________________
विशेषा.
बृहद्वृत्तिः ।
॥८७५॥
'नियमा मणुयगईए इत्थी पुरिसेयरो व सुहलेसो । आसेवियबहुलेहिं वीसाए अन्नयरएहिं ॥ २१२४ ॥
एतयोाख्यानं पूर्ववदेव, नवरं तत् पुनस्तीर्थकरनामकर्म बद्धं सत् कथं वेद्यते ? इति प्रश्नः । अत्रोत्तरम्- अग्लान्या- ऽनिर्वेदेन धर्मदेशनादिभिः । तच्च भगवतस्तीर्थकरस्यैव- यस्तीर्थकरो भविष्यति तस्यैव वध्यते बन्धमायाति । कदा ? इत्याहसिद्धिगमनभवात् तृतीयभवं यावदवष्वक्यापसृत्य । इदमुक्तं भवति- अनेन बद्धेन भवत्रयमेव संसारेऽवतिष्ठते, ततः सिध्यति । एकस्तावत् स एव मनुष्यभवो यत्र तद् बध्यते, द्वितीयस्तु देवभवः, नरकभवो वा, तृतीयभवे तु तीर्थकरो भूत्वा सिध्यति । तच्च नियमाद् मनुष्यगतावेव पारम्भमाश्रित्य सम्यग्दृष्टिमनुष्यो बध्नाति, नान्यगतावन्यः । कथंभूतो मनुष्यः ? इत्याह- स्त्री, पुरुषः, इतरो वा पुरुषनपुंसकवेदको मन्त्रादिकारणैरुपहतपुरुषवेदः सन् यो नपुंसकः, न तु क्लिष्टः पण्डकादिरित्यर्थः । कथंभूतः पुनः स्यादिः ? इत्याह- सम्यग्दर्शनादिगुणयुक्तत्वात् शुभलेश्यः। कैः पुनः कारणैः सोऽपि बनाति ? इत्याह- 'अरहंत-सिद्ध-पवयण' इत्यादिना | पूर्वमभिहितैर्बहुलैः पुनः पुनरासेवितैः संपूर्णविंशत्या कारणैः, अन्यतरैबैंक-द्वि-व्यादिभिरतिपुष्टिं नीतैरिति ॥ १२२३ ॥२१२४ ॥
एवं तीर्थकृतः सामायिकाध्ययनभाषणकारणमभिधाय, अथ गणभृतामाशङ्काद्वारेण तच्छ्रवणकारणमभिधित्सुराह
गोयममाई सामाइयं तु किंकारणं निसामेति । नाणस्स तं तु सुन्दर-मङ्गुलभावाण उवलद्धी ॥ २१२५ ॥ होइ पवित्ति-निवित्ती संजम-तव पावकम्मअग्गणं । कम्मविवेगो य तहा कारणमसरीरया चेव ॥२१२६॥ कम्मविवेगो असरीरयाइ असरीरयाऽणबाहाए । होअणबाहनिमित्तं अवेयणु अणाउलो निरुओ ॥२१२७॥ निरुयत्ताए अयलो अयलत्ताए य सासओ होइ । सासयभावमुवगओ अव्वाबाहं सुहं लहइ ॥ २१२८ ॥
, नियमाद् मनुष्यगतौ स्त्री पुरुष इतरो वा शुभलेश्यः । आसेवितबहुलैविशत्या अन्यतरैः ।। २०२४ ॥ २ आ. नि. पृ० २८ । ३ गौतमादयः सामायिकं तु किंकारणं निशमयन्ति । ज्ञानाय तत्तु सुन्दर-माल(तदितर)भावानामुपलब्धये ॥ २१२५॥
भवतः प्रवृत्ति-निवृत्ती संयम-तपसोः पापकर्माग्रहणम् । कर्मविवेकश्च तथा कारणमशरीरता चैव ॥ २१२५ ।। कर्मविवेकोऽशरीरताया अशरीरताऽनाबाधायाः । भवत्यनाबाधनिमित्तमवेदनोऽनाकुलो नीरुक् ॥ २१२७ ॥ निरुक्तयाऽचलोऽचलतया च शाश्वतो भवति । शाश्वतभावमुपगतोऽज्याबाधं सुखं लभते ॥ २१२८॥
८७५||
Jan Education interna
For Personal and Price Use Only
dwww.jainelibrary.org