________________
विशेषा ।।८१२॥
वर्तते । ततोऽनैकान्तिकस्त्वदुक्तो हेतुरिति भावः । इदमुक्तं भवति- उत्पाद-व्यय-ध्रौव्यात्मकं वस्तु । ततश्च यथोत्पत्तिमत्त्वाद् विना| शित्वं सिध्यति तथा धौव्यात्मकत्वाद् वस्तुनः कथश्चिद् नित्यत्वमपि सिध्यति । ततश्चेदमपि शक्यते वक्तुम्- नित्यं विज्ञानम् , उत्पत्तिमत्त्वात् , घटवत् । ततश्च कथश्चिनित्याद् विज्ञानादभिन्नस्य जीवस्य नित्यत्वाद् न परलोकाभाव इति ॥ १९६१ ॥ ___ अथवा, विरुद्धाव्यभिचार्यप्ययमुत्पत्तिमत्वरूपो हेतुः, प्रत्यनुमानसद्भावात् । किं पुनस्तत् प्रत्यनुमानम् ? इत्याहअहवा वत्थुत्तणओ विणासि चेओ न होइ कुंभो व्य । उप्पत्तिमदादित्ते कहमविणासी घडो, बुद्धी ?॥१९६२॥
एकान्तेन विनाशि विनश्वरं चेतो विज्ञानं न भवति, वस्तुत्वात् , कुम्भवत् । ततोऽस्य प्रत्यनुमानस्योपस्थापना विरुद्धाव्यभिचार्यप्युत्पत्तिमत्वलक्षणो हेतुः । यदुक्तम्-'नैणु एवं चिय साहणमविणासित्ते वि' इत्यादि, तत्र परस्येयं बुद्धिः स्यात् । कथंभूता बुद्धिः? इत्याह- कथेनुत्पत्तिमत्वाद् दृष्टान्तत्वेनोपन्यस्तो घटोऽविनाशी सिध्यति ?- न कथश्चित् , घटस्य विनाशित्वेन सुप्रतीतत्वात् । ततश्च दृष्टान्तेऽविनाशित्वस्यासिद्धेष्टिान्तिके विज्ञाने तद् न सिध्यतीति परस्याभिप्राय इति ॥ १९६२ ।।
अत्रोत्तरमाह
सैव-रस-गंध-फासा संखा संठाण-दव्व-सत्तीओ। कुंभो तिजओताओ पसूइ-विच्छित्ति-धुवधम्मा ॥१९६३॥
इह रूप-रस-गन्ध-स्पर्शलक्षणो गुणसमुदायः, एकलक्षणा संख्या, पृथुबुनोदरायाकारलक्षणं संस्थानम् , मृद्र्व्यम् , जलाहरणादिशक्तिश्चेत्येतानि समुदितानि यतः कुम्भ इत्युच्यते, ताश्च रूप-रस-गन्ध-स्पर्श-संख्या-संस्थान-द्रव्य-शक्तयः प्रसूति-विच्छित्ति-ध्रौव्यधमिण्य उत्पाद-व्यय-ध्रौव्यस्वरूपाः, तत उत्पत्तिमत्त्वादविनाश्यपि घटः सिध्यतीति ॥ १९६३ ॥
एतदेव विस्तरतो भावयन्नाहइह पिण्डो पिण्डागार-सत्तिपज्जायविलयसमकालं । उप्पजइ कुंभागार-सत्तिपज्जायरूवेण ॥ १९६४ ॥
रूवाई दव्वयाए न जाइ न य वेइ तेण सो निच्चो । एवं उप्पाय-व्वय-धुवस्सहावं मयं सव्वं ॥१९६५ ॥ १ घ. छ. 'प्रव'। २ अथवा वस्तुस्वतो विनाशि चेतो न भवति कुम्भ इव । उत्पत्तिमदादित्वे कथमविनाशी घटो, बुद्धिः? ॥ १९६२ ॥ ३ गाथा १९६१॥
४ रूप-रस-गन्ध-स्पर्शाः संख्या संस्थान-अव्य-शक्तयः । कुम्भ इति यतस्ताः प्रसूति व्यवच्छित्ति ध्रुवधर्माणः ॥ १९६३ ॥ ५इह पिण्डः पिण्डाकार-शक्तिपर्यायविलयसमकालम् । उत्पद्यते कुम्भाकार-शक्तिपर्यायरूपेण ॥ १९६४॥
रूपादि म्यतया न जायते न च व्येति तेन स नित्यः । एवमुत्पाद-व्यय-धौम्यस्वभावं मतं सर्वम् ॥ १९६५॥
८१२॥
Jan Education Internal
For Personal and Price Use Only
EAMwww.jainmibrary.org