SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ विशेषा. 100 सो वत्तणाइरूवो कालो दव्वस्स चेव पज्जाओ। किंचिम्मेत्तविसेसेण दव्वकालाइववएसो ॥ २०२९ ॥ स वर्तनादिरूपः कालो द्रव्यस्यैव पर्यायः । ततः पर्यायरूपतया तत्त्वत एकरूपस्यापि तस्य किञ्चिन्मात्रविशेषविवक्षया द्रव्यकाला, अद्धाकाला, यथाऽऽयुष्ककाल इत्यादिव्यपदेशः प्रवतेते ॥ इति भाष्यगाथाचतुष्टयाथैः ।। २०२९ ।। तेषामेव द्रव्य-कालादिभेदानां प्रतिपादनार्थ नियुक्तिकारः प्राहदेव्वे अह अहाउ य उवक्कमे देस-कालकाले य । तह य पमाणे वन्ने भावे, पगयं तु भावणं ॥ २०३०॥ __ इह नाम-स्थापने सुखावसेयत्वाद् नोक्ते । शेषास्तु नव कालभेदाः प्रोच्यन्ते । तत्र द्रव्य इति वर्तनादिरूपो द्रव्यकालो वाच्यः । 'अद्धेति' चन्द्र-सूर्यादिक्रियाभिव्यङ्गयोऽर्धतृतीयद्वीप-समुद्रान्तर्वर्त्यद्धाकालः समयादिलक्षणो वाच्यः । तथा, यथायुष्ककालो देवाद्यायुष्ककालो देवाद्यायुष्कलक्षणो वक्तव्यः। तथा, उपक्रमकालोऽभिप्रेतार्थसामीप्यानयनलक्षणः सामाचारी-यथायुष्कभेदभिन्नोऽभिधानीयः। तथा, देशः प्रस्तावोऽवसरो विभागः पर्याय इत्यनर्थान्तरम् , स देशरूपः कालो देशकालो वक्तव्यः, अभीष्टवस्त्ववाप्त्यवसरकाल इत्यर्थः । तथा, कालकालोभिधानीयः, तत्रैकः कालशब्दोऽनन्तरनिरूपितशब्दार्थः, द्वितीयस्तु समयपरिभाषया कालो मरणमुच्यते । ततश्च कालस्य मरणक्रियारूपस्य कलनं कालः काल इत्यर्थः । तथा, प्रमाणकालोऽद्धाकालस्यैव विशेषभूतो दिवसादिलक्षणो वक्तव्पः । तथा, वर्णश्चासौ कालश्च वर्णकालो भणनीयः । तथा, 'भावे त्ति' औदयिकादेर्भावस्य सादिसपर्यवसानादिभेदभिन्नः कालो भावकालः प्ररूपणीयः । 'पगयं तु भावणं ति' प्रकृतं प्रस्तुतं पुनरत्र भावेन- भावकालेनेहाधिकारः। शेषास्तु द्रव्य-कालादयः कालभेदमात्रतः प्ररूपिताः ॥ इति नियुक्तिद्वारगाथासंक्षेपार्थः ।। २०३० ॥ अथ प्रतिद्वारं विस्तरार्थमभिधित्सुराहचेयणमचेयणस्स य दबस्स ट्ठिई उ जा चउविगप्पा । सा होइ दव्वकालो अहवा दवियं तयं चेव ॥२०३१॥ 'चैतनं' इति विभक्तिव्यत्ययात् षष्ठी द्रष्टव्या । वाशब्दः समुच्चये । ततश्च चेतनस्य सुर-नारकादेरचेतनस्य च पुद्गलस्कन्धा स वर्तनादिरूपः कालो द्रव्यस्यैव पर्यायः । किञ्चिन्मात्रविशेषेण द्रव्य-कालादिव्यपदेशः ॥ २०२९ ॥ २ द्रव्यमद्धा यथायुश्चोपक्रमो देश-कालकालो च । तथा च प्रमाणं वर्णो भावः, प्रकृतं तु भावेन ॥ २०३०॥ ३चेतनस्याचेतनस्य च द्रव्यस्य स्थितिस्तु या चतुर्विकल्या । सा भवति द्रव्यकालोऽथवा द्रव्यं तदेव ।। २०३१ ।। ८३७॥ Jan Education Interat For Personal and Price Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy