत्रोत्तरमाह व्विसव्वनासे वुड्ढी तित्ती य किंनिमित्ता तो? । अह सावि तेऽणुवत्तइ सव्वविणासो कहं जुत्तो ? ॥२४०७ ॥ 'तो त्ति' यद्येवम्, ततः पूर्वक्षणस्य सर्वथा विनाश उत्तरोत्तरक्षणेषु तृप्त्यादीनां या क्रमेण दृद्धिरुत्कर्षवती पर्यन्ते तृप्तिः श्रमादिसंभूतिश्च सा किंनिमित्ता किंकारणा ? इति वक्तव्यम् ? । पूर्वपूर्वक्षणेनोत्तरोत्तरक्षणस्य या तृप्त्यादिवासना जन्यते तन्निमिति चेत् । न, तस्यास्तदनर्थान्तरत्वे पूर्वपूर्वक्षणनाशे नाशात् । अथोत्तरोत्तरक्षणेषु सानुवर्तत एवेति ते तवाभिप्रायः तर्हि पूर्व पूर्वक्षणस्य सर्वविनाशः कथं युक्तो वक्तुम्, तदनर्थान्तरभूततृप्त्यादिवासनायाः समनुवर्तनात् ? इति ।। २४०७ ॥ सर्वस्य क्षणिकत्वे दूषणान्तरमप्याह- " दिक्खा व सव्वनासे किमत्थमहवा मई विमोक्खत्थं । सो जइ नासो सव्वस्स तो तओ किं व दिक्खाए ? ॥२४०८ ॥ दीक्षा वा क्षणानां सर्वनाशे किमर्थमिति वाच्यम् ?- निरर्थिकेयमिति भावः । अथ मोक्षार्थं दीक्षेति परस्य मतिः, तत्रापि वक्तव्यम् - स मोक्षो नाशरूपो वाऽभ्युपगम्यते, अनाशरूपो वा ? । तत्र 'सो जइ नासो त्ति' स मोक्षो यदि नाशरूप इति पक्षः, 'सव्वस्स १ येनैव प्रतिग्रासं भिन्ना तृप्तिरत एव विनाशः । तृप्तेस्तृप्तस्य चैत्रमेव सर्वसंसिद्धिः ॥ २४०६ ॥ २ पूर्वसर्वनाश वृद्धिस्तृप्तिश्च किंनिमित्ता ततः ? अथ सापि तेऽनुवर्तते सर्वविनाशः कथं युक्तः १ ॥ २४०७ ॥ दीक्षा वा सर्वनाशे किमर्थमथवा मतिर्विमोक्षार्थम् । स यदि नाशः सर्वस्व ततः सकः किं वा दीक्षया ? ॥ २४०४ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥९६६॥ www.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy