Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
Catalog link: https://jainqq.org/explore/600163/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Jain Educationa International शास्त्रविशारदजैनाचार्य श्रीविजयधर्मसूरिगुरुभ्यो नमः । ॥ अहेम् ॥ श्रीयशोविजयजैनग्रन्थमाला [27] श्रीजिनभद्र गणिक्षमाश्रमणपादविरचितम् विशेषावश्यकभाष्यम् । मलधारिश्रीहेमचन्द्रसूरिविरचितया शिष्यहितानाम्न्या बृहद्वृत्त्या विभूषितम् । ( द्वितीयो विभागः ) राजधन्यपुरनिवासिना श्रेष्ठिवर्यत्रिकमचन्द्रतनुजनुषा श्रावकहरगोविन्देन परिष्कृत्य संशोधितम् । Printed and Published by Shah Harakhchand Bhurabhai at The Dharmabhyudaya Press, Benares City. vIrasaMvat 2438 / For Personal and Private Use Only www.jainelltrary.org Page #2 -------------------------------------------------------------------------- ________________ Jan Education international For Personal and Private Use Only www.jainerary.org Page #3 -------------------------------------------------------------------------- ________________ HDH बृहद्वात्तिः । विशेषा0 ॥ 201 ॥ "'जेणे जया मणूसा तसिं जे होइ माणरूवं तु । तं भणियमिहायंगुलमणिययमाण पुणे इमं तु" / / 1 / / द्वितीयं तु "परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जवो अट्टगुणविवढिया कमसो" ॥ 1 ॥ इत्यादिग्रन्थोक्तम् । तृतीयं तु "उस्सेहंगुलमेग हवै, पमाणगुलं सहस्सगुणं । तं चेव दुगुणियं खलु वीरस्सायंगुलं भणियं ॥ 1 ॥ आयंगुलेण वत्थु, उस्सेहपमाणओ मिणसु देह । नग-पुढवि-विमाणाई मिणसु पमाणंगुलेणं ति" ॥ 2 ॥ एवं स्थिते आत्माङ्गुलेनेदं चक्षुषो विषयपरिमाणं, न शेषाङ्गुलाभ्याम् ॥ इति गाथार्थः ॥ 340 ॥ अत्र प्रेरकः प्राह नेणु भणियमुस्सयंगुलपमाणओ जीवदेहमाणाइ । देहपमाणं चिय तं न उ इंदिय-विसयपरिमाणं ॥ 34 ॥ ननु "उस्सेहपमाणओ मिणे देहं" इतिवचनाद् अन्यत्र भणितमुक्तम् । किं तत् ?, इत्याह- "नारकादिजीवदेहमानादि केन ?" इत्याह-"उच्छ्याङ्गुलप्रमाणतः" देहग्रहणस्योपलक्षणार्थत्वादिन्द्रियं, इन्द्रियविषयपरिमाणं च तत्र गृह्यते, इति मन्यमानेन परेणाऽऽदिशब्दः कृतः, इन्द्रियं हि देहस्थत्वाद् देहग्रहेणैव गृह्यते, तद्विषयपरिमाणमप्यासन्नत्वात् तद्ग्रहणेन गृह्यत इति भावः । ततश्च देहस्य, इन्द्रियाणां, तद्विषयपरिमाणस्य चोच्छ्याङ्गुलमेयत्वात् किमितीह चक्षुषो विषयपरिमाणमात्माङ्गुलेनोच्यते ? इति ॥ अत्रोत्तरमाह-'देहेत्यादि' यदुच्छ्याङ्गुलमेयत्वेनाऽन्यत्रोक्तम् , तदेहप्रमाणमात्रमेव बोद्धव्यं, न त्विन्द्रिय-विषयपरिमाणमपि, तस्यात्माङ्गुलमेयत्वात् ॥ इति गाथार्थः ॥ 341 ॥ कथं पुनरेतद् विज्ञायते ?, इत्याह , येन यदा मनुष्यास्तेषां यद् भवति मानरूपं तु । तद् भणितमिहाऽऽत्माऽङ्गुलमनियतमानं पुनरिदं ॥ 1 ॥ 2 परमाणुखसरेणू रथरेणुरमकं च वालस्य । लिक्षा यूका च यवोऽष्टगुणविवर्धिताः क्रमशः ॥ 1 ॥ 3 उत्सेधाङ्गुलमेकं भवति, प्रमाणाङ्गुलं सहस्रगुणम् । तदेव द्विगुणितं खलु वीरस्याऽऽरमाउछुलं भणितम् ॥ 1 ॥ आत्मानुलेन वस्तु, उत्सेधप्रमाणतो मिनुयाद् देहम् । नग-पृथिवी-विमानानि मिनुयात् प्रमाणाङ्गुलेनेति ॥ 2 ॥ 4 क.ग. 'गुलस' / 5 ननु भणितमुच्छ्याङ्गुलप्रमाणतो जीवदेहमानादि । देप्रमाणमेव तद् न त्विन्द्रिय-विषयपरिमाणम् ॥ 31 ॥ 201 ॥ Page #4 -------------------------------------------------------------------------- ________________ उसका DOHORORS विशेषा. ॥ 202 ॥ जं तेण प्ण्च्ध्न्नुस्य्न्राइविस्य्व्व्हार्वोच्छेओ। पावै, सहस्सगुणियं जेण पमाणंगुलं तत्तो ॥ 342 ॥ यद् यसान तेनोच्छ्रयाङ्गुलेनेन्द्रियविषयपरिमाणेऽभ्युपगम्यमाने, आदिशब्दस्य व्यवहितसंबन्धात् पञ्चा-'र्धपञ्चमधनुःशतादि- बृह्द्वात्तिः। प्रमाणानां भरत-सगरादिनराणां योऽसौ श्रोत्रादिभिः शब्दादिविषयग्रहणव्यवहारः प्रसिद्धस्तस्य व्यवच्छेदः प्राप्नोति । कुतः, इत्याह- येन भरतचक्रवर्त्यङ्गुलरूपं यत् प्रमाणाङ्गुलं तदेतत् ततस्तस्मादुच्छ्याङ्गुलात् सहस्रगुणमुक्तं "उस्सेहंगुलमेगं हवै, पमाणंगुलं सहस्सगुणं" इतिवचनात् । भरतादीनां चाऽवध्यादिनगर्यः, स्कन्धावारश्चात्माङ्गुलेन द्वादशयोजनायामतया सिद्धान्ते निर्णीतः । उत्सेधाङ्गलेन पुनरनेकानि योजनसहस्राणिं भवन्ति । अतस्तत्राऽऽयुधशालादिषु ताडितभेर्यादिशब्दश्रवणं सर्वेषां त्वदभिप्रायेण न प्राप्नोति, श्रोत्रं हि 'वारसहिं जोअणेहिं सोयं अभिगिण्हए सई" इत्यादिवचनाद् द्वादशभ्य एव योजनेभ्यः समागतं शब्दं शृणोति, न परतः । एतानि च द्वादश योजनानि त्वदभिप्रायेण किलोच्छ्याङ्गुलेन मीयन्ते, अत उच्छ्याङ्गुलनिष्पन्नेभ्योऽनेकयोजनसहस्रेभ्यः । समागतं भेर्यादिशब्दं कथं श्रोत्रं गृह्णीयात् ? / इष्यते च भरतादिनगरी-स्कन्धावारेषु तच्छ्रवणम् । अत आत्माङ्गुलेनैवेन्द्रियाणां विषयपरिमाणं, नोत्सेधाङ्गुलेन ॥ इति गाथार्थः । / 342 ॥ अपि च, यानि देहस्याऽत्मभूतान्येवेन्द्रियाणि, तान्यपि तावत् सर्वाण्युच्छ्याङ्गुलेन न मीयन्ते, किं पुनरिन्द्रियविषयपरिमा। णम् ?, इति दर्शयति इंदियमाणे वि तयं भयाणिजं जंति गाउआईणं । जिभिदियाइमाणं संववहारे विरुज्झेजा ॥ 343 ॥ ___ इन्द्रियाणि श्रोत्रादीनि, तानि चेह "कोयंवपुष्फ-गोलय-ममूर-ऐमुत्तयकुसुमं व" इत्यादिना प्रोक्तानि द्रव्येन्द्रियाणि व गृह्यन्ते । तेषां मानं प्रमाणमङ्गलाऽसंख्येयभागादिकं, तत्रापि कर्तव्ये ग्रहीतव्ये बोद्धव्ये वा तदुच्छ्याङ्गुलं भजनीयं- कापि व्यापार्यते, | कापि नेत्यर्थः, स्पर्शनेन्द्रियमेकं तेन मीयते, शेषाणि त्वात्माङ्गुलेनैवेति भाव्ः। कुतः1, इत्याह-'जमित्यादि' यद् यस्मात् त्रिगव्यूतादि 1 यत्तेन पञ्चधनुःशतनरादिविषयव्यवहारव्यवच्छेदः । प्राप्नोति, सहवगुणितं येन प्रमाणागुलं ततः ॥ 342 ॥ 25. छ. 'नेन्द्रियादि। 3 द्वादशभियोजनैः श्रोत्रमभिगृह्णाति शब्दम् । / 4 इन्द्रियमानेऽपि तद् भजनीयं यदिति कोशादीनाम् । जिहेन्द्रियादिमानं संव्यवहारे विरुध्येत ॥ 33 ॥ ॥ 202 // 5 कादम्बपुष्प-गोलका-timuktakakusumamiva / Jan Education Internatio For Personal and Private Use Only www.jaineltrary.ary Page #5 -------------------------------------------------------------------------- ________________ विशेषा ॥ 203 ॥ मानानां युगलधर्मिणां जिह्वेन्द्रियादिमानं याच्छ्याङ्गुलेन गृह्यते, तदा संव्यवहारे कल्पद्रुमरसादिपरिज्ञानलक्षणे विरुध्येत न घटेतेत्यर्थः । इदमुक्तं भवति-"बाहल्लओ य सव्वाई अंगुल असंखभाग, एमेव पुंहुत्तओ, नवरं अंगुलपुंहुत्त रसणं" इत्यादिवचनादङ्गुलपृथक्त्वविस्तरं बृहद्वतिः । जिहेन्द्रियं निर्णीतम् । त्रिगन्यूतादिमानानां च जन्तूनां तदनुसारितया विशालानि मुखानि,जिह्वा च । ततो याच्छ्याङ्गुलेन तेषां क्षुरपाकारतयोक्तस्य जिडेन्द्रियस्याऽङ्गुलपृथक्त्वलक्षणो विस्तरो गृह्येत, तदाऽत्यल्पतया सर्वामपि जिहां न व्याप्नुयात् । ततश्च सर्वयाऽपि तया रसवेदनलक्षणो व्यवहारो न घटेत । तस्मादात्माङ्गुलेनैव जिहादिमानं घटते । ततश्च देहात्मभूतानीन्द्रियाण्यपि सर्वाण्युच्छ्याङ्गुलेन । | यदा न मीयन्ते, तदेन्द्रियविषयपरिमाणस्य दूरे वार्ता, इति भावः । / इति गाथार्थः ॥ 343 ॥ तदेवं "उस्सेहपमाणओ मिणे देह" इत्यत्र पारिशष्याद् देहशब्देन यल्लभ्यते, तद् दर्शयन्नाह तणुमाणं चिय तेणं हेविज भणियं सुए वि तं चेव । एएण देहमाणाई नारयाईणमिति ॥ 344 ॥ तस्मादिन्द्रियपरिमाणे, इन्द्रियविषयपरिमाणे चैकान्तेनोच्छ्याङ्गुलेनेष्यमाणे दोषस्य दर्शितत्वात् पारिशेष्यात तनुमानमेव तेनोत्सेधाङ्गुलेन भवेत् , न पुनरिन्द्रियपरिमाणं, तद्विषयपरिमाणं चेति भाव्ः। युगलधर्मिणां रसवेदनव्यवहारस्य, चक्रवर्तिभरतनगर्यादिषु भेर्यादिशब्दश्रवणव्यवहारस्य चाभावप्रसङ्गस्य दर्शितत्वादिति । किञ्च, इन्द्रियपरिमाणं, तद्विषयपरिमाणं चोच्छ्याङ्गुलेन परः स्वमनीपिकयार्थापत्त्यैव ब्रूते, न पुनः श्रुते साक्षादेतत् काऽप्यभिहितम् । किं पुनस्तर्हि साक्षात् तत्राभिहितम् ?, इत्याह-'भणियं सुए वित चेवेत्यादि' श्रुतेऽपि तदेव देहमानमेवोच्छ्याङ्गुलेन भणितं, नाऽन्यदिति । केन पुनर्ग्रन्थेनैतच्छूतेऽभिहितम् ?, इत्याह- 'एएणेत्यादि' अर्थनिर्देश एवाऽयं, सूत्रालापकस्त्वेष द्रष्टव्यः, तद्यथा- "ईच्चेएणं उस्सेहंगुरप्पमाणेणं नेरइअ-तिरिक्खजोणिय-मणुस्स-देवाणं सरीरोगाहणाउ मिज्ण्ति"| तदस्मिन् सूत्रे शरीरावगाहनैवोच्छ्याङ्गुलमेयत्वेनोक्ता, न विन्द्रियविषयपरिमाणविरतस्तदात्माङ्गुलेनैव द्रष्टव्यम् , इति स्थितम् । / इति गाथार्थः । / 344 ॥ अथ परः सिद्धान्तस्य पूर्वापरविरोधमुद्भावयन्नाह 1 बाहुल्यतश्च सर्वाण्यगुलासंख्यभागम्, एवमेव पृथक्त्वतः, नवरभङ्गुलपृथक्त्वं रसनम् । 2 घ. 'पुह्त्त्'| 3 उत्सेधप्रमाणतो मिनुयाद् देहम् । / 4 तनुमानमेव सेन भवेद् भणितं सूत्रेऽपि तदेव । एतेन देहमानानि नारकादीनां मीयन्ते । / 355 ॥ 5 घ.छ. 'ह्वेज्ज्'| 6 घ.छ. 'र्गाई। क.ग. 'मिच्छ्ति'| 8 इत्येतेनोत्सेधाजुलप्रमाणेन नैरयिक-तिर्यग्योनिक-मनुष्य-देवानां शरीरावगाहना मीयन्ते । 203 ॥ For Personal and Private Use Only www.jaineltrary.ory Page #6 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 204 ॥ लइक्खेहिं एकवीसाए साइरेगेहिं पुक्खरद्धम्मि । उदये पेच्छंति नरा सूरं उक्कोसए दिवसे ॥ 345 ॥ नयणिदियस्स तम्हा विसयपमाणं जहा सुए भिहियं । आ उस्सेहपमाणंगुलाण एक्केण वि ण जुत्तं ॥ 346 ॥ ननु पुष्करवरद्वीपस्य मानुषोत्तरपर्वतद्विधाकृतस्यार्वाग्भागवर्तिन्यर्षे मानुषोत्तरसंनिधावुत्कृष्टे दिवसे कर्कटकसंक्रान्त्यामुदये, उपलक्षणत्वादस्तमयसमये च नरा मनुष्याः सूरमादित्यं पश्यन्ति- अवलोकयन्ति । किय9रं व्यवस्थितम् ?, इत्याह- सातिरेकेरेकविंशतिल:ओजनानाम् । एतदुक्तं भवति "सीयालीससहस्सा दो य सया जोयणाण ते बैद्धा । एगवीससट्ठिभागा कक्कडमाइम्मि पेच्छ नरा" ॥ 1 ॥ इतिवचनाद् यथाऽत्र कर्कसंक्रान्तावुत्कृष्टे दिवसे एतावति दूरे व्यवस्थित सूर्य मनुष्याः पश्यन्ति, तथा पुष्करार्धेऽपि मानुषोत्तरसमीपे प्रमाणाङ्गुलनिष्पन्नैः सातिरेकैरेकविंशतियोजनलक्षैर्व्यवस्थितमादित्यं तत्र दिने तन्निवासिनो लोकाः समवलोकयन्ति । तत्र भ्रमितिबाहुल्यात् , सूर्याणां च शीघ्रतरगतित्वातः उक्तं च "एण्गवीसं खलु लक्खा cau~tIsaM चेव तह सहस्साई । तह पंच सया भणिया सत्तत्तीसाए ऐरित्ता ॥ 1 ॥ इति नयणविसयमाणं पुक्खरदीवद्धवासिमणुआणं । पुव्वेण य अवरेण य पिहं पिहं होइ नायव्वं" ॥ 2 ॥ इत्यादि । तस्माद् नयनेन्द्रियस्य सातिरेकयोजनलक्षस्वरूपं विषयपरिमाणं यथा श्रुते प्रज्ञापनादिकेऽभिहितम् , तथा तेन प्रकारेणाऽऽत्माङ्गुलो-स्सेधाकुल-प्रमाणाङ्गलानामेकेनापि गृह्यमाणं न युक्तं, प्रमाणाङ्गुलनिष्पन्नस्यापि योजनलक्षस्य तनिष्पन्नसातिरेकैकविंशतियोजनलक्षेभ्य एकविंशतितमभागवर्तित्वेन बृहदन्तरत्वात् । तस्मादेकत्र सातिरेकं लक्षम् , अन्यत्र तु सातिरेकैकविंशतिलक्षा। णि योजनानां नयनस्य विषयप्रमाणं युवतः श्रुतस्य पूर्वोपरविरोधः । इति परस्याऽऽकूतम् ॥ इति गाथाद्व्यार्थ्ः॥ 345 ॥ 346 / / / लक्षैरेकविंशत्या सातिरेकैः पुष्करार्धे । उदये पश्यन्ति नराः सूरमुत्कृष्टे दिवसे ॥ 345 ॥ नयनेन्द्रियस्य तस्माद् विषयप्रमाणं यथा श्रुतेऽभिहितम् । आ उत्सेधप्रमाणानुलानामेकेमापि न युक्तम् ॥ 346 ॥ 2 पट्चत्वारिंशत्सहस्राणि द्वेच शते योजनाना तान् बद्धान् । एकविंशतिषष्टिभागान् कर्कटादौ पश्यन्ति न्राः॥1॥35.ch. 'वहा' / 4 क.ग, 'भ्रमति' / 5 एकविंशतिः खलु लक्षाणि चतुर्विंशश्च तथा सहस्राणि । तथा पञ्च शतानि भणितानि सप्तत्रिंशताऽतिरिक्तानि ॥ 1 ॥ इति नयनविषयमानं पुष्करद्वीपार्धवासिमनुजानाम् । पूर्वेण चाऽपरेण च पृथक् पृथग् भवति ज्ञातव्यम् ॥2॥6gh, 'उवीसं' / 7 gh..'yprmaa'| 204 // For Personal and Private Use Crey Page #7 -------------------------------------------------------------------------- ________________ CLICE विशेषा0 ॥ 205 ॥ तदेतत् परिहरति सुत्ताभिप्पाओऽयं पयासणिज्जे तयं न उ पयासे । वक्खाणओ विसेसो न हि संदेहादलक्खणंया ,347 ॥ सातिरेकयोजनलक्षं नयनविषयप्रमाणं ब्रुवतः सूत्रस्याऽयमभिप्राय इयं विवक्षा यदुत-स्वयं तेजोरूपप्रकाशरहितत्वात् परप्रकाशनीयं यद् वस्तु पर्वत-गादिकं तत्रैव तत् सातिरेकयोजनलक्षं नयनविषयप्रमाणतया द्रष्टव्यम् , न तु स्वयमेव तेजोयुक्तत्वेन प्रकाशे चन्द्रा-अर्कादिके प्रकाशके वस्तुनि । एतदुक्तं भवति- कश्चिद् निर्मलचक्षुर्जीवः सातिरेकयोजनलक्षे स्थितं पर्वतादिकं वीक्षते, इति प्रकाशनीये पर्वत-गादिके वस्तुनि नयनस्य तद्विषयप्रमाणमुक्तम् , प्रकाशके त्वादित्यादिकेनियमः । कुतः पुनरयं मूत्राभिप्रायो गम्यते, इत्याह- व्याख्यानतो विशेषप्रतिपत्तिः कर्तव्या, न तु संदेहादुभयपक्षोक्तिलक्षणात् सूत्रस्य सर्वज्ञप्रणीतस्याऽलक्षणता- असमासाभिधायिता व्यवस्थापनीया- व्याख्यानात् मूत्रं विषयविभागेन धरणीयं, न तूभयपक्षोक्तिमात्रभ्रमितैस्तद्विरोध उद्भावनीय इत्यर्थः । उक्तं च "जं जह सुत्ते भणियं तहेब जै तं, वियालणा नत्थि । किं कालियाणुओगो दिवो दिटिप्पहाणेहिं !" ॥ 1 ॥ इति गाथार्थः । / 347 ॥ तदेवमप्राप्तकारिताविचारपक्रमेण नयनस्य विषयप्रमाणमुक्तम् । अथ प्रसङ्गतः शेषेन्द्रियाणामपि तदाह बारसहिंतो सोत्तं सेसाई नवहिं जोयणेहिंतो । गिण्हंति पत्तमत्थं एत्तो परओ न गिण्हंति ॥ 348 ॥ मेघगर्जितादिशब्दमुत्कृष्टतो द्वादशयोजनेभ्यः समायातं गृह्णाति श्रोत्रम् । उक्तशेषाणि विन्द्रियाणि घ्राण-रसन-स्पर्शनलक्षणानि गन्ध-रस-स्पर्शलक्षणमर्थमुत्कर्षतो नवयोजनेभ्यः प्राप्तं गृह्णन्ति, अतः परतोऽप्यायातं शब्दादिकमेतानि न गृह्णन्ति । ननु मेघगर्जितादिविषयः शब्दः प्रथमप्रावृषि, प्रथममेघवृष्टौ सत्यां मृत्तिकादिगन्धश्च दूरादप्यायातो गृह्यमाणः समनुभूयते रस-स्पशौं तु कथम् ?, इति चेत् । उच्यते- दूरादागतानां गन्धद्रव्याणां रसोऽपि तावत् कश्चिद् भवत्येव । स च तेषां जिहासंबन्धे सति यथासंभवं कदाचित् , सूत्राभिप्रायोऽयं प्रकाशनीये तद् न तु प्रकाशे । व्याख्यानतो विशेषो नहि संदेहादलक्षणता ॥ 347 ॥ RON205 // 2 यद् यथा सूत्रे भणितं तथैव यदि तत्, विचारणा नास्ति । किं कालिका(सिद्धान्ता)'नुयोग आदिष्टो दृष्टिप्रधानैः ॥ 3 ॥ 3 द्वादशभ्यः श्रोनं शेषाणि नवभ्यो योजनेभ्यः । गृहन्ति प्राप्तमर्थमेतस्मात् परतो न गृहन्ति ॥ 348 ॥ हसाब8888oceases J aunainter For Personal and Private Use Only www.jannelbrary.org Page #8 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः । टो केनचिद् गृह्यत एव । तथाच वक्तारो भवन्ति- 'कटुकस्य, तीक्ष्णादेर्वा वस्तुनः संबन्धी अयं गन्धः' इति । यच्चेह कटुकत्वं, तीक्ष्णाविशेषा0 दित्वं चोच्यते, तद् रसस्यैव धर्मः । ततश्च ज्ञायते- जिह्वासंबन्धे तेषां कटुकादिको रसोऽपि गृहीत इति । स्पर्शोऽपि शीतादिद्दूरादपि ॥ 206 ॥ शिशिरपद्मसरः-सरित्-समुद्रादेमध्येनाऽऽयातस्य वातादेरनुभूयत एवेति ॥ 348 ॥ यद्यवम् , द्वादश-नवयोजनेभ्यः परतोऽप्यायाताः शब्द-गन्धादयः किमिति न गृह्यन्ते ?, इत्याह देव्वाण मंदपरिणामयाए परओ न इंदियबलं पि । अवरमसंखेजंगुलभागाओ नयणवज्जाण ॥ 349 ॥ द्वादश-नवयोजनेभ्यः परतः समायातानां शब्द-गन्धादिद्रव्याणां मन्दपरिणामत्वात् । न खलु परतः समायातानां तेषां तथाविधः परिणामो भवति, येन श्रोत्र-घ्राणादिविज्ञानं जनयेयुः, श्रोत्रादीन्द्रियाणामपि च तथाविधं बलं न भवति, येन परतः समायातानि शब्दादिद्रव्याणि गृहीत्वा स्वविज्ञानं जनयन्ति । तदेवमुक्तमिन्द्रियाणामुत्कृष्टं विषयपरिमाणम् । अथ जघन्यं तद् विभणिषुराह- 'अवरमित्यादि' अपरं जघन्यं विषयप्रमाणमुच्यते । किम् ?, इत्याह- असंख्याततमादङ्गुलासंख्येयभागादागतं गन्धादिकं घाणादीनि गृह्णन्तीति । किमेतत् सर्वेषामपीन्द्रियाणां जघन्य विषयप्रमाणम् , न, इत्याह- नयनवजोनाम् ॥ 349 / / नयनस्य तर्हि का वार्ता ?, इत्याह संखेज्जइभागाओ नयणस्स, मणस्स न विसयपैमाणं । पोग्गलमित्तनिबंधाभावाओ केवलस्सेव ॥ 350 ॥ अङ्गुलसंख्येयभागात्- अङ्गुलसंख्येयभागमवधौ कृत्वा नयनस्य जघन्यं विषयपरिमाणम् , अतिसंनिकृष्टस्याऽञ्जनशलाका-रजो-मलादेस्तेनाऽनुपलम्भादिति भावः । मनसस्तु क्षेत्रतो नास्त्येव विषयप्रमाणं, अनियमेन दूरे, आसन्ने च तत् प्रवर्तत - इत्यर्थः । कुतः ?, इत्याह- पुद्गलमात्रस्य निबन्धो नियमस्तस्याऽभावात् , मूर्ता-'मूर्तसमस्तवस्तुविषयत्वेन 'पुद्गलेष्वेवेदं प्रवर्तते' इत्येवंभूतस्य नियमस्याऽभावात् , केवलस्येवेत्यर्थः । इह यत् पुद्गलमात्रनिबन्धनियतं न भवति, न तस्य विषयपरिमाणमस्ति, यथा केवलस्य, पुद्गलमात्रनिबन्धनियतं च मनः, ततो नाऽस्य विषयपरिमाणम् : यस्य तु विषयपरिमाणं तत्पुद्गलमात्रनिवन्धरहितमपि न भवति, यथाऽवधि-मनःपर्यायज्ञाने इति । अत्राह- नन्वनैकान्तिकोऽयं हेतुः, मति-श्रुतज्ञानाभ्यां व्य्भिचारात्। तथाहि-मूतों-'मूर्त 1 व्याणां मन्दपरिणामतया परतो नेन्द्रियबलमपि । अपरमसंख्येयाजलभागाद् नयनवर्जानाम् ॥ 349 ॥ 2 संख्येयभागाद् नयनस्य, मनसो न विषयप्रमाणम् । पुद्गलमात्रनिबन्धाभावात् केवलपेव ॥ 350 ॥ 3 घ. छ. 'परिमा' / 206 ॥ Jan Education Internat For Personal and Private Use Only www.jaineltrary.ary Page #9 -------------------------------------------------------------------------- ________________ 14PTCAATIT बृह समस्तवस्तुविषयत्वेन तावद् नैते पुद्गलमात्रनिबन्धनियते, अथ च दृश्यते श्रोत्रादीन्द्रियप्रभवयोस्तयोआदशयोजनादिकं क्षेत्रतो विषयविशेषा प्रमाणमिति । तदेतदसमीक्षिताभिधानमेव, यत इन्द्रियप्रभवयोरेव तयोरिदं विषयपरिमाणम् , इन्द्रियाणि च पुद्गलमात्रनिबन्धनिय- तान्येव, इति कुतो व्यभिचारः1, मनःप्रभवयोस्तु तयोरस्ति पुद्गलमात्रनिवन्धाभावः, केवलं तयोः क्षेत्रतो विषयपरिमाणमपि नास्ति, ॥ 207॥ FA अतः कुतोऽनैकान्तिकता ? इत्यलं विस्तरेण ॥ इति गाथात्रयार्थः ॥ 35 ॥ आह- ननु 'पुढे सुणेइ सई' इत्युक्तं भवद्भिः, तत्र च किं शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि शृणोति, उतान्यान्येव तद्वासितानि, आहोस्विद् मिश्राणि ? इति । अत्रोच्यते- केवलानि तावद् न शृणोति, वासकस्वभावत्वाच्छब्दद्रव्याणाम् , तद्योग्यद्रव्याकुलत्वाच्च लोकस्य, मिश्राणि तु श्रृंयेरन् , वासितानि वाऽन्यानि, येत आह भउसासमसेढीओ सदं जं सुणै मीसयं सुणै । वीसेढी पुण सई सुणेइ नियमा पराघाए ॥ 351 ॥ भाष्यत इति भाषा, वक्त्रा शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समाः प्राञ्जलाः श्रेणय आकाशमदेशपतयो । भाषासमश्रेणयः, समग्रहणं विश्रेणिव्यवच्छेदार्थ, भाषासमश्रेणीषु इतो गतः स्थित इत्यनान्तरं, भाषासमश्रेणीतः । इदमुक्तं भवतिभाषकस्य, अन्यस्य वा भेर्यादेः समश्रेणिव्यवस्थितः श्रोता यं शब्द, पुरुषाश्च भेओदिसंबन्धिनं ध्वनि शृणोति, तं मिश्रकं शृणोतीत्यवगन्तव्यम् , भाषकादुत्सृष्टशब्दद्रव्याणि, तद्वासिताऽपान्तरालस्थद्रव्याणि च, इत्येवं मिश्रं शब्दद्रव्यराशिं शृणोति, न तु वासकमेव, वास्यमेव वा केवलमित्यर्थः । 'विसेढी पुणेत्यादि' 'मञ्चाः क्रोशन्ति' इतिन्यायाद् विश्रेणिव्यवस्थितः श्रोताऽपि विश्रेणिरुच्यते, स विश्रोणः पुनः श्रोता शब्द नियमाद् नियमेन पराघाते वासनायां सत्यां शृणोति । इदमुक्तं भवति-यानि भाषकोत्सृष्टानि', भेर्यादिशब्दद्रव्याणि वा तैः पराघाते वासनाविशेषे सति यानि वासितानि समुत्पन्नशब्दपरिणामानि द्रव्याणि तान्येव विश्रेणिस्थः शृणोति, न तु भाषकायुत्सृष्टानि, तेषामनुश्रेणिगामित्वेन विदिग्गमनाऽसंभवात् । न च कुड्यादिप्रतिघातस्तेषां विदिग्गतिनिमित्तं संभवति, लेष्ट्रादिवादरद्रव्याणामेव तत्संभवात् , एषां च मूक्ष्मत्वात् । न च वक्तव्यम्-द्वितीयादिसमयेषु तेषां स्वयमपि विदिक्षु गमनसंभवात् तत्स्थस्याऽपि मिश्रशब्दश्रवणसंभव इति निसर्गसमयानन्तरं समयान्तरेषु तेषां भाषापरिणामेनाऽनवस्थानात् "भाष्यमाणैव भाषा, भाषासमयानन्तरं भाषाऽभाव" इतिवचनात् । यदपि चौहिं समयेहिं लोगो भासाए निरंतरं तु होइ फुडो' इति वक्ष्यति, तत्रापि द्वितीयादि 1 गाथा 336 / 2 प. 'अत्'| 3 भाषासमश्रेणीतः शब्दं यं शृणोति मिश्रकं ऋणोति । विश्नेणिः पुनः शब्द शृणोति नियमात्पराघाते ॥ 351 ॥ 4 घ. छ. ' nish'| 5 गाथा 379 / ॥ 207 ॥ Page #10 -------------------------------------------------------------------------- ________________ विशेषा 0 ॥ 208 ॥ Jain Educationa Internatio समयेषु भाषाद्रव्यैर्वासितत्वात् तेषां भाषात्वं द्रष्टव्यम् । अत्राह - ननु यदि वक्तृनिसृष्टानि भाषाद्रव्याणि प्रथमसमये दिक्ष्वेव गच्छन्ति, समयानन्तरं च नावतिष्ठन्ते तर्हि तद्वासितद्रव्याणि द्वितीयसमये विदिक्षु गच्छन्ति, ततश्च दिग्-विदिग्व्यवस्थितयोः समयभेदेन शब्दश्रवणं प्राप्नोति, अविशेषेणैव सर्वोऽपि शब्दं शृण्वन्नुपलभ्यते । नैष दोषः, समयादिकालभेदस्यातिसूक्ष्मत्वेनाऽलक्षणादिति । भवत्वेवं, तथापि " भाष्यमाणैव भाषा" इतिवचनाद् निसर्गसमयवर्तिन्येव भाषा, ततो ऽविश्रेणिस्थो द्वितीयसमयेऽभाषां शृणोति' इत्यायातम् । नैतदेवम्, भाषाद्रव्यैर्वासितानामपि द्रव्याणां तदविशेषत्वाद् भाषात्वं न विरुध्यते । अत एव 'वीसेढी पुण सद्द' इत्यत्र पुनरपि यच्छदग्रहणं तत्राघातवासितद्रव्याणामपि तथाविधशब्दपरिणामख्यापनार्थं कृतम् इति तावद् वयमवगच्छामः, तत्त्वं बहुश्रुतादयो विदन्तीति । घ्राणादीन्यपीन्द्रियाणि गन्धादिद्रव्याणि मिश्राण्याददते । तेषां चानुश्रेणिगमननियमो नास्ति, बादरत्वात्, वातायनोपलभ्यमानरेणुवत् इति वृद्धटीकाकारः । इति नियुक्तिगाथार्थः । / 351 ॥ अत्र भाष्यम् - "सेढी पएसपंती वदतो सव्वस्त छद्दिसिं ताओ । जासु विमुक्का धावै भासो समयम्मि पढमम्मि ॥ 352 ॥ इह श्रेणिराकाशप्रदेशपक्तिरभिधीयते, लोकमध्ये च वदतो भाषमाणस्य सर्वस्य वक्तुस्ताः पूर्वा 'पर-दक्षिणो तरो-व-धोरूपासु षट्स्वपि दिक्षु सन्त्येव । भाषकेण विमुक्ता निसृष्टा सती भाषा यासु प्रथमसमयेऽपि लोकान्तमनुधावति । / 352 / / ततः किम् ?, इत्याह भासासमसेढिठिओ तब्भासामीसियं सुणै सदं । तदव्वभावियाइं अण्णाई सुणै विदिसत्थो ॥ 353 ॥ 'भाषासम श्रेणीतः' इति किमुक्तं भवति 1, इत्याह- भाषासमश्रेणिस्थितः । स किम् 1, इत्याह- तस्य भाषकस्य, शङ्खभेर्यादेर्वा भाषा तद्भाषा तद्रूपेणोत्सृष्टः पुद्गलसमूहस्तमिश्रितं शब्दं शृणोति । विदिग्व्यवस्थितः पुनः श्रोता तद्द्द्रव्यभावितान्यपराण्येव द्रव्याणि शृणोति, न पुनस्तानि ॥ 353 ॥ कुतः 1, इत्याह 1 श्रेणिः प्रदेशपक्तिर्वदतः सर्वस्य षदिक्षु ताः । यासु विमुक्ता धावति भाषा समये प्रथमे ॥ 352 ॥ 2घ. छ. 'सा पढमम्मि समयम्मि' / 3. भाषासम श्रेणिस्थितस्तद्भाषामिश्रितं शृणोति शब्दम् । तद्द्द्रव्यभावितान्यन्यानि शृणोति विदिकस्थः ॥ 353 ॥ 4 घ. छ. 'अन्नाई' / For Personal and Private Use Only बृहद्वृत्तिः । ॥ 208 ॥ Page #11 -------------------------------------------------------------------------- ________________ विशेषा0 बृहदा ॥ 209 ॥ अणुसेढीगमणाओ पडिघायाभावओऽनिमित्ताओ । समयंतराणवत्थाणओ य मुक्काई न सुणेइ ॥ 354 ॥ तेषामनुश्रेणिगमनात् । अनुश्रेणिगमने प्रवृत्तानामपि प्रतिघाताद् विश्रेणिगमनं भविष्यतीति चेत् , इत्याह- प्रतिघातस्य स्खलन- स्याऽभावात् । एतदपि कुतः 1, इत्याह- अनिमित्तात् कुड्यादेस्तन्निमित्तस्याऽसंभवात् , बादरद्रव्याणामेव तत्संभवात् , एषां च सूक्ष्मवादिति भावः । न च वक्तव्यं-द्वितीयादिसमयेषु तेषां स्वयमपि विदिक्षु गमनात् तत्स्थस्याऽपि मिश्रशब्दश्रवणसंभव इति । कुतः, इत्याह- 'समयंतरेत्यादि' निसर्गसमयानन्तरं द्वितीयादौ समयान्तरे श्रवणसंस्कारजनकशक्तिसंपन्नतया तेषां भाषकाद्युत्सृष्टद्रव्याणामनवस्थानात् , इति प्रागुक्तमेव । इति मुक्तानि भाषकाद्युत्सृष्टशनि द्रव्याणि विदिग्व्यवस्थितो न शृणोति । / इति गाथात्रयार्थः ॥ 354 ॥ आह-केन पुनर्योगेनाऽमीपां वाग्द्रव्याणामादानम् ?, उत्सर्गो वा कथम् , इत्याह गिण्हइ य काइएणं निसिरै तह वाइएण जोएणं । एगंतरं च गिण्हइ निसिरै एगंतरं चेव ॥ 355 ॥ कायेन निवृत्तः कायिकः, योजनं योगो व्यापारः, कर्म, क्रिया, इत्यनान्तरम् । तत्र सर्व एव वक्ता कायिकेन योगेन शब्दद्रव्याणि गृह्णाति । चशब्दस्त्वेवकारार्थः, तस्य च व्यवहितसंबन्धात् कायिकेनैवेति द्रष्टव्यम् । निसृजति, उत्सृजति, मुश्चति, इति प्र्यायाः। तथेति ग्रहणानन्तरमित्यर्थः । उक्तिर्वाक् तया निवृत्तो वाचिकस्तेन वाचिकेन योगेन निसृजति । किमनुसमयमेव गृह्णाति, निसृजति वा; उताऽन्यथा ?, इत्याशक्याह- एकान्तरमेव गृह्णाति, निसृजत्येकान्तरं चैव । अयमत्र भावार्थ:- प्रतिसमयं गृह्णाति, मुञ्चति च । कथम् ?, यथा ग्रामादन्यो ग्रामो ग्रामान्तरं, पुरुषाद्वाऽन्यः पुरुषो निरन्तरोऽपि सन् पुरुषान्तरम् , एवमेकैकस्मात् समयादेकैक एवैकान्तरोऽनन्तरसमय एवेत्यर्थः ॥ इति नियुक्तिगाथासंक्षेपार्थः, विस्तरार्थस्तु भाष्यादवसेयः ॥ 355 ॥ ____तच्चेदम् गिव्हिज्ज काइएणं किह निसिरै वाइएण जोएणं ? / को वाऽयं जोगो किं वाया कायसंरंभो ? ॥ 356 ॥ वाया न जीवजोगो पोग्गलपरिणामओ रसाइ व्व । न य ताए nisi~rijjai स च्चिय निसिरिजए जम्हा ॥ 357 ॥ , अनुश्चेणिगमनात् प्रतिघाताभावतोऽनिमित्तात् । समयान्तराऽनवस्थानतश्च मुक्तानि न शृणोति ॥ 354 ॥ 2 क.ग. 'तेषां' / 3 गृहाति च कायिकेन निसृजति तथा वाचिकेन योगेन । एकान्तरं च गृह्णाति निसृजत्येकान्तरमेव ॥ 355 ॥ 4 गृह्णीयात् कायिकेन कथं निसृजति वाचिकेन योगेन । को वाऽयं योगः किं वाक् कायसंरम्भः ॥ 356 ॥ 55. 'गेन्न्हेज्। बाग् न जीवयोगः पुद्गलपरिणामतो रसादिरिख । न च तया निसृज्यते सैव निसृज्यते यस्मात् ॥ 35 ॥ (क.ग. 'एण' 10 ka.ga. "siraba' / // 209 // Jan Education Intemato For Dev enty HEAmww.jaineltrary.org Page #12 -------------------------------------------------------------------------- ________________ विशेषा. ॥ 21 ॥ अह सो तणुसरंभो निसिरह तो काइएण वत्तव्वं । तणुजोगविसेस चिय मण-वैजोग त्ति जमदोसो ॥ 358 ॥ अत्र परः प्राह- ननु 'गिण्हइ य काइएणं' इति यदुक्तं तद् मन्यामहे, यतो गृह्णीयात् कायिकेन योगेन वागद्रव्याणि भाषकः, नेदमयुक्तम् , कायव्यापारमन्तरेण तद्ग्रहणाऽयोगात् । यत् पुनरुक्तम्- 'निसिरै तह वाइएण जोएणं' इति, तदेतद् नविगच्छामः, यतः कथं नाम निसृजति वाचिकेन योगेन?, गृह्यमाणाया वाचो जीवव्यापाररूपयोगाभावाद् नैतद् घटत इत्यर्थः । इति संक्षेपेणोक्त्वा विस्तराभिधित्सया माह- 'को वाऽयमित्यादि' वेत्यथवा, किमनेन संक्षेपेण?, विस्तरेणाऽपि पृच्छामः- कोऽयं नाम वाग्योगः, येन निसृजतीत्युक्तम् । 'किं वाय त्ति' बागेव निसज्यमानभाषापुद्गलसमूहरूपो वाग्योगः, किंवा कायसंरम्भः कायव्यापारस्तनिसर्गहेतुर्वाग्योगः, इति विकल्पद्वयम् । तत्र प्रथमविकल्पपक्षं निराकुर्वन्नाह- 'वाया न जीवजोगो इत्यादि योगोत्र शरीरजीवव्यापारः प्रस्तुतः, स च वाग् न भवति, पुद्गलपरिणामत्वात् तस्याः, रस-गन्धादिवत् । यस्तु जीवव्यापाररूपो योगः स पुद्गलपरिणामोऽपि न भवति, यथा जीवाधिष्ठितकायव्यापारः । अपि च, 'न य ताए त्ति न च तया वाचा किञ्चिद् निसृज्यते, तस्या एव निसज्यमानत्वात् । न च कर्मैव करणं भवति । | अतो वागेच वाग्योग इति प्रथमविकल्पो न घटते । अथ द्वितीयमधिकृत्याह- 'अहेत्यादि' अथाऽसौ वाग्योगस्तनुसंरम्भः कायव्यापारः, | ततः 'कायिकेन निसजति' इत्येवमेव वक्तव्यं स्यात, अतः किमुक्तम् - "निसिरै तह वाइएण जोएणं' इति ? / अत्रोत्तरमाह- 'तणु इत्यादि' ननु द्वितीयविकल्प एवाऽवाङ्गीक्रियते, केवलमविशिष्टः काययोगो वाग्योगतया नाऽस्माभिरिष्यते, किन्तु तनुयोगविशेषावेव कायव्यापारविशेषावेव मनो-वाग्योगाविष्येते यद् यस्मातः ततोऽयमदोषः । न हि कायिको योगः कस्यचिदप्यवस्थायां शरीरिणां जन्तूनां निवर्तते, अशरीरिणां सिद्धानामेव तनिहत्तेरिति, अतो वाग्निसर्गादिकालेऽपि सोऽस्त्येवेति भावः ॥ 356 ॥ 357 ॥ 358 // ___ तर्हि समुच्छिद्यतां मनो-चाग्योगकथा । न, इत्याह किं पुण तणुसरंभेण जेण मुंचइ स वाइओ जोगो । मण्णइ यस माणसिओ तणुजोगो चेव य विभ्त्तो॥359॥ 'किं पुण' इति 'तथापि' इत्यस्याऽर्थे । ततश्चेदमुक्तं भवति- यद्यपि काययोगः सर्वत्राऽनुगतोऽस्ति, तथापि येन मनो वाग्द्रव्याणामुपादानं करोति स कायिको योगः, येन तु संरम्भेण तान्येव मुश्चति स वाचिकः, येन तु मनोद्रव्याणि चिन्तायां व्यापारयति 1 अध स तनुसंरम्भो निसृजति ततः कायिकन वक्तव्यम् । तनुयोगविशेष एव मनो-वाग्योगाविति यददोषः ॥ 35 ॥ 2 गाथा 355 / 3 किं पुनस्तनुसंरम्भेण येन मुञ्चति स वाचिको योगः । मन्यते च स मानसिकस्तनुयोग एव च विभक्तः ॥ 359 ॥ BarshawalpaOS // 21 // For Personal and Prevate Une Grey T w w.jaineltrary.org Page #13 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वृत्तिः । ॥ 21 ॥ स मानसिकः, इत्येवं तनुयोग एवैक उपाधिभेदात् त्रिधा विभक्त इतिः एतावन्मात्रभेदेन त्रयोऽप्यमी योगा व्यवहियन्ते । परमार्थतस्तु एक एव सर्वत्र कायिको योग इति ॥ 359 / / तथाच प्रमाणयन्ति तणुजोगो च्चिय मण-वैजोगा काएण द्व्व्घ्न्नाओ। आणापाणे व्व, न चे, तओ वि जोगंतरं होज्जा ॥ 360 ॥ तनुयोग एव मनो-चाग्योगौ- तदन्तर्गतावेवैतावित्यर्थः, इयं प्रतिज्ञा कायेनैव तद्रव्यग्रहणादिति हेतुः, प्राणा-पानवदिति दृष्टान्तः यथा कायेन द्रव्यग्रहणात् प्राणा-'पानव्यापारः कायिकयोगाद् न भिद्यते, एवं मनो-वाग्योगावपीति भावः । न चेदेवं-न चेत् । त्वया प्राणा-पानव्यापारस्तनुयोगतया-'भ्युपगम्यते, तर्हि तकोऽपि सोऽपि प्राणा-'पानव्यापारो योगान्तरं स्यात्, ततो योगचतुष्टयप्रसङ्गः, अनिष्टं चैतत्, तस्मात् कायिकयोग एवाऽयमिति ॥ 360 / / अत्र परः पाह तुल्ले तणुजोगत्ते कीस व जोगंतरं तओ न कओ । मण-वैजोगा व कया, भण्णइ ववहारसिद्धत्थं ॥ 36 ॥ ननु त्वदुक्तयुक्त्यैव सर्वेषां तुल्ये तनुयोगत्वे मनो-वाग्योगवत् किमिति तकोऽसौ प्राणा-पानव्यापारः कायिकयोगाद् योगान्तरं न कृतः, किमिति चतुर्थो योग न कृतः ? इत्यर्थः । अथ नैवं क्रियते, तर्हि तुल्येऽपि तनुयोगत्वे मनो-वाग्योगौ काययोगाव किमिति पृथक् कृतौ ? / तस्मात् तनुयोगत्वस्य सर्वत्र तुल्यत्वादेक एव काययोगः क्रियताम् , उपाधिभेदेन तु चत्वारो वा योगाः क्रियन्ताम् । अन्यथा पक्षपातमात्रमेव स्यात्, न युक्तिः, इति भावः ॥ अत्रोत्तरमाह- 'भण्णईत्यादि' भण्यतेत्रोत्तरम् । किं तत् ?, इत्याहव्यवहारस्य लोक-लोकोत्तररूढस्य सिद्ध्यर्थ प्रसिद्धिनिमित्तं मनो-वाग्योगावेव पृथक् कृतौ, न प्राणा-पानयोग इति ॥ 361 / / ___ व्यवहारोऽपि किमितीत्थं प्रवृत्तः, इत्याह कायकिरियाइरित्तं नाणा-पाणफलं जह वईए । दीसइ मणसो य फुडं तणुजोगभतरो तो सो ॥ 362 ॥ 1 तनुयोग एव मनो-वाग्योगी कायेन द्रव्यग्रहणात् । आना-पानाविव, न चेत् , सकोऽपि योगान्तरं भवेत् ॥ 360 ॥ 2 झ. 'णु व्व' क.ग. 'गंव' / 3 तुल्ये तनुयोगत्वे कस्माद् वा योगान्तरं सको न कृतः । मनो-वाग्योगी वा कृती, भण्यते व्यवहारसियर्थम् । / 361 ॥ . कायक्रियातिरिक्तं नाऽऽना-पानफलं यथा वाचः । श्यते मनसश्च स्फुट तनुयोगाभ्यन्तरस्ततः सः ॥ 362 ॥ 5 क. 'णाणा' Jan Education Internationa For Personal and Private Use Only Dirw.jaineltrary.org Page #14 -------------------------------------------------------------------------- ________________ विशेषा0 बृहदत्तिः । ओदेइओ ॥ 212 ॥ 57516 कायक्रिया कायव्यापारः, तदतिरिक्तं तदभ्यधिकं प्राणा-पानफलं न किमपि दृश्यते, यथा वाचो मनसश्च स्फुटं तद् दृश्यते । इदमुक्तं भवति- यथा वाचः स्वाध्यायविधान-परप्रत्यायनादिकं, मनसश्च धर्मध्यानादिकं विशिष्ट स्फुटं कायक्रियातिरिक्तं फलमुपलभ्यते, नैवं प्राणा-'पानयोः, इति तनुयोगाभ्यन्तरवर्येवाऽसौ प्राणा-'पानव्यापारो व्यवाहियते, न पृथक् । न च वक्तव्यम्- 'जीवत्यसौ' इति प्रतीतिजननादिकं प्राणा-'पानफलमप्युपलभ्यत एवेति एवंभूतस्य प्रयोजनमात्रस्य सर्वत्र विद्यमानत्वाद् धावन-वल्गनादिव्यापारस्याऽपि पृथग्योगत्वप्रसङ्गात् । तस्माद् विशिष्टव्यवहाराभूतपरप्रत्यायनादिफलत्वाद् वाग्-मनोयोगावेव पृथक् कृतौ, न प्राणा-पानयोग इति ॥ 362 ॥ तदेवं तनुयोगो वाग्निसर्गविषये व्याप्रियमाणो वाग्योगः, मनने तु व्याप्रियमाणो मनोयोगः; वाग्विषयो योगो वाग्योगः, मनोविषयो योगो मनोयोग इति कृत्वा । इत्येवं 'तनुयोगविशेषावेव वाग-मनोयोगी' इत्येतद् दर्शितम् । अथवा 'स्वतन्त्रावेवैतौ' इति दर्शयन्नाह अहवा तणुजोगाहिअवैदब्वसमूहजीववावारो । सो वैजोगो भण्णइ वाया निसिरिजए तेणं ॥ 363 ॥ तह त्न्नुवावाराहिअम्न्न्द्व्व्स्मूह्जीव्वावारो। सो मणजोगो भण्णइ मण्णइ नेयं जओ तेणं ॥ 364 ॥ अथवा तनुयोगेन कायव्यापारेणाऽऽदृतो गृहीतो योऽसौ वाग्व्यसमूहस्तेन सहकारिकारणभूतेन तनिसर्गार्थ जीवस्य व्यापारः स वाग्योगो भण्यते, वाचा सहकारिकारणभूतया जीवस्य योगो वाग्योग इति कृत्वा । किं पुनस्तेन क्रियते, इत्याह-सैव वाक् तेन जीवव्यापारेण निसृज्यते परप्रत्यायनार्थमुच्यत इति ॥ तथा, तनुव्यापारेणाऽऽदृतो योऽसौ मनोद्रव्यसमूहस्तेन सहकारिकारणभूतेन वस्तुचिन्तनाय योऽसौ जीवस्य व्यापारः स मनोयोगो भण्यते, मनसा सहकारिकारणभूतेन जीवस्य योगो मनोयोग इति व्युत्पत्तेः । कुतः पुनरयं मनोयोगः 1, इत्याह- यतस्तेन ज्ञेयं जिनमूर्त्यादिकं मन्यते चिन्त्यते, अतस्तस्य मनोयोगत्वमिति । / तदेवमत्र पक्षे वारद्रव्यनिसर्गादिकाले तनोआपारः सन्नपि न विवक्षितः, किन्तु वाग्-मनोद्रव्यसचिवस्य जीवस्य, इति खतन्त्रावेव वाग्-मनोयोगी, न तु तनुयोगविशेषभूताविति भावः । आना-पानद्रव्यसाचिव्यात् तन्मोचने जन्तोस्तद्योगोऽपि स्वतन्त्रः पृथक् प्राप्नोति, इति चेत् । न, 'भंण्णइ ववहारसिद्धत्थं' इत्यादिना प्रतिविहितत्वात् । / इति गाथानवकार्थः ॥ 363 / / 364 // अथवा तनुयोगाऽऽरतवारनपसमूहजीवव्यापारः । स वाग्योगो भण्यते वाचा निरुज्यते तेन ॥ 35 ॥ . तथा तनुन्यापाराऽऽदतवारजन्यसमूहजीवव्यापारः । स मनोयोगो भष्यते मन्यते शेयं यतस्तेन ॥ 364 ॥ 2 गाथा 161 / / ॥ 212 // For Pesond er Page #15 -------------------------------------------------------------------------- ________________ बृहदत्तिः । विशेषा0 ॥ 21 ॥ अथ 'ऐगंतरं च गिण्हई' इत्यादि व्याचिख्यासुराह जह गामाओ गामो गामंतरमेवमेग एगाओ। एगंतरं ति भण्णइ समयाओग्णंतरो समओ ॥ 365 ॥ यथैकस्माद् ग्रामादन्यो ग्रामोऽनन्तरितोऽपि लोकरूड्या ग्रामान्तरमुच्यते, पुरुषाद् वाऽन्यः पुरुषोऽनन्तरोऽपि पुरुषान्तरमभिधीयते; एवमिहापि एकस्मात् समयाद् योऽयमन्यः समयः सोऽयममान्तरोऽपि सन्नेकान्तरमित्यभिधीयते । ततः किमुक्तं भवति ?, इत्याहएकस्मात् समयादनन्तरः समय एकान्तरमिति, एवं चाऽनुसमय एव गृह्णाति, मुश्चति चेति पर्यवसितं भवति । / 365 / / अन्ये तु 'एकान्तरम्' इत्येकैकेन समयेनाऽन्तरितं ग्रहणं, निसर्ग चेच्छन्ति, इति दर्शयति केई एगंतरियं मण्णन्ते गंतरं ति, तेसिं च । विच्छिन्नावलिरूवो होइ धणी, सुयविरोहो य ॥ 366 ॥ इह केचिद् व्याख्यातारो मन्यन्ते-ग्रहणं, निसर्जनं चैकैकेन समयेनाऽन्तरितमेकान्तरमुच्यते । एतच्चाऽयुक्तम् , यतस्तेषामेवं व्याख्यातृणामन्तरान्तरविच्छिन्नरत्नावलीरूपो ध्वनिः प्राप्नोति, अन्तरान्तरग्रहणसमयेषु सर्वेष्वप्यश्रवणात् । तथा, श्रुतविरोधश्च, यत उक्तं श्रुते "अणुसमयमविरहिअं निरंतरं गिण्हइ" इति; तथाहि- इदं सूत्रं पतिसमयग्रहणप्रतिपादकत्वात् प्रतिसमयनिसर्गप्रतिपादकमपि द्रष्टव्यम् , गृहीतस्य द्वितीयसमयेऽवश्यं निसर्गादिति । / 366 ॥ क्षेत्र परः प्राह आह, सुए चिय निसिरै संतरियं न उ निरंतरंभणियं । एगेण जओ गिण्हइ समयेणेगेण सो मुयै ॥ 367 ॥ परः पाह- ननु यथा स्वपक्षसमर्थकं मूत्रं त्वया दर्शितं, तथा श्रुत एवाऽस्मत्पक्षसमर्थकमपि तद् भणितमेव । किं तत् ?, ityAha'nisiraItyAdi' इदं प्रज्ञापनोक्तमूत्रं गाथायामुपनिबद्धं, तच्चेदम्- "संतरं निसिरै, नो निरंतरं निसिरै एगेणं समयेणं गिण्हइ, एगेणं समयेणं निसिरै" इत्यादि । तदनेन सूत्रेण निसर्गस्य सान्तरस्योक्तत्वाद् मव्याख्यानमुपपन्नमेव । इति प्र्स्याभिप्राय्ः॥ 367 ॥ 1 गाथा 355 / 2 यथा प्रामाद् ग्रामो प्रामान्तरमेवमेक एकस्मात् । एकान्तरमिति भण्यते समयादनन्तरः समयः ॥ 365 ॥ 3 केचिदेकान्तरितं मन्यन्त एकान्तरमिति, तेषां च । विच्छिन्नावलिरूपो भवति ध्वनिः, भुतविरोधन ॥ 36 ॥ 4 अनुसमयमविरहितं निरन्तरं गृह्वाति । 5 क. ग. 'अप्'| 6 आह, श्रुत एव निसृजति सान्तरितं न तु निरन्तर भणितम् । एकेन यतो गृह्वाति समयेनकेन स मुञ्चति ॥ 36 ॥ * सान्तरं निसृजति, नो निरन्तरं निसृजति; एकेन समयेन गृह्णाति, एकेन समयेन निस्जति । 213 ॥ Page #16 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 294 ॥ Jain Educationa Internatio अत्रोत्तरमाह अणुसमयमणंतरियं गहणं भणियं जओ विमुक्खो वि । जुत्तो निरंतरों च्चिय, भणइ, कह संतरो भणिआ ? ॥ 368 ॥ आचार्यः प्राह - हन्त ! तावद् ग्रहणमनुसमयमनन्तरितमव्यवहितं प्राक्तनसूत्रेण भणितं प्रतिपादितमिति भवतोऽपि प्रतीतम् । यत एवम्, अतो विमोक्षोऽपि निसर्गोऽपि निरन्तर एव युक्तः, गृहीतस्याऽवश्यमेवाऽनन्तरसमये निसर्गादिति । मेरकः पुनरपि भणति । किम् 1, इत्याह- 'कह संतरो भणिउ त्ति ' इदमुक्तं भवति- अहमपि जानामि यतः सूत्रे ग्रहणं निरन्तरमुक्तं परं यस्तत्रैव निसर्गः सान्तर उक्तः स कथं नीयते ? इति भवानपि निवेदयतु । सत्यम्, किन्तु विषयविभागोऽत्र द्रष्टव्यः ॥ 368 ॥ कः पुनरयम् 1, इति गुरुराह गैहणावेक्खाए तओ निरन्तरं जम्मि जाई गहियाई । न वि तम्मि चैव निसिरर्3a जह पढमे निसिरणं नत्थि ॥ 369 ॥ अहिसर् निसर्गो ग्रहणापेक्षया भाषाद्रव्योपादानापेक्षया पूर्व पूर्व ग्रहणमपेक्ष्येत्यर्थः, 'सान्तर उक्तः' इति शेषः । नतु समयापेक्षया तस्य नैरन्तर्येणैव प्रवृत्तेः कथं पुनग्रहणापेक्षया सान्तरत्वम् 1, इत्याह- 'निरन्तरमित्यादि' यतो यस्मिन् प्रथमादिसमये यानि भाषाद्रव्याणि गृहीतानि, न तानि तस्मिन्नेव ग्रहणसमये नैरन्तर्येण निसृजति, किन्तु ग्रहणसमयादनन्तरसमये निसृजति, यथा प्रथमसमयगृहीतानां न तस्मिन्नेव समये निसर्जनं निसर्गः, किन्तु द्वितीयसमये; एवं द्वितीय समयगृहीतानां तृतीयसमये, तृतीयसमयगृहीतानां चतुर्थसमये निसर्ग इत्यादि सर्वसमयेष्वपि भावनीयम् । तदेवं ग्रहणापेक्षया निसर्गः सान्तर एव, अगृहीतानां निसर्गायोगात् । समयापेक्षया त्वसौ निरन्तर एव द्वितीयादिषु सर्वेष्वपि समयेषु निरन्तरं तद्भावादिति ॥ 369 ॥ आह- यद्येवम्, ग्रहणमपि निसर्गापेक्षया सान्तरमेवाऽस्तु । नैवम्, ग्रहणस्य स्वतन्त्रत्वात्, निसर्गस्य तु ग्रहणपरतन्त्रत्वात् । कुतः 1, इत्याह निसिरिज्जइ नागहियं गहणंतरियं ति संतरं तेणं । न निरंतरं ति न समयं न जुगवमिह होंति पज्जाया ॥ 370 ॥ 1 अनुसमयमनन्तरितं ग्रहणं भणितं यतो विमोक्षोऽपि । युक्तो निरन्तर एव, भणति, कथं सान्तरो भणितः 1 ॥ 368 ॥ 2 प. 'विमोक्खो' / 3 ग्रहणापेक्षया सको निरन्तरं यस्मिन् यानि गृहीतानि । नापि तस्मिन्नेव निस्सृजति यथा प्रथमे निसर्जनं नास्ति ॥ 369 ॥ 4 निस्सृज्यते नाऽगृहीतं ग्रहणान्तरितमिति सान्तरं तेन । न निरन्तरमिति न समकं न युगपदिह भवन्ति पर्यायाः ॥ 370 ॥ 5 gha. 'huti' / For Personal and Private Use Only वृहद्वृत्तिः । | ॥ 214 ॥ Page #17 -------------------------------------------------------------------------- ________________ MANOOK विशेषा ॥ 215 ॥ PAPARPORARE नाऽगृहीतं कदापि निसृज्यत इति नियम एवाऽयम् । 'संतरं तेणं ति' तेन कारणेन निसर्जनं प्रज्ञापनार्या सान्तरमुक्तम् । कुतः?, इत्याह- 'गहणंतरियं ति' ग्रहणान्तरितमिति कृत्वा । 'नानिसृष्टं गृह्यते' इत्ययं तु नियमो नास्ति, प्रथमसमये निसर्गमन्तरे- बृहद णाऽपि ग्रहणसद्भावात् । अतः स्वतन्त्र ग्रहणं, परतन्त्रस्तु निसर्गः, इत्ययमेव सान्तर उक्त इति भावः । तदेवं "संतरं निसिरई" इति प्रज्ञापनायाः मूत्रावयवो विषयविभागे व्य्व्स्थापित्ः। अथ 'नो निरंतरं निसिरै' इति तदवयवस्यैव भावार्थमाह- 'न निरंतरं तीत्यादि' किमुक्तं भवति ?-न निरन्तरं निसृजति, न समकं, न युगपदिति प्र्यायाः। ततश्च किमिह तात्पर्यमिति ? / उच्यते- न ग्रहणसमकालं निसृजति । किं तर्हि ?, पूर्व पूर्व गृहीतमुत्तरोत्तरसमयेषु निसृजतीति । ननु "एंगेणं समयेणं गिण्डै, एगेणं समयेणं निसिरई" इत्येतस्य भावार्थो नाद्याप्युक्तः । सत्यम् , किन्तूक्तानुसारेण स्वयमध्ययमवगन्तव्यः- तत्रायेनैकेन समयेन गृह्णात्येव, न निसृजति, द्वितीयादिसमयादारभ्यैव निसर्गस्य प्रवृत्तेः पर्यन्तवर्तिना त्वेकेन समयेन निसृजत्येव, न तु गृह्णाति, भाषाभिप्रायोपरमादितिः मध्यमसमयेषु तु ग्रहण-निसर्गाविति । अथवा, एकेन पूर्व-पूर्वसमयेन गृह्णाति, एकेनोत्तरोत्तरसमयेन निसृजति, इत्यादि स्वधिया भावनीयम् । | तदेवं समस्तमपि सूत्रं व्यवस्थापितं विषये ॥ 370 ॥ अथ ग्रहणादेर्जधन्यं, उत्कृष्टं च कालमानमाह म ] य गैहणं मोक्खो भासा समयं गह-निसिरणं च दो स्म्या। होति जहण्णाजरओवंतस्साच बीय्स्म्य्म्मि॥37॥ गहणं मोक्खो भासा गहण-विसग्गा य होंति उक्कोसं । अंतोमुहुत्तमेत्तं पयत्तभेएण भेयो सिं ॥ 372 ॥ इह वाग्द्रव्याणां ग्रहणं, तथा तेषामेव गृहीतानां मोक्षो निसर्ग एवोच्यते, भाष्यत इति भापा, एतानि त्रीण्यपि जघन्यतः प्रत्येकमेक समयं भवन्ति, ग्रहण-निसर्जनलक्षणं तूभयमनन्तरदर्शितन्यायेन ग्रहणसमयाद् द्वितीयसमये निसर्ग कृत्वा म्रियमाणस्य, तिष्ठतो वा वचनव्यापारादुपरतस्य जघन्यतो द्वौ समयौ भवतः । आह-ननु मोक्षो निसर्ग एवोच्यते, भाष्यत इति भाषाऽपि निसर्ग एवाभिधीयते, ततः किमिति मोक्षात् पृथग भाषायाः कालमानाभिधानार्थमुपादानम् ? / सत्यम् , किन्त्वनेनैव भाषायाः पृथग्रहणेन ज्ञापयति यदुत-भाष्यमाणैव भाषा निसर्गमात्रमेव भाषेत्यर्थः, तस्यैव जघन्यतः समयमानत्वात् । न तूभयं भाषा, तस्य जघन्यतो सान्तरं निस्जति । 2 नो निरन्तरं निसृजति । 3 एकेन समयेन गृहाति, एकेन समयेन निसजति । EHIR15 ॥ 4 ग्रहणं मोक्षो भाषा समयं ग्रह-निसर्जनं च द्वौ समयौ । भवन्ति जघन्याऽन्तरतस्तत् तस्य च द्वितीयसमये ॥ 301 ॥ ___ ग्रहणं मोक्षो भाषा ग्रहण-विसौ च भवन्त्युत्कृष्टतः । अन्तर्मुहूर्तमानं प्रयत्नभेदेन भेद एषाम् ॥ 302 ॥ 5घ. 'हुंति' क. 'होइ j'| TANSARGHAKHABAR JanEduote हम Page #18 -------------------------------------------------------------------------- ________________ विशेषा ॥ 216| द्विसमयमानत्वात् ; ग्रहणमा तु केवलं 'भाष्यत इति भाषा' इति व्युत्पत्त्यर्थस्यैवाऽघटनाद् भाषा न भवत्येवेति । यदि चेह भाषा । पृथग् न गृहीता स्यात् , तदोभयस्याऽपि कश्चिद् भाषात्वं प्रतिपयेत, ग्रहणेऽपि योग्यतया भाषात्वसद्भावात् , ततश्च " भासिज्जमाणा भासा" इत्योगमविरोध: स्यात् । तर्हि मोक्षग्रहणमपनीय तत्स्थाने भाषैव चोपादीयताम् , भाषा-मोक्षयोरेकार्थत्वादिति चेत् । सत्यम् , किन्तु 'निसर्गस्य कालमानं नोक्तम्' इति मन्दधीः प्रतिपद्येत, इति तदनुग्रहार्थमिह मोक्ष-भाषयोः पृथग् ग्रहणम् । इत्यलं विस्तरेण इति/ ग्रहणं, मोक्षो, भाषा, इत्येतानि त्रीणि, तथा ग्रहण निसर्गोभयं च सर्वाण्यप्युत्कृष्टतः प्रत्येकमन्तर्मुहूर्तमात्रं कालं भवन्ति, परतो योगान्तरमुपगच्छति, म्रियते वेति भावः । एतेषां च ग्रहणादीनामन्तर्मुहूर्तस्य प्रयत्नभेदेन भेदो भवति, इति महाप्रयत्नस्य तदेवाऽन्तर्मुहूर्त लघु भवति, अल्पप्रयत्नस्य तु तदेव बृहत्प्रमाणं भवतीति ॥ 371 / / 372 // तदत्र प्रथमसमये यत् केवलं ग्रहणमेव, पर्यन्तवर्तिनि तु समये यः केवलो निसर्गः पूर्वमुक्तः, स भवतुः मध्यमसमयेषु तु यौ ग्रहण-निसगौं, तयोरयुक्तत्वमुत्पश्यन्नाह परःगैहण-विसग्गपयत्ता परोप्परविरोहिणो कहं समए ? / समए दो उवओगा न होज्ज, किरियाण को दोसो ? ॥ 373 ॥ निरन्तरग्रहणे, विसर्गे चेष्यमाणे द्वितीयसमयादारभ्योपान्तसमयं यावद् ग्रहण-विसर्गप्रयत्नौ प्रतिसमयं युग्प्दाप्त्त्ः। एतौ च परस्परविरोधिनौ कथमेकस्मिन् समये युक्तौ ? नैव युक्तावित्यर्थः । अत्रोच्यते- ग्रहण-विसर्गयोर्विरोध एवात्र तावदसिद्धः । यदि हि । येषामेव द्रव्याणां ग्रहणं, तेषामेव तस्मिन्नेव ग्रहणसमये निसर्ग इष्येत, तदा स्यादसौ, एतच्च नास्ति, प्राक्समयगृहीतानामेवाऽग्रेतनसमये निसर्गात् , तत्र चाऽपूर्वाणामेव ग्रहणात् । अथाऽविरोध्यपि युगपदेकत्र समये उपयोगद्वयवत् क्रियाद्वयं नेष्यते, तदाह- 'समये दो इत्यादि' एकस्मिन् समये द्वावुपयोगी न भवेतामिति युक्तम् , "जुगवं दो नत्थि उवओगा" इति वचनात् तयोरागमे निषेधात् । क्रियाणां बढीनामप्येकस्मिन् समये को दोषः ? न कश्चिदित्यर्थः, तथाहि- आगमे "भंगियसुयं गणतो वट्टै तिविहे वि ज्झाणम्मि" इत्यादिवचनाद् वाङ्-मन:-कायक्रियाणामेकत्र समये प्रवृत्तिरभ्युपगतैव । तथा, अङ्गल्यादिसंयोग-विभागक्रिययोः, संघातपरिसाटक्रिययोः, उत्पाद-व्ययक्रिययोश्चैकत्र समयेऽनेकस्थानेषु तत्राऽनुज्ञा विहितैव, इति को दोषः ? / तथा, वामहस्तेन घण्टिका चलयति, दक्षि . भाष्यमाणा भास्सा। 2 श्रीभगवतीसूत्रम् । 3 ग्रहण-विसर्गप्रयत्नी परस्परविरोधिनी कथं समये । समये द्वावुपयोगौ न भवेता, क्रियाणां को दोषः ॥ 373 ॥ 1 ॥ 216 // 4 युगपद् द्वौ न त उपयोगी । 5 भङ्गिकश्रुतं गणयन् वर्तते त्रिविधेऽपि ध्याने । JainEducationa.Intemat For Personal and Private Use Only www.jaineltrary.ary Page #19 -------------------------------------------------------------------------- ________________ na धूपमुद्ग्राहयति, दृशा तीर्थकरप्रतिमादिवदनं वीक्षते, मुखेन वृत्तं पठति, इत्यादिबहीनामपि क्रियाणां युगपत्मवृत्तिरध्यक्षतोऽपि विशेषा0वीक्ष्यते ॥ इति गाथानवकार्थः ॥ 373 ॥ बृहदत्तिः । 'गृह्णाति कायिकेन' इत्युक्तम् , तत्र यद्यप्यौदारिकादिशरीरपञ्चकभेदात् कायः पञ्चविधः, तथापि त्रिविधेनैव कायेन वाग्द्र्व्य्॥217॥ ग्रहणमवसेयम् , इति दर्शयन्नाह 'तिविहम्मि सरीरम्मि जीवपेएसा हवंति जीवस्स । जेहि उगेण्हइ गहणं तो भासइ भासओ भासं ॥ 374 ॥ भौदारिकादिशरीराणां मध्यात् त्रिविधे त्रिप्रकारे शरीरे जीवस्याऽऽत्मनः प्रदेशा जीवप्रदेशा भवन्ति, नान्यत्र । एतावति चोच्यमाने टो 'भिक्षोः पात्रम्' इत्यादौ षष्ठया भेदेऽपि दर्शनाद् मा भूजीवात् प्रदेशानां भेदसंप्रत्यय इत्यत आह- जीवस्येति, त्रिविधेऽपि शरीरे जीवप्रदेशा जीवस्याऽऽत्मभूता भवन्ति, न तु भेदिन इत्यर्थः । तदनेन निष्पदेशात्मवादनिराकरणमाह, निष्पदेशत्वस्य युक्त्यनुपपत्तेः तथाहि- पादतलसंबद्धानां जीवप्रदेशानां शिरःसंबद्धजीवेंदेशैः सह भेदः, अभेदो वा ? इति वक्तव्यम् । यदि भेदः, तर्हि कथं न सप्रदेशो जीवः । अथाभेदः, तर्हि सर्वेषामपि शरीरावयवानामेकत्वप्रसङ्गः, अभिन्नै वैप्रदेशैः संबन्धेनैकत्र कोडीकृतत्वात् , इत्यादि तर्कशास्त्रेभ्योऽनुसरणीयम् । यैर्जीवप्रदेशैः किं करोति ?, इत्याह- यैस्तु गृह्णाति । तुशब्दो विशेषणार्थः । किं विशिनष्टि - न सर्वदैव गृह्णाति, किन्तु भाषणाभिप्रायादिसामग्रीपरिणामे सति । किं पुनर्गृह्णाति ?, इत्याह- गृह्यत इति कर्मणि ल्युट्प्रत्यये ग्रहणं वाग्द्रव्यनिकुरम्बमित्यर्थः । ततो भाषको भाषां भाषते, न त्वभाषकोऽपर्याप्तावस्थायां, इच्छाद्यभावतो वेति । 'भाषको भाषते' इत्यनेनैव । गतार्थत्वात् 'भाष्यमाणैव भाषा, न पूर्व, नापि पश्चात् ' इति ज्ञापनार्थमेव भाषाग्रहणमिति ॥ 374 ॥ ___ आह- ननु कतमत् तत् त्रिविधं शरीरं, यद्गतैर्जीवप्रदेशैर्वाग्द्रव्याणि गृहीत्वा भाषको भाषते ?, इत्याह ओरालिय-वेउब्विय-आहारओ गेण्हई मुयै भासं । सच्चं सच्चामोसं मोसं च असच्चमोसं च ॥ 375 ॥ इहौदारिकशब्देन शरीर-तद्वतोरभेदोपचारात् , मत्वर्थीयलोपाद् वौदारिकशरीरवान् जीव एव गृह्यते; एवं वैक्रियवान् वैक्रियः, आहारकवानाहारकः । तदयमेवौदारिक-चैक्रिया-'ऽहारकशरीरी जीवो गृह्णाति, मुञ्चति च भाषां पुद्गलसंहतिरूपाम् भाषां कथंभूताम् !, इत्याह- सत्या, सत्यामृपा, मृषां च, असत्यमृषां च ॥ इति नियुक्तिगाथाद्वयार्थः ॥ 375 / / त्रिविधे शरीरे जीवप्रदेशा भवन्ति जीवस्य । यैस्तु गृहाति ग्रहणं ततो भाषते भाषको भाषाम् ॥ 374 ॥ 2 घ. छ, 'प्देसा'| 3 क. ग. 'व्दे। MAR17 ॥ औदारिक-वैक्रिया-हारको गृहाति मुञ्चति भाषाम् । सस्यां सत्यमृषां मृषां चाऽसत्यमषां ca ॥ 375 ॥ Jan Education Internatio For Personal and Private Use Only www.jaineltrary.org Page #20 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 218 ॥ बृहद्वत्तिः । GRANDIPHOTOSsaharasAsanakaTa अथान विषमपदव्याख्यानाय भाष्यम् सच्चा हिया सयामिह संतो मुणओ गुणा पयत्था वा । तबिवरीआ मोसा मीसा जा tdubhyshaavaa॥376|| अणहिगया जा तीसु वि सहो च्चिय केवलो असच्चमुसा । एया सभेयलक्खणसोदाहरणा जहा सुत्ते ॥ 377 ॥ इह सद्भयो हिताऽऽराधिका यथावस्थितवस्तुप्रत्यायनफला च सत्या भाषा प्रोच्यते । तत्र के सन्त उच्यन्ते येषां सा हिता, इत्याह-सन्त इह मुनयः साधव उच्यन्ते, तेभ्यो हिता- इह-परलोकाराधकत्वेन मुक्तिप्रापिकेत्यर्थः, अथवा सन्तो मूलोत्तरगुणरूपा गुणाः, पदार्था वा जीवादयः प्रोच्यन्ते, तेभ्योऽसौ हिता- अविपरीतयथावस्थितस्वरूपप्ररूपणेन सत्या । विपरीतस्वरूपा तु मृषाभाषाभिधीयते । मिश्रा तु सत्यामृषा । का ?, इत्याह- या तदुभयस्वभावा सत्या-मृषात्मिकेति । या पुनः सत्या-मृषो-भयात्मकामूक्तलक्षणासु तिसृष्वपि भाषाखनधिकृता तल्लक्षणानन्तर्भाविनी, आमन्त्रणाज्ञापनादिविषयो व्यवहारपतितः शब्द एव केवलः, साऽसत्यमपा चतुर्थी भाषा । एताश्चतस्रोऽपि भाषाः सभेदाः सलक्षणाः सोदाहरणाश्च यथा दशवैकालिकमूत्र नियुक्तयादिकसूत्रे आगमे भणितास्तथा तत्रैव बोद्धव्याः; इह तु भाषाद्रव्यग्रहण-निसर्गादिविचारस्यैव प्रस्तुतत्वात् ॥ इति गाथाद्वयार्थः ॥ 376 ॥ 377 ॥ औदारिकादिशरीरवान् भाषां गृह्णाति, मुञ्चति चेत्युक्तम् । सा पुनर्मुक्ता सती कियत् क्षेत्रं व्यामोति ? इति वक्तव्यम् । उच्यते- समस्तमपि लोकम् । आह- यद्येवम्. केईहिं समएहिं लोगो भासाए निरंतरं तु होइ फुडो । लोगस्स य कइभाए कइभाओ होइ भासाए ॥ 378 ॥ अथवा द्वादशभ्यो योजनेभ्यः परतो न शृणोति शब्दं मन्दपरिणामत्वाद् द्रव्याणामित्युक्तम् । तत्र किं परतोऽपि शब्दद्रव्याणामागतिरस्ति ? यथा च विषयाभ्यन्तरे नैरन्तर्येण तद्वासनासामर्थ्यम् , एवं बहिरप्यस्ति, उत न ? इति । उच्यते- अस्ति केषांचित् कृत्स्न्लोक्व्याप्तेः। आह- यद्येवम् , 'कई hiM0' / इत्येवं संबन्धद्वयसमायातेयं गाथा व्याख्यायते- लोक्यत इति लोकश्च TOON PARICHODACHOOK 1 सत्या हिता सनया, इह सन्तो मुनयो गुणाः पदार्थाश्च । तद्विपरीता मृषा, मिश्रा या तदुभयस्वभावा ॥ 376 ॥ अनधिकृता या तिसृष्वपि शब्द एव केवलोऽसत्यमृषा । एषा सभेद-लक्षण-सोदाहरणा यथा सूत्र । / 377 ॥ 2 कतिभिः समयैलोंको भाषया निरन्तरं तु भवति स्पृष्टः । लोकस्य च कतिभागे कतिभागो भवति भाषायाः ॥ 308 ॥ ॥ 21 // For Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ विशेषा0 बृहदत्तिः । ॥ 219 ॥ PARANASEASE / तुर्दशरज्ज्वात्मकः क्षेत्रलोकोऽत्र परिगृह्यते । स कतिभिः कियत्संख्यैः समयैर्भाषया भाषाद्रव्यौनरन्तरमेव भवति स्पृष्टो व्याप्तः ?, तस्य च लोकस्य कतिभागे कतिभागो भवति भाषाद्रव्याणाम् । इति ॥ 378 / / अत्रोच्यते चौहि समयेहिं लोगो भासाए निरंतरं तु होइ फुडो । लोगस्स य चरिमंते चरिमंतो होइ भासाए॥379॥ चतुर्भिः समयैर्लोको भाषया कस्यचित् संबन्धिन्या निरन्तरमेव पूर्णो भवति । लोकस्य च चरमान्तः पर्यन्तवर्ती भागोऽसंख्येयभाग इत्यर्थः, तस्मिंश्चरमान्तेऽसंख्येयभागे भाषाया अपि समस्तलोकव्यापिन्याश्चरमान्तोऽसंख्येयभागो भवति ॥ इति नियुक्तिगाथाद्वयार्थः ॥ 379 ॥ आह- किं सर्वस्याऽपि भाषा लोकं व्यामोति ?, नैतदेवम् , इति दर्शयन्नाह भाष्यकार: कोई मंदपयत्तो निसिरै सयलाई सव्वदव्वाइं । अन्नो तिव्वपयत्तो सो मुंचइ भिंदिउं ताई ॥ 380 ॥ कोऽप्युरःक्षतायुपेतत्वेन मन्दप्रयत्नो वक्तो सर्वाण्यपि भाषाद्रव्याणि प्रथमं सकलानि संपूर्णान्यखण्डानि, अभिन्नानीति यावत्, निसृजति मुश्चति; अन्यस्तु नीरोगतादिगुणयुक्तस्तीव्रप्रयत्नो भवति, स पुनस्तान्यादान-निसर्गप्रयत्नाभ्यां भित्त्वैव खण्डशः कृत्वा सूक्ष्मखण्डीकृत्य मुश्चति ॥ 38 ॥ तत्रोभयेषामप्यग्रतो यद् भवति, तदर्शयति गंतुमसंखेज्जाओ अवगाहणवग्गणा अभिन्नाइं । भिजंति धंसेति य संखिज्जे जोअणे गंतुं ॥ 381 ॥ भिन्नाई सुहुमयाए अणंतगुणवढिआई लोगंतं । पावंति पूरयंति य भासाए निरंतरं लोगं ॥ 382 ॥ अवगाहोऽवगाहना एकैकस्य भाषाद्रव्यस्कन्धस्याऽऽधारभूताऽसंख्येयप्रदेशात्मकक्षेत्रविभागरूपा, तासामवगाहनानामनन्तभाषा 1 चतुर्भिः समयैर्लोको भाषया निरन्तरं तु भवति स्पृष्टः । लोकस्य च चरमान्ते चरमान्तो भवति भाषायाः ॥ 379 ॥ 1 कोऽपि मन्दप्रयत्नो निसृजति सकलानि सर्वगव्याणि । भन्यस्तीवप्रयत्नः स मुञ्चति भित्त्वा तानि ॥ 38 ॥ 3 घ.छ.'का भा'| 4 क.'यन्नाह-" गत्वाऽसंख्येया अवगाहनावर्गणा अभिन्नानि । भिद्यन्ते ध्वंसन्ते च संख्येयानि योजनानि गरवा ॥ 381 ॥ भिन्नानि सूक्ष्मतयाऽनन्तगुणवर्धितानि लोकान्तम् । प्राप्नुवन्ति पूरयन्ति च भाषया निरन्तरं लोकम् ॥ 382 ॥ ॥ 2 Page #22 -------------------------------------------------------------------------- ________________ द्रव्यस्कन्धाश्रयभूतक्षेत्रविशेषरूपाणां वर्गणा समुदायस्ता अवगाहनावर्गणाः खल्वसंख्येया गत्वा ततो मन्दप्रयत्नवक्तृनिसृष्टान्यविशेषा0 भिन्नानि भाषाद्रव्याणि भिद्यन्ते खण्डीभवन्ति । संख्येयानि च योजनानि गत्वा ध्वंसन्ते शब्दपरिणाम विजहतीत्यर्थः । उक्तं च बृह्द्वात्तिः। | प्रज्ञापनायां भाषापदे- "जाइं अभिन्नाई निसिरै, ताई असंखेज्जाओ ओगाहणाओ गत्ता भेयमावज्जति, संखिज्जाई जोयणाई गत्ता ॥ 22 ॥ विद्धंसमागच्छंति" / यानि तु महाप्रयत्नो वक्ता प्रथमत एव भिन्नानि निसृजति तानि सूक्ष्मत्वाद् बहुत्वाचाऽनन्तगुणवृद्ध्या वर्धमानानि षट्सु दिक्षु लोकान्तमाप्नुवन्तिः शेषं तु तत्पराघातवासनाविशेषाद् वासितया भाषयोत्पन्नभाषापरिणामद्रव्यसंहतिरूपया । सर्व लोकं निरन्तरमापूरयन्ति "वक्ष्यमाणन्यायेन व्यादिभिः समयैः" इति वाक्यशेषः । उक्तं च- "जाई भिन्नाई निसिरै ताई अणतगुणपरिवड्ढीए परिवड्ढमाणाई लोयतं फुसंति" ॥ 381 ॥ 382 // अथ यदुक्तम्- "चौहि समयेहिं लोगो" इत्यादि । तत्राह इणसमुग्घायगईए केई भासंति चौहिं समएहिं । पूरै सयलो लोगो अण्णे उण तीहि समएहि ॥ 38 ॥ रागादिजेतृत्वाजिनः केवली तस्याऽयं जैनः स चासौ समुद्धातश्च जैनसमुद्धातः केवलिसमुद्धात इत्यर्थः, तस्य गतिः प्रवृत्तिः क्रम इति यावत् , तया जैनसमुद्धातगत्या " दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे च " ॥ 1 ॥ इत्यादिग्रन्थेनोक्तेन केवलिसमुद्घातक्रमेण चतुर्भिः समयैः सर्वोऽपि लोको भाषाद्रव्यैरापूर्यत इति केचिद् भाषन्ते । अयं चाऽनादेश एव, पुरस्ताद् निराकरिष्यमाणत्वादिति । अन्ये पुनत्रिभिः समयैः सर्वोऽपि लोकः पूर्यत इति ब्रुवत इति ॥ 383 ॥ किं वामात्रेण ?, न, इत्याह- पंढमसमए च्चिय जओ मुक्काइं जंति छद्दिसिं ताई । बितियसमयम्मि ते च्चिय छ हंडा होति छ म्म्ण्था॥38॥ . यान्यभिन्नानि निसृजति, तान्यसंख्येया अवगाहना गत्वा भेदमापद्यन्ते, संख्येयानि योजनानि गत्वा विध्वसमागच्छन्ति । 2 यानि भिन्नानि निपजति तान्यनन्तगुणपरिवृतथा परिवर्धमानानि लोकान्तं स्पृशन्ति । गाथा 379 / ॥ 22 ॥ जैनसमुदातगत्या केचिद् भाषन्ते चतुर्भिः समयैः । पूर्यते सकलो लोकोऽन्ये पुनखिभिः समयैः ॥ 383 ॥ 5 प्रथमसमय एव यतो मुक्तानि यान्ति पदिक्षु तानि । द्वितीयसमये त एष षद् दण्डा भवन्ति षट् मन्धानः ॥ 384 ॥ Jan Educ a tio For Personal and Private Use Only Page #23 -------------------------------------------------------------------------- ________________ विशेषा BN ॥ 22 ॥ 'मंथंतरेहिं तईए समये पुन्नेहिं पूरिओ लोगो । चौहि समएहिं पूरै लोगते भासमाणस्स ॥ 385 ॥ यतो लोकमध्यस्थितेन महाप्रयत्नभाषकेण मुक्तानि तानि भाषाद्रव्याणि प्रथमसमय एव षट्सु दिक्षु लोकान्तमाप्नुवन्ति, बृह जीव-सूक्ष्मपुद्गलानामनुश्रेणि गमनात् । ततो द्वितीयसमये त एव षड् दण्डाश्चतुर्दिशमेकैकशोऽनुश्रेण्या वासितद्रव्यैः प्रसरन्तः षट् मन्यानो भवन्ति । तृतीयसमये तु मन्थान्तरैः पूरितैः पूरितो भवति सर्वोऽपि लोकः, स्वयम्भूरमणपरतटवर्तिनि लोकान्तेऽलोकस्यात्यन्तं निकटीभूय भाषमाणस्य भाषकस्य त्रसनाड्या बहिर्वा चतसृणां दिशामन्यतमस्यां दिशि भाषमाणस्य तस्येति स्वयमपि द्रष्टव्यम् , चतुर्भिः समयैर्लोकः सर्वोऽपि पूर्यत इति ॥ 384 ॥ 385 ॥ कथम् 1, इत्याह दिसि विट्ठियस्स पढमोऽतिगमे ते चेव सेसया तिन्नि । विदिसि ट्ठियस्स समया पंचातिगमम्मि जं दोन्न्न्नि॥386॥ वसनाड्या बहिश्चतसृणां दिशामन्यतमस्यां दिशि व्यवस्थितस्य भाषकस्य प्रथमः समयोऽतिगमे नाडीमध्यप्रवेशे भवति । शेषसमयत्रयभावना तु 'होइ असंखेज्जैमे भागे' इत्यादिवक्ष्यमाणगाथावृत्तौ 'कथमिति चे इत्यादिना वक्ष्यते । लोकान्तेऽपि स्वयंभूर। मणपरतटवर्तिनि चतसृणां दिशामन्यतरस्यां दिशि व्यवस्थितस्य भाषकस्यो;-धोलोकस्खलितत्वाद् भाषाद्रव्याणां प्रथमः समयोऽतिगमे लोकमध्यप्रवेशे, त्रयस्तु समयाः शेषास्तथैव । सनाडीबहिर्विदिग्व्यवस्थितस्य तु भाषकस्य भाषाद्रव्यैः सर्वलोकापूरणे पञ्च समया लगन्तीति vishessH। कुतः 1, इत्याह- 'अतिगमम्मि जं दोण्णि त्ति' विदिशः सकाशाद् भाषाद्रव्याणि लोकनाडीवहिरेव प्रथमे समये दिशि समागच्छन्ति, द्वितीये तु लोकनाडीमध्ये प्रविशन्ति, इत्येवं यस्मादतिगमे नाडीमध्यप्रवेशे द्वौ समयौ लगतः, शेषास्तु त्रयः समयाश्चतुःसमयव्याप्तिवद् द्रष्टव्याः, इत्येवं पञ्च समयाः, सर्वेऽपि च लोकापूरणे प्राप्यन्त इति ॥ 386 ॥ ननु याक्तन्यायेन त्रिभिः, चतुर्भिः, पञ्चभिश्च समयैर्लोको वाग्द्रव्यैः पूर्यते, तर्हि किमिति निर्धार्य नियुक्तिकृता चतुःसमयग्रहणमेव कृतम् 1, इत्याशङ्कयाह चउसमयमझगहणे ति-पंचगहणं तुलाइमज्झस्स । जह गहणे पजंतगहणं चित्ता य सुत्तगई ॥ 387 ॥ 1 मन्थान्तरैस्तृतीये समये पूर्णैः पूरितो लोकः । चतुर्भिः समयैः पूर्यते लोकान्ते भाषमाणस्य ॥ 385 ॥ DO॥221 // 2 दिशि व्यवस्थितस्य प्रथमोऽतिगमे ते एव शेषकात्रयः । विदिशि स्थितस्य समयाः पञ्चातिगमे यद् द्वौ ॥ 386 ॥ 3 गाथा 390 / चतुःसमयमध्यमहणे नि-पञ्चमहणं तुलादिमध्यस्य । यथा प्रहणे पर्यन्तमहणं चित्रा च सूत्रगतिः ॥ 387 ॥ For Personal and v e ry Page #24 -------------------------------------------------------------------------- ________________ 'ti-पंचगहणमिति' आद्यन्तवर्तिनां त्रयाणां पञ्चानां च समयानां ग्रहणमिह नियुक्तिकृता विहितमेव द्रष्टव्यम् । क सति?, इत्याहविशेषा0 चतुःसमयरूपस्य मध्यस्य ग्रहणे कृते सति । ननु किमन्यत्रापि मध्यग्रहणे सत्याद्यन्तग्रहणं कापि दृष्टम् ?, इत्याह- 'तुलाईत्यादि' यथा तुलादीनाम् , आदिशब्दाद् नाराच-यष्ट्यादीनां मध्यस्य ग्रहणे कृते पर्यन्तयोराद्यन्तलक्षणयोग्रहणं पर्यन्तग्रहणं कृतमेव भवति, एव्मि॥222॥ हाऽपीति । नन्वयं न्यायः काऽप्यागमे दृश्यते, येनैवमुच्यते ?, इत्याह-चित्रा च भगवतः सूत्रस्य गतिः प्रवृत्तिर्दृश्यते ॥ 387 ॥ तथाहि कत्थइ देसग्गहणं कत्थइ घेप्पति निरवसेसाइं । उक्कम-कमजुत्ताइं कारणवसओ निउत्ताई॥ 388 ॥ कापि सूत्रे देशस्यैकपक्षलक्षणस्य ग्रहणं, यथाऽत्रैव चतुःसमयलक्षणस्य । कचित् सूत्रे निरवशेषाण्यपि पक्षान्तराणि गृह्यन्ते । अपरं च, कानिचित् सूत्राणि कुतोऽपि कारणवशादुत्क्रम-युक्तानि नियुक्तानि निबद्धानि दृश्यन्ते, कानिचित्तु क्रमयुक्तानीति । एवं EL विचित्रा सूत्र्ग्तिः॥ 388 ॥ अथ प्रस्तुतार्थस्यैव शास्त्रान्तरसंवादकारिणं दृष्टान्तमाह चैउसमयविग्गहे सति महल्लबंधम्मि तिसमओ जहवा |मोत्तुण् ति-पंचसमय तह चउसमओ इह निब्द्धो॥389॥ यथा वा भगवत्यामष्टमशते महाबन्धोद्देशके सत्यपि चतुःसामयिके विग्रहे त्रिसामयिकोऽयमुपनिबद्धः, तथाऽत्रापि त्रीन, पञ्च च समयान मुक्त्वा चतुःसामयिक एव लोकव्याप्तिपक्ष उपनिबद्ध इत्यदोष इति ॥ 389 ॥ यदुक्तम्- 'लोगस्स य कइभाए कइभाओ होइ भासाए' एतद्याचिख्यासुराह होइ असंखेजइमे भागे लोगस्स पढम-बिईएसु । भासाअसंखभागो भयणा सेसेसु समयेसु ॥ 39 ॥ चतुर्दशरज्जूच्छूइतस्य लोकस्याऽसंख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्या असंख्याततम एव भागो भवति । कदा, इत्याह- प्रथम-द्वितीयसमययोः । इदमुक्तं भवति- त्रिसमयव्याप्तौ, चतुःसमयव्याप्तौ, पञ्चसमयव्याप्तौ च प्रथमसमय कुत्रापि देशमहणं कुत्रापि गृह्यन्ते निरवशेषाणि । उत्कम-क्रमयुक्तानि कारणवशतो नियुक्तानि ॥ 388 ॥ 2 चतुःसमयविग्रहे सति महाबन्धे निसमयो यथा वा । मोक्तुं त्रि-पञ्चसमयांस्तथा चतुःसमय इह निबद्धो ॥ 389 ॥ 3 गाथा 378 / / भवस्पसंख्येयतमे भागे लोकस्य प्रथम-द्वितीययोः । भाषाऽसंख्यभागो भजना शेषेषु समयेषु ॥ 39 ॥ SPARAGZ-15 RPIOOOOOOOK // 222 // For Des s ert Page #25 -------------------------------------------------------------------------- ________________ बृहद्वा द्वितीयसमययोस्तावद् नियमेन सर्वत्र लोकासंख्येयभागे भाषाऽसंख्येयभागलक्षण एव विकल्पः संभवति, नाऽन्यः । त्रिसमयव्याप्तौ हि विशेषा. प्रथमसमये दण्डपदकं भवति, द्वितीयसमये तु पट् मन्थानः संपद्यन्ते । एते च दण्डादयो दैर्येण यद्यपि लोकान्तस्पर्शिनो भवन्ति, तथापि वक्तृमुखविनिर्गतत्वात् तत्पमाणानुसारतो बाहल्येन चतुरङ्गुलादिमाना एव भवन्ति, चतुरादीनि चाऽङ्गुलानि लोकास्ण्ख्येय्भा॥223॥ गवर्तीन्येव । इति सिद्धस्त्रिसमयव्याप्ती प्रथम द्वितीयसमययोर्लोकासंख्येयभागे भास्साऽस्ण्ख्येय्भाग्ः। चतुःसमयव्याप्तावप्येतदित्यमवगम्यत एव, प्रथमसमये लोकमध्यमात्र एवं प्रवेशात् : द्वितीयसमये तु वक्ष्यमाणगत्या दण्डानामेव सद्भावादिति । पश्चसमयव्याप्तिपक्षे तु सुबोधमेव, प्रथमसमये भाषाद्रव्याणां विदिशो दिश्येव गमनात् , द्वितीयसमये तु लोकमध्यमात्र एव प्रवेशात् । तस्मात् व्यादिसमयव्याप्ती सर्वत्र प्रथम-द्वितीयसमययोर्लोकासंख्येयभागे भाषाया असंख्येयभाग एव भवति । 'भयणा सेसेसु समएसु त्ति' उक्तशेषेषु tRAya-चतुर्थ-पञ्चआं मसमयेषु भजना विकल्परूपा बोद्धव्या-कापि लोकासंख्येयभागे स एव भाषाऽसंख्येयभाग एव भवति, कचित् पुनर्लोकस्य संख्ये यभागे भाषासंख्येयभागः, कापि समस्तलोकव्याप्तिः; तथाहि-त्रिसमयव्याप्तौ तृतीयसमये भाषायाः समस्तलो कव्याप्तिः चतुःसमयव्याप्तितृतीयसमये तु लोकसंख्येयभागे भाषासंख्येयभागः । कथम्, इति चेत् । उच्यते-स्वयम्भूरमणपश्चिमपरतटवर्तिनि लोकान्ते, वसनाडीवहिर्वा पश्चिमदिशि स्थित्वा ब्रुवतो भाषकस्य प्रथमसमये चतुरङ्गुलादिबाहल्यो रज्जुदी? दण्डस्तिरश्चीनं गत्वा स्वयम्भूरमणपूर्वपरतटवर्तिनि लोकान्ते लगति । ततो द्वितीयसमये तस्माद् दण्डाधिश्चतुर्दशरज्जूच्छूइतः पूर्वापरतस्तिरवीनरज्जुविस्तृतः पराघातवासितद्रव्याणां दण्डो निर्गच्छति । लोकमध्ये तु दक्षिणतः, उत्तरतश्च पराघातवासितद्रव्याणामेव चतुरखुलादिवाहल्यं रज्जुविस्ती दण्डद्वयं विनिर्गत्य स्वयम्भूरमणदक्षिणोत्तरवर्तिलोकान्तयोलगति । एवं च सति चतुरङ्गुलादिबाहल्यं सर्वतोऽपि रज्जुविस्तीर्ण लोकमध्ये वृत्तच्छत्वरं सिद्धं भवति । तृतीयसमये तूर्ध्वाधोव्यवस्थितदण्डाच्चतुर्दिशं प्रसृतः पराघातवासितद्रव्यसमूहो मन्थानं साधयति, लोकमध्यव्यवस्थितसर्वतोरज्जुविस्तीर्णच्छत्वरादूर्ध्वाधःप्रसृतः पुनः स एवं त्रसनाडी समस्तामपि पूरयति । एवं च सति सर्वापि वसनाडी ऊर्ध्वाधोव्यवस्थितदण्डमन्यिभावेन तदधिकं च लोकस्य पूरितं भवति । एतच्चैतावत् क्षेत्रं तस्य संख्याततमो भाग्ः। तथा च सति चतुःसामयिक्या व्याप्तेस्तृतीयसमये लोकस्य संख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्याः संख्याततमो भाग इति स्थितम् ॥ पञ्चसामयिक्यास्तु व्याप्तेस्तृतीयसमये लोकाऽसंख्येयभागे भास्साऽस्ण्ख्येय्भाग्ः। कुतः 1, इति चेत् । उच्यते- तस्यां तस्य दण्डसमयत्वात् , तत्र चा संख्येयभागवर्तित्वस्य प्रागेव भावितत्वादिति । चतुर्थसमये चतुःसामयिक्यां व्याप्ती मेन्थान्तरपूरणात् समस्त- 1क. 'दिश्येवाग' घ. छ. 'दिशो disho। वा g'| 2 घ. 'नं । 3 gha.cha. 'mbhyntraalpuu| 223 // For Personal and Prevate Une Grey Page #26 -------------------------------------------------------------------------- ________________ vizeSA0 // 224 // HARSeeleses लोकव्याप्तिः । पञ्चसामयिक्या तु व्याप्तौ चतुर्थसमये लोकसंख्येयभागे भाषासंख्येयभागः, तस्यां तस्य मथिसमयत्वात्, तत्र च संख्येयभागवर्तित्वस्य प्रागेव भावितत्वादिति । पञ्चमसमये तु पञ्चसामयिक्यां व्याप्ती मन्थान्तरालपूरणात् समस्तलोकव्याप्तिरिति ॥ एवं तृतीय-चतुर्थ-पञ्चमसमयेषु भाविता भजना, तद्भावने च व्याख्यातं 'भयणा सेसेसु समएसु' इति । एतच्च महाप्रयत्नवक्तृनिसृष्टद्रव्यापेक्षयैवोक्तम्, मन्दप्रयत्नवक्तृनिसृष्टानि तु लोकासंख्येयभाग एव वर्तन्ते, दण्डादिक्रमेणं तेषां लोक्पूर्न्नाऽस्ण्भ्वादिति॥390॥ अथ यदुक्तम्- 'लोगस्स य चरिमंते चरिमंतो होइ भासाए'| तदेतद् भावयन्नाह आपूरियम्मि लोगे दोण्ह वि लोगस्स तह य भासाए । चरिमंते चरिमन्तो चरिमे समम्मि सव्वत्थ ॥ 39 ॥ त्र्यादिसमयैरापूरिते लोके द्वयोरपि लोक-भाषयोश्चरमान्ते चरमान्तो भवति । क ?, इत्याह- चरमे समये । केषु विषये योऽसौ चरमसमयः ?, इत्याह- सर्वत्र सर्वेष्वपि त्र्यादिसमयव्याप्तिपक्षेषु । इदमुक्तं भवति-त्रिभिश्चतुर्भिः पञ्चभिश्च समयैर्भाषया पूरिते लोके तेषामेव व्यादीनां लोकापूरकसमयानां यथाखं योऽसौ चरमः समयस्तत्र लोकस्य चरमः पर्यन्तवर्ती अन्तो भवति- भाषायाश्च चरमः पर्यन्तवर्ती अन्तो भवति, व्यादिसमयानां चरमसमये लोके निष्ठां गते भाषाऽपि निष्ठां याति, न पुनः परतोऽप्यलोके गच्छतीति भावः, जीव-पुद्गलानां तत्र गतेरेवाऽभावादिति । इह च विवक्षयाऽऽदिरप्यन्तो भवति, तव्यवच्छेदार्थ चरमग्रहणं चरमः पर्यन्तवर्ती अन्तो न पुनरादिभूत इत्यर्थ इति ॥ 391 ॥ तदेवं 'कईहिं समएहिं लोगों' इत्यादिनियुक्तिगाथाद्यव्याख्यानेन निराकुलीकृत्य 'जइइणसमुग्धायगईए केई भासंति' इत्यादिना यदादेशान्तरमुक्तं, सोऽनादेश एव, इति ख्यापनार्थम् । तत्र दूषणमाहम ने समुग्धायगईए मीसयसवणं, मयं च दंडम्मि । जै तो वि तीहि पूरै समएहिं जओ प्राघाओ॥392॥ 'न समुग्धायगईए त्ति' जैनसमुद्धातगत्या भाषया लोकपूरणे इष्यमाणे न प्राप्नोति । किम् ?, इत्याह-मिश्रस्य शब्दस्य श्रवणं मिश्रश्रवणं 'सर्वासु दिक्षु' इति शेषः । इदमुक्तं भवति- जैनसमुद्धाते ऊर्ध्वा-ज्योदिग्द्वयगाम्येव प्रथमसमये दण्डो भवति, तद्यदि भाषाद्रव्येष्वप्येवमिष्यते, तर्हि ऊर्ध्वा-धोदिग्य एव मिश्रशब्दश्रवणं प्रामोति, न पूर्व-पश्चिम-दक्षिणोत्तरदिक्षु, तासु विदिक्ष्विव वक्तृनिसृष्टद्रव्याणामगमनेन पराघातवासिततद्र्व्याणामेव श्रवणादिति; अविशेषेण तु भासासमसेढीओ सई जं सुणै मीसयं सुणई' इत्यनेन 1 'म्थ्य्न्त्राल्पू'| 2 गाथा 379 / 3 आपूरिते लोके द्वयोरपि लोकस्य तथा च भाषायाः । चरमान्ते चरमान्तश्चरमे समये सर्वत्र ॥ 391 ॥ 4 गाथा 378 / 5 न समुद्घातगत्या मिश्रकश्रवणं, मतं च दण्डे । यदि ततोऽपि त्रिभिः पूर्यते समपर्यतः पराघातः ॥ 392 ॥ 6 गाथा 351 / ॥ 224 ॥ For Peso Private Use Only Page #27 -------------------------------------------------------------------------- ________________ Notics विशेषा0 ॥ 225 आ NDAR दिक्षु मिश्रशब्दश्रवणमुक्तम् । अथवा,व्याख्यानतो विशेषप्रतिपत्तेयदि तव मतं संमतं-ऊर्ध्वा-धोदिग्यवर्तिदण्ड एव मिश्रशब्दश्रवणं,शेषदिक्षु पराघातवासितद्रव्यश्रवणेऽप्यदोषादिति । भवत्वेवम् , 'तो वि' तथापि त्रिभिः समयैः पूर्यते लोको न चतुर्भिः, यतो भाषाद्रव्येषु पराघातोऽस्ति । यदि नाम तेषु पराघातस्ततः किम् ?, इति चेत् । उच्यते- स खलु दण्ड ऊओ-धो गच्छन्नविशेषेण चतुर्दिशमपि शब्दप्रायोग्यद्रव्याणि पराहन्ति, वासयित्वा शब्दपरिणामवन्ति करोति, ततस्तानि द्वितीयसमये मन्थानं साधयन्ति, तृतीयसमये तु तदन्तरालपूरणात् पूर्यते लोक इति । एवं त्रिभिः समयैर्लोकपूरणं पामोति ॥ 392 ॥ ननु यथा जैनसमुद्धातश्चतुर्भिः समयैर्लोकमापूरयति, तथा भाषाऽपि तैस्तमापूरयिष्यति, को दोषः 1, इत्याशङ्कयाह जइणे न पराघाओ स जीवजोगो य तेण चउसमओ । हेऊ होजाहिं तहिं इच्छा कम्मं सहावो वा ॥ 393 ॥ इह जैनसमुद्धाते जीवप्रदेशाः स्वरूपेणैव लोकमापूरयन्ति, न पुनस्तत्र कस्याऽपि पराघातोऽस्ति । ततो न द्वितीयसमये मन्थाः, किन्तु कपाट एव भवति । किञ्च, स केवलिसमुद्धातो जीवस्य संबन्धी योगो व्यापारस्तेन लोकव्याप्तिमपेक्ष्याऽयं चत्वारः समयाः, यत्र' चतुःसमयो भवति । यदि नाम जीवयोगस्तथापि कथं तस्य चतुःसमयता ?, इत्याह- तत्र तस्मिन् जीवव्यापारलक्षणे केवलिसमुदाते द्वितीयसमये मध्यभावे हेतुर्भवेत् । कः ?, इत्याह- 'इच्छेत्यादि' तथाहि-तत्रैतच्छक्यते वक्तुम् - केवलज्ञानरूपा येयमिच्छाऽभिप्रायस्तदशाद् गुण-दोषौ पर्यालोच्य केवली द्वितीयसमये मन्थानं न करोति । भवोपग्राहिकर्मवशाद् वा, स्वभावाद् चाऽसौ तदा तं न करोति । ततो द्वितीयसमये कपाट एव, तृतीयसमये मन्थाः, चतुर्थे त्वन्तरालपूरणम्, इति युज्यते जैनसमुद्धाते चतुःसमयता । भाषापुद्गलानां त्वनुश्रेणि गमनं, पैराघातस्वभावश्च लोकव्याप्ती हेतुः, तत्र च प्रथमे समये ऊर्जा-धो दण्डे कृते द्वितीयसमये चतसृष्वपि दिक्ष्वनुश्रेणि गमनं संभवत्येव, इति किं ते मन्थानं न साधयन्ति ?, पराघातो हि ऊर्धा-'धोगतदण्डादन्यद्रव्याणां सिद्ध एव, स्वभावास्तु । सर्वत्र सुलभ एव, इत्यशक्यप्रतिषेध एव द्वितीयसमये मथिभावः । ततस्तृतीयसमयेऽन्तरालपूरणात् समस्तलोकपरिपूर्तेस्त्रिसमयतैवान, न चतुःसमयतेति ॥ 393 ॥ यद्येवम् , अचित्तमहास्कान्धजीवयोगत्वाभावेऽपि कथं द्वितीयसमये कपाटमात्रस्यैव भावात् प्रज्ञापनादिषु चतुःसमयता प्रोक्ता ?, इत्याशङ्कयाह BIOGRESSARASTRITESHERPRIMARPAL // 225 // 1 जैने न पराघातः स जीवयोगश्च तेन चतुःसमयः । हेतुर्भवेत् तत्रेच्छा कर्म स्वभावो वा ॥ 393 ॥ 2 घ. छ. 'रापू' / 3 cha. 'propghaa'| 4 k.g.'thms'| 29 For Personal and Private Use Only Page #28 -------------------------------------------------------------------------- ________________ vizeSA0 // 226 // Jain Educationa Internatio dho vi वीससाए न पराघाओ य तेण चउसमओ । अह होज्ज पराघाओं havijja to so vi tisamaio // 394 // स्कन्धोऽचित्तमहास्कन्धः सोऽपि विस्रसया केवलेन विस्रसापरिणामेन भवति, न तु जीवप्रयोगेण । विस्रसापरिणामश्च विचित्रत्वाद् न पर्यनुयोगमर्हति । किञ्च, न तत्र पराघातोऽस्ति नान्यद्रव्याणामात्मपरिणाममसौ जनयतीत्यर्थः, किन्तु स निजपुद्गलैरेव लोकं पूरयति । ततोऽसौ चतुःसमयो भवति । अथ तत्रापि पराघातो भवेत्, ततः सोऽपि त्रिसामयिको भवेत् त्रिभिरेव समयैर्लोकमा पूरयेदित्यर्थः, न चैवं, सिद्धान्ते चतुःसमयत्वेन तस्योक्तत्वात् । तस्माद् नास्ति तत्र पराघातः, अत्र त्वस्त्यसौ, इति वैषम्यमिति ॥ 394 ॥ अथाऽनादेशप्रस्तावाद परमपि मतमुपन्यस्य दूषयति ऐगादिसमाइसमये दंड काऊण चौहिं पूरेइ । अन्ने भणंति, तं पिय नागम- जुत्तिक्खमं होइ ॥ 395 ॥ अन्ये केचिद् भाषन्ते- आदिसमये एकदिकं दण्डं कृत्वा चतुर्भिः समयैर्लोकमापूरयति । एतदुक्तं भवति - प्रथमसमये तावदूर्ध्वदिशि दण्डं करोति, द्वितीयसमये तंत्र मन्थानं, अधोदिशि पुनर्दण्डं तृतीयसमये ऊर्ध्वदिश्यन्तरालपूरणम्, अधोदिशि तु मन्थानं करोतिः चतुर्थसमये तु तत्राऽप्यन्तरालपूरणात् समस्तमपि लोकं भाषाद्रव्यैः पूरयति । तदेतदपि नागमक्षमम्, कचिदप्यागम एवमश्रवणात् । नापि युक्तिक्षमम् । का ह्यत्र युक्तिः, यदनुश्रेणिगमनस्वभावानां पुद्गलानामेकया दिशा गमनं भवति, नाऽन्यया । वक्तृमुखताल्वादिप्रयत्नप्रेरणमत्र युक्तिरिति चेत् । नैवम्, यतो वक्ता कदाचिद् विश्रेण्यभिमुखस्तदभिमुखानपि भाषापुद्गलान् प्रेरयेत्, ततश्च विदिश्यपि तेषां गमनप्रसङ्गः । किञ्च, एवं सति पटहादिशब्दपुद्गलानां चतुःसमयाऽनियम एव स्यात्, वक्तृप्रयत्नस्य तेष्वभावात् । तस्माद् युक्त्या स्स्गमविरुद्धत्वादुपेक्षणीयमेवेदम् । / इति गाथाषोडशकार्थः ॥ 395 ॥ -भेद - पर्यायैव्यख्या, तत्र तत्त्वतो भेदतच समसङ्गं निरूपितमाभिनिवोधिकम् । अथ नानादेशजविनेयानुग्रहार्थं तत्पर्यायान भिधित्सुराह "ईहा अपोह वीमंसा मग्गणा य गवेसणा । सण्णा सई मई पण्णा सव्वं आभिणिबोहियं ॥ 396 ॥ 1 स्कन्धोऽपि विवसया न पराघातश्च तेन चतुः समयः । अथ भवेत् पराघातो भवेत् ततः सोऽपि त्रिसामयिकः ॥ 394 ॥ 2 एकदिकमादिसमये दण्डं कृत्वा चतुर्भिः पूरयति । अन्ये भणन्ति, तदपि च नाऽऽगम-युक्तिक्षमे भवति ॥ 395 ॥ 3ष. 'उहि पू' | 4क.ग. 'न्यथा' / 5.ग. 'मुखान' 6 ईहाऽपोहो विमर्शो मार्गणा च गवेषणा । संज्ञा स्मृतिर्मतिः प्रज्ञा सर्वमाभिनियोधिकम् ॥ 396 ॥ For Personal and Private Use Only bRhadvRtiH / // 226 // Page #29 -------------------------------------------------------------------------- ________________ Oli SAREE विशेषा. ॥ 227॥ ईह चेष्टायाम् , ईहनमीहा- सतामन्वयिना, व्यतिरेकिणां चार्थानां पर्यालोचना । अपोहनमपोहो निश्चयः । विमर्शनं विमर्शः, अपायात् पूर्व ईहायाश्चोत्तरः 'प्रायः शिरःकण्डूयनादयः पुरुषधर्मा इह घटन्ते' इति संप्रत्ययः । तथा, मार्गणमन्वयधर्मान्वेषणं मार्गणा । चशब्दः स्मुच्च्यार्थ्ः। गवेषणं व्यतिरेकधर्मालोचनं गवेषणा । तथा, संज्ञानं संज्ञा, अवग्रहोत्तरकालभावी मतिविशेष एव । स्मरणं स्मृतिः पूर्वाऽनुभूतार्थालम्बनः प्रत्ययः । मननं मतिः कथश्चिदर्थपरिच्छि तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिः। तथा, प्रज्ञानं प्रज्ञा, विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथाऽवस्थितधर्मालोचनरूपा मतिः । सर्वमिदमाभिनिवोधिकम्- कथश्चित् किश्चिद् भेददर्शनेऽपि तत्त्वतः सर्व मतिज्ञानमेवेदमित्यर्थः । / इति नियुक्तिश्लोकार्थः ॥ 396 ॥ अत्रैतद्व्याख्यानाय भाष्यम् होइ अपोहोऽवाओ सई धिई सब्वमेव मै-पण्णा । ईहा सेसा, सव्वं इदमाभिणिबोहियं जाण ॥ 397 ॥ अपोहस्तावत् किमुच्यते ?, इत्याह- अपोहो भवत्यपायः- योऽयमपोहः स मतिज्ञानतृतीयभेदोऽपायो निश्चय उच्यत इत्यर्थः, स्मृतिः पुनधृतिर्धारणोच्यते, धारणाभेदत्वेनावयवे समुदायोपचारादिति । मति-अज्ञे- मतिप्रज्ञाशब्दाभ्यां सर्वमपि मतिज्ञानमुच्यते । | 'ईहा सेस त्ति' शेषाभिधानानि त्वीहा-विमर्श-मार्गणा-गवेषणा-संज्ञालक्षणानि सर्वाण्यपि ईहा- ईहान्त वीनि द्रष्टव्यानीत्यर्थः । एवं विशेषतः कथश्चिद् भेदसद्भावेऽपि सामान्यतः सर्वमिदमाभिनिवोधिकज्ञानमेव जानीहि, यत ईहा-पोहादयः सर्वेऽप्यमी आभिनिबाधिकज्ञानस्यैव पर्यायाः, केषाश्चिद् वचनपर्यायत्वात् ,केषाश्चित्वर्थपर्यायत्वादिति ॥ 397 / / एतदेव दर्शयति मेइ-पन्ना-भिणिबोहिय-बुद्धीओ होंति वयणपज्जाया |जा उग्गहाइसण्णा ते सव्वे अत्थपज्जाया ॥ 398 ॥ इह ये शब्दाः किल सर्व वस्तु संपूर्ण प्रतिपादयन्ति ते वचनरूपा बस्तुनः पर्याया वचनपर्याया उच्यन्ते । ये तु तदेकदेशमभिदधति तेऽथैकदेशप्रतिपादकाः पर्याया अर्थपर्याया उच्यन्ते । तत्र मति-प्रज्ञा-'ऽभिनिवोधिक-बुद्धयो वचनपर्याया भवन्ति- मति-प्रज्ञा-अभिनिबोधिक-बुद्धिलक्षणाश्चत्वारः शब्दा आभिनिबोधिकज्ञानस्य ज्ञानपञ्चकाद्यभेदलक्षणस्य वचनपर्याया द्रष्टच्या इत्यर्थः, संपूर्णस्याऽपि तस्याऽमीभिः प्रतिपाद्यमानत्वात् । ये त्ववग्रहे-हादिकाः संज्ञाविशेषास्ते सर्वेऽप्यर्थपर्यायाः, तदेकदेशप्रतिपादक 1 क.ग.'म्बनत' / 2 भवत्यपोहोऽपायः स्मृतिर्थतिः सर्वमेव मति प्रज्ञे । ईहा शेषाः, सर्वमिदमाभिनिबोधिक जानीहि ॥ 397 ॥ 35.छ. 'यो भे। 4 घ.छ, 'मेव म' / 5 मति-प्रज्ञा-'ऽभिनिबोधिक-बुद्धयो भवन्ति वचनपर्यायाः । या अवग्रहादिसंज्ञास्ते सर्वेऽर्थपर्यायाः ॥ 398 ॥ ॥ 227|| Education Internatio For Personal and Private Use Only Page #30 -------------------------------------------------------------------------- ________________ vizeSA0 // 228|| Jain Education Internatio त्वात् । ततश्चात्रेहा-पोहादय आभिनिवोधिकज्ञानस्यैवाऽर्थपर्यायाः, मति प्रज्ञाशब्दौ तु तस्यैव वचनपर्यायौ । अतः सर्वमेवेदं सामान्येनाऽऽभिनिवोधिकज्ञानमेवेति स्थितम् । अथवा, सर्वेषामपि वस्तूनामभिलापवाचकाः शब्दा वचनरूपापन्ना वचनपर्यायाः, ये तु तेषामेव वाचकशब्दानामभिधेयार्थस्याऽऽत्मभूता भेदाः, यथा कनकस्य कटक-केयूरादयः, ते सर्वेऽप्यर्थपर्याया भण्यन्ते । ततश्च प्रस्तुतस्याऽऽभिनिवोधिकज्ञानस्य मति-प्रज्ञा-वग्रहे हादयः सर्वेऽपि वाचका ध्वनयो वचनपर्याया एव, तदभिधेयास्त्वाभिनिवोधिकस्याऽऽत्मभूता भेदा अर्थ पर्याया इत्यत्र सेयमिति । इह पूर्व मति- प्रज्ञादिशब्दानां सर्वमप्याभिनिवोधिकज्ञानं वाच्यम्, अवग्रहे हादिशब्दानां तु तदेकदेशा एवाभिधेया इति दर्शितम् ॥ 398 ॥ अथाऽवग्रहे-हादिभिरपि शब्दैरन्वर्थवशात् सर्वमप्याभिनिवोधिकमभिधीयते इति दर्शयति-- सव्वं वाऽभिणिबोहियमिहो-ग्गहाइवयणेण संगहियं । केवलमत्थविसेसं पइ भिन्ना उग्गहाईया ॥ 399 ॥ 'वा' इत्यथवा, इह सर्वमाभिनिबोधिकज्ञानमवग्रहे- हादिवचनेन संगृह्यते, न पुनस्तदेकदेश एव । तर्ह्यवग्रहादिशब्दानां सर्वेषामेकरूपता प्राप्नोति, एकाभिधेयत्वात्, बहुपुरुषोच्चारितघटाद्येकशब्दवत् इत्याशङ्कयाह- ' केवलमित्यादि ' केवलं नवरमर्थविशेषं प्रत्यवग्रहादयः शब्दा भिन्नाः । इदमुक्तं भवति- अवग्रहशब्दोऽवग्रहलक्षणेनाऽर्थेन सर्वमाभिनिवोधिकं संगृह्णाति, ईहाशब्दस्तु चेष्टालक्षणेन, अपायस्त्ववगमनलक्षणेन, धारणा तु धरणलक्षणेनेत्यादि । ततोऽमुमवग्रहणादिलक्षणमर्थविशेषमात्रमपेक्ष्याऽवग्रहादिशब्दा भिन्नाः, तत्त्वतस्त्वभिधेयं सर्वेषामाभिनिवाधिकज्ञानमेव । अथवा, आह- ननुं यदि सर्वमप्याभिनिवोधिकमवग्रहादिवचनेन संगृह्यते, तविग्रहे- हा 'पायधारणानां तद्भेदानां सर्वेषामपि संकरः प्राप्नोति, अनन्तरवक्ष्यमाणव्युत्पत्तितः प्रत्येकमेषां सर्वेषामप्यवग्रहादिरूपत्वात् ; इत्याशङ्कयाह- 'केवलमत्थविसेसमित्यादि' केवलं नवरमर्थविशेषं प्रत्यवग्रहादयो भिन्नाः । इदमुक्तं भवति - यद्यप्यर्थावग्रहणे-हना 'वगमन-धारणमात्रस्य सामान्यस्य प्रत्येकं सर्वेष्वपि विद्यमानत्वादेकैकशोऽप्यवग्रहादिशब्देनोच्यन्तेऽवग्रहादयः, तथाऽप्यर्थविशेषमाश्रित्यैते भिन्ना एव; तथाहि - यथाभूतमवग्रहे सामान्यमात्रार्थस्यावग्रहणं, न तथाभूतमेवेहायां, किन्तु विशिष्टं विशिष्टतरं विशिष्टतमं चापाय-धारणयोः; यथाभूता चेहायां मतिचेष्टा, न तथाभूतास्न्यत्र, किन्तु विशिष्टा, विशिष्टतरा चावाय धारणयोः, अविशिष्टतरा चाडवग्रहे; अर्थावगमनमप्यपायाद् विशिष्ट धारणा 1 सर्व वाऽऽभिनिबोधिक मिहाऽवग्रहादिवचनेन संगृहीतम् । केवलमर्थविशेषं प्रति भिन्ना अवग्रहादयः ॥ 399 ॥ 2 gha cha, 'nu sa' / 3 . cha. 'zo'va' / For Personal and Private Use Only बृहद्वृत्ति ॥ 228 ॥ Page #31 -------------------------------------------------------------------------- ________________ HY विशेषा0 ॥ 229 ॥ सम्म याम्। अविशिष्टम् , अविशिष्टतर चेहा-'वग्रहयोः; अर्थधारणमप्यवग्रहे-हा-पायेभ्यः सर्वप्रकृष्ट धारणायाम् , इत्येवमवग्रहणादिमात्रे सर्वेषां सामान्ये सत्यप्यर्थविशेष ग्राह्यमाश्रित्य भिन्ना एवावग्रहादयः । स चाऽर्थविशेषोऽमीषां ग्राह्यः प्राग् विस्तरेण दर्शित एव, इत्येवं बृहदा वोत्तरार्धमिदं व्याख्यायते । इदमेव च व्याख्यानं वृद्धसंमतं लक्ष्यते, युक्तथा तु प्राक्तनमपि घटते । इत्यलं विस्तरेणेति । / 399 / / कथं पुनरवग्रहादिवचनेन सर्वमप्याभिनिवाधिकं संगृह्यते ?, इत्याह उग्गहणमोग्गहो त्ति य अविसिट्ठमवग्गहो तयं सव्वं । ईहा जं मैचेट्ठा मैवावारो तयं सव्वं ॥ 40 ॥ अवग्रहणं तावदवग्रह उच्यत इति कृत्वाऽविशिष्टं तत् सर्वमपीहादिभेदभिन्नमाभिनिवोधिकज्ञानमवग्रह एव । इदमुक्तं भवतिअवग्रहणमवग्रह इति व्युत्पत्तिमाश्रित्य सर्वमप्याभिनिवोधिकज्ञानमवग्रहो भवति, यथा ह्यवग्रहः कमप्यर्थमवगृह्णाति, एवमीहाऽपि कमप्यर्थमवगृह्णात्येव, एवमपाय-धारणे अपि इति सर्वमप्याभिनिबोधिकज्ञानं सामान्येनावग्रहः । तथा यद् यस्मात् 'ईह चेष्टायाम् , ईहनमीहा' इति व्युत्पत्तेरीहाऽपि मतेश्चेष्टा मतिचेष्टा वर्तते, तस्मात् सर्वमपि तदाभिनिवोधिकमविशिष्टं मतिव्यापार ईहेत्यर्थः, अवग्रहा-पायधारणानामपि सामान्येन मतिचेष्टारूपत्वादिति भावः । / 400 ॥ तथा__ अवगमणमवाउ त्ति य अत्थावगमो तयं हवै सव्वं । धरणं च धारण त्ति य तं सव्वं धरणमत्थरस ॥ 401 ॥ __यतश्चावगमनमवायो भण्यते, अतोऽनया व्युत्पत्त्या सर्वमपि तदाभिनिबोधिकमर्थस्याऽवायः, अवग्रहे हा-धारणास्वपि सामान्येनार्थावगमस्य विद्यमानत्वात् । तथा, धरणं धारणा यतो भण्यते, अतोऽनया व्युत्पत्त्या तत् सर्वमप्याभिनिबोधिकमर्थधरणरूपत्वाद्धारणा, अवग्रहे हा 'पायेष्वप्यविशिष्टस्याऽर्थधरणस्य विद्यमानत्वादिति । संकरप्राप्तिश्चैवमवग्रहादीनां प्राक् 'केवलमत्थविसेसं पई' इत्यादिना 3 परिहतैव । / इति गाथापचकार्थः ॥ 401 ॥ तदेवं तत्व-भेद-पर्यायराभिनिवाधिकज्ञानं व्याख्याय सांप्रतं तद्विषयनिरूपणार्थमाहतं पुण चउबिहं नेयमेयओ तेण जं तदुवउत्तो । आदेसेणं सव्वं दव्वाइचउबिहं मुणै ॥ 402 ॥ , अवग्रहणमवग्रह इति चाविशिष्टमवग्रहस्तत् सर्वम् । ईहा यद् मतिचेष्टा मतिव्यापारस्तत् सर्वम् ॥ 40 ॥ ॥ 229 // 2 अवगमनमवाय इति चार्थावगमस्तद् भवति सर्वम् । धरणं च धारणेति च तत् सर्व धरणमर्थस्य ॥ 40 ॥ 3 गाथा 399 / / तत् पुनश्चतुर्विधं ज्ञेवभेदतस्तेन यत् तदुपयुक्तः । आदेशेन सर्व द्रव्यादिचतुर्विधं जानाति ॥ 402 ॥ For Pesona Pe User Page #32 -------------------------------------------------------------------------- ________________ vizeSA0 // 230 // Jain Educations Internat tat पुनराभिनिवोधिकज्ञानं चतुर्विधं चतुर्भेदम् । नन्ववग्रहादिभेदेन भेदकथनं प्रागस्य कृतमेव, किमिह पुनरपि भेदोपन्यासः ? / सत्यम्, ज्ञेयमेवेह द्रव्यादिभेदेन चतुर्भेदं, ज्ञानस्य तु तद्भेदादेव भेदोऽत्राभिधीयते, सूत्रे तथैवोक्तत्वात् । तथा च नन्दिमूत्रम् - ""तं समासओ चउन्विहं पण्णत्तं तं जहा- दव्बओ, खेत्तओ, कालओ, भावओ । तत्थ दव्वओ णं आभिणिवोहियनाणी आदेसेणं सव्वदच्वाई जाण, न पास" इत्यादि । ज्ञेयभेदादपि तत् कथं चतुर्विधम् 1, इत्याह- 'जं तदुवउत्तो इत्यादि' यद् यस्मात् कारणात् तेनाऽऽभिनिवोधिकज्ञानेन सर्वद्रव्यादि मुणति इति संबन्धः । कथंभूतम् 1, इत्याह- चतुर्विधं चतुर्भेदं द्रव्य-क्षेत्र-काल- भावभेदभिन्नमित्यर्थः । कथंभूतः सन् मुणति 1, इत्याह- तस्मिन्नाभिनिवोधिकज्ञाने उपयुक्तस्तदुपयुक्तः । केन 1, इत्याह- आदेशेनेति ॥ 402 ॥ कोऽयमादेशः 1, इत्याह आसो ति पगारो ओहादेसेण सव्वदव्वाई । धम्मत्थिआइयाइं जाणइ न उ सव्वभेण ॥ 403 ॥ स्स्स्देशो नाम ज्ञातव्यवस्तुप्रकारः । स च द्विविधः- सामान्यप्रकारः, विशेषप्रकारथ । तत्रौघादेशेन सामान्यप्रकारेण द्रव्यसामान्येनेत्यर्थः सर्वद्रव्याणि धर्मास्तिकायादीनि जानाति - 'असंख्येयमदेशात्मको लोकव्यापको मूर्तः प्राणिनां पुद्गलानां च गत्युपष्टम्भहेतुर्धर्मास्तिकायः' इत्यादिरूपेण कियत्पर्यायविशिष्टानि षडपि द्रव्याणि सामान्येन मतिज्ञानी जानातीत्यर्थः । अनभिमतप्रकारप्रतिषेधमाहन तु सर्वभेदेन, न सर्वैर्विशेषैर्न सर्वैरपि पर्यायैः केवलिदैर्विशिष्टानि द्रव्याण्यसौ जानातीत्यर्थः, केवलज्ञानगम्यत्वादेव सर्व पर्यायाणामिति भावः ॥ 403 ॥ धर्मास्तिकायादिभेदेन कथित सामान्येन द्रव्यम् । अथ क्षेत्रादिस्वरूपं विशेषतः प्राह "खेत्तं लोगा - लोगं कालं सव्वमहव तिविहं ति । पंचोदइयाईए भावे जं नेयमेव इयं ॥ 404 ॥ क्षेत्रमपि लोकालोकस्वरूपं सामान्यादेशेन कियत्पर्यायविशिष्टं सर्वमपि जानाति, न तु विशेषादेशेन सर्वपर्यायैर्विशिष्टमिति । एवं कालमपि सर्वाऽद्धारूपम्, अतीतानागत- वर्तमानभेदतस्त्रिविधं वेत्येक एवार्थः । भावतस्तु सर्वभावानामनन्तभागं जानाति, औदयिकौ पशमिक क्षायिक क्षायिकौपशमिक-पारिणामिकान् वा पञ्च भावान् सामान्येन जानाति, न परतः । कुतः 1, इत्याह- यद् यस्मा 1 तत् समासतश्चतुर्विधं प्रज्ञप्तम्, तद्यथा द्रव्यतः, क्षेत्रतः, कालतः, भावतः । द्रव्यत आभिनिबोधिकज्ञानी आदेशेन सर्वद्रव्याणि जानाति न पश्यति । 2 आदेश इति प्रकार ओघादेशेन सर्वद्रव्याणि । धर्मास्तिकायादीनि जानाति न तु सर्वभेदेन ॥ 403 ॥ 3 घ. छ. 'सर्वैरपि वि' / 4क. 'नि तानि । 5 क्षेत्रं लोका-लोकं कालं सर्वाद्धाऽथवा त्रिविधमिति । पञ्चदयिकादीन् भावान् यद् ज्ञेयमेवेदम् ॥ 494 ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥ 230 ॥ Page #33 -------------------------------------------------------------------------- ________________ विशेषा. ॥ 23 ॥ देतावदेव ज्ञेयमस्ति, नान्यदिति । इह क्षेत्र-कालौ सामान्येन द्रव्यान्तर्गतावेव, केवलं भेदेन रूढत्वात् पृथगुपादानमवसेयमिति ॥ 404 ॥ आदेशस्य व्याख्यानान्तरमाह आएसो त्ति व सुत्तं सूवलद्धेसु तस्स मैनाणं । पसरै तब्भावणया विणा वि सुत्तानुसारेण ॥ 405॥ अथवाऽऽदेशव सूत्रमुच्यते, तेन सूत्रादेशेन सूत्रोपलब्धेष्वर्थेषु तस्य मतिज्ञानिनः सर्वद्रव्यादिविषयं मतिज्ञानं प्रसरति । ननु श्रुतोपलब्धेष्वर्थेषु यज्ज्ञानं तच्छ्रतमेव भवति, कथं मतिज्ञानम् ?, इत्याह- 'तब्भावणया इत्यादि' तद्भावनया श्रुतोपयोगमन्तरेण तद्वासनामात्रत एव यद् द्रव्यादिषु प्रवर्तते, तत् सूत्रादेशेन मतिज्ञानमिति भावः । एतच्च पूर्वमपि 'पुन्वं सुयपरिकम्मियमैस्स जं संपर्य सुयाईय' इत्यादिप्रक्रमे प्रोक्तमेव ॥ इति गाथाचतुष्टयार्थः ॥ 405 ॥ तदेवं तत्व-भेद-पर्यायैर्मतिज्ञानं व्याख्याय, विषयं च द्रव्यादिकमस्य निरूप्य, सांप्रतमिदमेव सत्पदप्ररूपणतादिभिर्नवभिरनुयोगद्वारैर्विचारयितुमाह संतपयपरूपणया दव्वपमाणं च खित्त-फुसणा य । कालो य अंतरं भाग भाव.अप्पा-बहुं चेव ॥ 406 ॥ सच्च तत् पदं च सत्पदं तस्य प्ररूपणं सत्पदमरूपणं गत्यादिद्वारेषु विचारणं तद्भावः सत्पदप्ररूपणता- 'कस्मिन् गत्यादिके द्वारे इदं सत् ?' इत्येवं सतो विद्यमानस्याऽऽभिनिबोधिकज्ञानस्य गत्यादिद्वारेषु प्ररूपणा कर्तव्येत्यर्थः । तथा, द्रव्यप्रमाणमिति 'मतिज्ञानिजीवद्रव्याणामेकस्मिन् समये कियन्तो मतिज्ञानं प्रतिपद्यन्ते, सर्वे वा कियन्तस्ते ?' इत्येवं प्रमाणं व्क्त्व्य्मित्य्र्थ्ः। चशब्दः स्मुच्च्ये। तथा, क्षेत्रमिति 'कियति क्षेत्रे तत् संभवति ?' इत्येवं मतिज्ञानस्य क्षेत्रं वक्तव्यम् । तथा 'कियत् क्षेत्रं मतिज्ञानिनः स्पृशन्ति ?' इत्येवं स्पर्शना व्क्त्व्या। यत्रावगाढस्तत् क्षेत्रं, पार्वतोऽपि च स्पर्शना, इत्येवं क्षेत्र-स्पर्शनयोर्विशेषः । चः समुच्चये । तथा, कालः स्थितिलक्षणो मतिज्ञानस्य वाच्यः । चस्तथैव । 'एकदा प्रतिपद्य वियुक्तः कियता कालेन पुनरपि प्रतिपद्यते' इत्येवमन्तरं च तस्य वक्तव्यम् । तथा 'मतिज्ञानिनःशेषज्ञानिना कतिभागे वर्तन्ते ?' इत्येवं भागोऽस्य व्क्त्व्य्ः। तथा कस्मिन् भावे मतिज्ञानिनो वर्तन्ते ?' इत्येवं भावो भ्न्न्नीय्ः॥ तथा, अल्प-बहुत्वं वक्तव्यम् । भागद्वारादपि तल्लब्धमिति चेत् । नैवम् , यतोऽत्र मतिज्ञानिनां स्वस्थान एवं पूर्वप्रतिपन्न प्रतिपद्यमानका 1 आदेश इति वा सूत्रं श्रुतोपलब्धेषु तस्य मतिज्ञानम् । प्रसरति तनावनया विनाऽपि सूत्रानुसारेण ॥ 4.5 ॥ 2 गाथा 169 / 3 सत्पदमरूपणता दग्यप्रमाणं च क्षेत्र-स्पशेने च । काकश्चान्तरं भाग-भावा-'रूप-बहु (ख) चेव ॥ 40 ॥ SCORPISSISTANTAR 232 // Page #34 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा. ॥ 232 ॥ पेक्षयाऽल्प-बहुत्वमभिधानीयम् , भागस्तु शेषज्ञानापेक्षया चिन्तनीय इति विशेषः ॥ इति नियुक्तिगाथा पार्थः । विस्तरार्थ तु भाष्यकार एव वक्ष्यति ॥ 406 ॥ अथ सत्पदप्ररूपणता किमुच्यते ?, इत्याहसंतं ति विजमाणं एयरस पयस्स जा प्रूव्न्न्या। गैयाईएसु वत्थुसु संतपयपरूवणा सा u॥ 407 ॥ जीवस्स च जं संतं जम्हा तं तेहिं तेसु वा पयति । तो संतस्स पयाई ताई तेसुं परूवणया ॥ 408 ॥ गत्यादिद्वारेषु सत्त्वेन चिन्त्यमानत्वात् पदं सदुच्यते । ततश्च सतो विद्यमानस्य पदस्य या वक्ष्यमाणेषु गत्यादिद्वारेषु प्ररूपणता सा सत्पदमरूपणतोच्यते । अथवा, जीवस्य यत् सज्ज्ञान-दर्शनादिकं तत् तैः क रणभूतैः, तेषु वाऽधिकरणभूतेषु यस्मात् 'पयति त्ति' पद्यतेऽनुगम्यते विचार्यते, ततस्तस्मात् सतः पदानि सत्पदानि तानि गत्यादीनि द्वाराण्युच्यन्ते तैः, तेषु वा प्ररूपणता 'मत्यादेः' इति गम्यते, सत्पदमरूपणता । / इति गाथाद्वयार्थः । / 407 ॥ 408 // तान्येव सत्पदानि गत्यादिद्वाराणि दर्शयति गैइ-इंदिए य काए जोए वेए कसाय-लेसासु । सम्मत्त-नाण-दसण-संजय-उवओग-आहारे ॥ 409 ॥ . भासग-परित्त-पज्जत्त-सुहम-सण्णी य भविय-चरिमे य । पुवपडिवन्नए वा पडिवजंते य म्ग्ग्न्न्या॥410॥ एतेषु गत्यादिषु द्वारेषु मतिज्ञानस्य पूर्वप्रतिपन्नाः, प्रतिपद्यमानकाः, तदुभयम् , उभयाभावश्च, इत्येतच्चतुष्टयं चिन्त्य्ते॥409॥410॥ तत्र येषु स्थानेषु मतिज्ञानिनो न प्रतिपद्यमानकाः, नापि पूर्वप्रतिपन्नाः, किन्तूभयाभावः, तान्यपोधृत्य दर्शयति एगिदियजाईओ सम्मामिच्छो य जो य सव्वन्नू । अपरित्ता अभव्वा अचरिमा य एए सया सुन्न्न्ना॥41॥ इह सर्वेष्वपि गत्यादिद्वारेषु यावान् कोऽप्येकेन्द्रियजातीय एकेन्द्रियमकार एकेन्द्रियभेद इत्यर्थः, एष सर्वोऽपि मतिज्ञानेन सदिति विद्यमानमेतस्य पदस्य या प्ररूपणता । गत्यादिषु वस्तुपु सत्पदप्ररूपणा सा तु ॥ 10 ॥ जीवस्य च यत् सद् यसात् तत् तस्तेषु वा पद्यते । ततः सतः पदानि तानि तेषु प्ररूपणता ॥ 408 ॥ 2 घ. छ.'माणामु गल्लादिषु प्र । 3 गती-न्द्रिययोश्च काये योगे वेदे कषाय-लेश्ययोः । सम्यक्त्व-ज्ञान-दर्शन-संयमो-पयोगा-हारेषु ॥ 409 ॥ ___ भाषक-परीत-पर्याप्त-सूक्ष्म-संशिषु च भव्य-चरम योश्च । पूर्वप्रतिपना वा प्रतिपयमानाब मागणया ॥ 410 ॥ 4 एकेन्द्रियजातीयः सम्यग्मिथ्यः (ध्याष्टिः) च यश्च सर्वज्ञः । अपत्तिआ अभव्या अचरमाश्चैते सदा शून्याः ॥ 7 ॥ Sen ॥ 232 // CD For Personal and Prevate Une Grey Page #35 -------------------------------------------------------------------------- ________________ | शून्यः, न तत्र मतिज्ञानस्य प्रतिपद्यमानकः, नापि पूर्व प्रतिपन्नः संभवतीत्यर्थः "उभयाभावो एगिदिएसु सम्मत्तलद्धीए" इति वचनाविशेषादिति । कः पुनरेकेन्द्रियजातीयः, इति चेत् । उच्यते- इन्द्रियद्वारे तावदेकेन्द्रिय एव, कायद्वारे पृथिवी-अप-तेजो-वायु-वनस्पतयः, बहटत्तिः । सूक्ष्मद्वारे तु मूक्ष्म इत्यादि । तथा, सम्यग्-मिथ्यादृष्टिरपि सम्यक्त्वद्वारे मतिज्ञानशून्यः । " सम्मा-मिच्छट्ठिई णं भंते ! किं नाणी, ॥ 233 ॥ अन्नान्नी?| गोयमा ! नो नाणी, अन्नाणी" इत्यादिवचनादिति । यश्च कापि द्वारे सर्वज्ञः केवली संभवति, सोऽपि तच्छ्न्य एव; तद्यथा- गतिद्वारे सिद्धिगतौ सिद्धः, इन्द्रियद्वारेऽतीन्द्रियः, कायद्वारेऽकायः, योगद्वारेऽयोगः, लेश्याद्वारेऽलेश्यः, ज्ञानद्वारे केवलज्ञानी, दर्शनद्वारे केवलदर्शनी; तथा, संयम-परीत्त-पर्याप्त मूक्ष्म-संज्ञि-भव्यद्वारेषु यथासंख्यं नोसंयत-नोपरीत्त-नोपर्याप्त-नोमूक्ष्म-नोसंज्ञि-नोभव्या इति । एते सर्वेऽपि सर्वज्ञत्वाद् मतिज्ञानशून्याः, छद्मस्थस्यैव तत्संभवादिति भावः । तथा, परीत्त-भव्य-चरमद्वारेष्वपरीत्ता-'भव्या-'चरमा अपि मिथ्यादृष्टित्वाद् mtijnyaanshuunyaaH| तदेवमेते सर्वे सर्वदैव मतिज्ञानशून्या मन्तव्याः, उभयाभावात् ॥ इति गाथार्थः ॥ 411 ॥ अथ गत्यादिद्वारेष्वेव पूर्वप्रतिपन्न प्रतिपद्यमानकचिन्तां कुर्वन्नाहवियला अविसुद्धलेसा मणपज्जवणाणिणो अणाहारा । असण्णी अणगारोवओगिणो पुव्वपडिवन्ना ॥ 412 ॥ सेसा पुव्वपवण्णा नियमा पडिवजमाणया भैया । भयणा पुव्वपवण्णा अकसाया 'वेयया होण्ति॥413॥ विकला द्वि-त्रि-चतुरिन्द्रियलक्षणा विकलेन्द्रियाः, तथाऽविशुद्धलेश्या भावलेश्यामङ्गीकृत्य कृष्ण-नील-कापोतलेश्यावृत्तयः, तथा । मनःपर्यायज्ञानिनः, अनाहारकाः, असंज्ञिनः, अनाकारोपयुक्ताः एते सर्वेऽपि मतिज्ञानस्य यदि भवन्ति तदा पूर्वप्रतिपन्ना एव, न तु प्रतिपद्यमानकाः; तथाहि- इन्द्रियद्वारे केचिद् विकलेन्द्रिया ये सास्वादनसम्यक्त्वेन सह पूर्वभवादागच्छन्ति, तेषां पूर्वप्रतिपत्तिमङ्गीकृत्य स्याद् मतिज्ञानम् , प्रतिपद्यमानकास्त्वस्य विकलेन्द्रियाः सर्वेऽपि न भवन्त्येव, तथाविधविशुद्ध्यभावात् । तथा, लेश्याद्वारे विशुद्धलेश्या अपि पूर्वप्रतिपन्नाः केचिद् भवन्ति, न तु प्रतिपद्यमानकाः, विशुद्धभावलेश्यानामेव तत्पतिपत्तेः । ज्ञानद्वारे मनःपर्यायज्ञानिनः सर्वेऽपि पूर्वप्रतिपन्ना भवन्त्येव, न तु प्रतिपद्यमानकाः, सम्यक्त्वसहचरितप्राप्तमतिज्ञानस्यैव पश्चादप्रमत्तसंयतावस्थायां मनःपर्यायज्ञानोत्पत्तेः उभयाभाव एकेन्द्रियेषु स्म्य्क्त्व्ल्ब्धौ। 2 घ. छ. 'ते- एकेन्द्रि'| 3 घ. छ. 'म्यग्द्वा' / 4 सम्यग्-मिथ्यादृष्टयो भगवन् ! किं ज्ञानिनः, अज्ञानिनः । गौतम ! नो ज्ञानिनः, अज्ञानिनः । / 5 विकला अविशुद्धलेश्या मनःपर्यायज्ञानिनोऽनाहाराः । भसंजिनोऽनाकारोपयोगिनः पूर्वप्रतिपन्नाः ॥ 12 ॥ 233 ॥ घोषाः पूर्वप्रपन्ना नियमात् प्रतिपद्यमानका भाज्याः। भजना पूर्वप्रपन्ना अकपाया भवेदका bhavanti ॥ 13 // Jain Education Internatio For Donald Use Only Page #36 -------------------------------------------------------------------------- ________________ ROSO बृहदत्तिः । PRESENSEENRAPAR सम्यक्त्वसहचरितचारित्रलाभे तु मतिसहचरितं मनःपर्यायज्ञानं नोत्पद्यत एव, अत एव वचनात, अन्यथाऽवधिज्ञानीव मनःपर्यायज्ञान्यपि विशेषा0 निश्चयनयमतेन प्रतिपद्यमानकः स्यादिति । आहारकद्वारे, अनाहारकाः केचिद् देवादयः पूर्वभवाद् गृहीतसम्यक्त्वा मनुष्यादिपुत्पद्यमाना मतेः पूर्वप्रतिपन्ना भवन्ति, न तु प्रतिपद्यमानकाः, तथाविधविशुद्धयभावात् । संज्ञाद्वारे, असंज्ञिनो विकलेन्द्रियवद् भाव्नीयाः। उप्यो॥234॥ गद्वारे, अनाकारोपयोगिनः कोचित् पूर्वप्रतिपन्ना भवन्ति, न तु प्रतिपद्यमानकाः, मतिज्ञानस्य लब्धित्वात् , तदुत्पत्तेश्चाऽनाकारोपयोगे प्रतिषिद्धत्वादिति । उक्तशेषास्तु- गतिद्वारे नारकादयः, इन्द्रियद्वारे तु पञ्चेन्द्रियाः, कायारे तु बसकायिकाः, इत्येवमादयो जातिमपेक्ष्य पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानकास्तु भजनीयाः- कदाचिद् भवन्ति, कदाचिद् नेति । अतिव्याप्तिनिषेधार्थमाह- 'भयणा पुव्वपवना इत्यादि' कषायद्वारेऽकषायाः, वेदद्वारे त्ववेदका भजनया पूर्वप्रतिपन्न व भवन्ति, छद्मस्थाः पूर्वप्रतिपन्ना मतेर्भवन्ति, न तु केवालनः, प्रतिपद्यमानकास्त्वमी न भवन्त्येव, पूर्वप्रतिपन्नमतिज्ञानानामेव ksspkopshmnniprtiptteH|| इति गाथाद्वयार्थः । / 412 ॥ 413 // तदेवं संक्षेपतो गत्यादिद्वारेषु भाष्यकृता मतिज्ञानस्य कृता सत्पदमरूपणा । अथ विनेयानुग्रहार्थं किश्चिद् विस्तरतोऽप्यसौ विधीयते-तत्र मतिज्ञानं किमस्ति, न वा । यद्यस्ति, क तत् ? / गत्यादिस्थानेषु । तत्र नारक-तिर्यग-नरा-'मरभेदाद् गतिश्चतुर्धा । तत्र चतुर्विधायामपि गतौ मतिज्ञानस्य पूर्वप्रतिपन्ना नियमात् सन्ति, प्रतिपद्यमानकास्तु भाज्याः- विवक्षितकाले कदाचिद् भवन्ति, कदाचित्तु नेत्यर्थः । आभिनिवोधिकमतिपत्तिप्रथमसमये प्रतिपद्यमानका उच्यन्ते, द्वितीयादिसमयेषु तु पूर्वप्रतिपन्ना itynyovishessH। इन्द्रियद्वारे-एकेन्द्रियेभयाभावः सैद्धान्तिकमतेन । कार्मिकग्रन्थिकास्तु-लब्धिपर्याप्तवादरपृथिवी-अब्-वनस्पतीन् करणापर्यासान् पूर्वप्रपन्नानिच्छन्ति, सास्वादनस्य तेषूत्पत्तेः । विकलन्द्रियास्तूभयमतेनापि करणापर्याप्ताः सास्वादनमेव पूर्वभवायातमङ्गीकृत्य पूर्वप्रतिपन्ना लभ्यन्ते, न तु प्रतिपद्यमानकाः, पञ्चेन्द्रियास्तु सामान्येन पूर्वपतिपन्ना नियमतः सन्ति, प्रतिपद्यमानकास्तु भ्ज्ञीयाः। कायद्वारे- पृथिवी-अप्-तेजो-वायु-वनस्पति-त्रसकायभेदात् पोढा कायः । तत्राऽऽद्यकायपञ्चके उभयाभावः । त्रसकाये तु पञ्चेन्द्रियवद् वाच्यम् । योगद्वारे-- काय-वाङ्-मनोभेदात् त्रिधा योगः, स एष त्रिविधोऽपि समुदितो येषामस्ति तेषां पञ्चेन्द्रियवद् P वाच्यम् , मनोरहितवाग्योगिनां विकलेन्द्रियवत् , केवलकाययोगिनां त्वेकेन्द्रियवदिति । वेदद्वारे-स्त्री-पुं-नपुंसकभेदात् त्रिविधेऽपि वेदे पञ्चेन्द्रियवद् भावनीयम् । कषायद्वारे तु चतुर्खनन्तानुवन्धिषु सास्वादनमङ्गीकृत्य पूर्वप्रतिपन्नो लभ्यते, न प्रतिपद्यमानकः, शेषेषु द्वादशसु कषायेषु पश्चेन्द्रियवदेव । लेश्याद्वारे- भावलेश्यामङ्गीकृत्य कृष्णादिकासु तिसृष्वप्रशस्तलेश्यासु पूर्वप्रतिपन्नाः संभवन्ति, na vitare; 1 ka. 'retr| // 34 // For eso Po se Only Page #37 -------------------------------------------------------------------------- ________________ vizeSA0 // 235|| Jain Educationa Internation prazaste tu लेश्यात्रये पञ्चेन्द्रियवदेव । सम्यक्त्वद्वारे निश्चय व्यवहारनयाभ्यां विचारः । तत्र व्यवहारनयो मन्यते - मिथ्यादृष्टिरज्ञानी च सम्यक्त्व-ज्ञानयोः प्रतिपद्यमानको भवति, न तु सम्यक्त्व- ज्ञानसहितः । निश्चयनयस्तु ब्रूते - सम्यग्दृष्टिर्ज्ञानी च सम्यक्त्व-ज्ञाने प्रतिपद्यते, न तु मिथ्यादृष्टिः, अज्ञानी च । तथाचाऽऽह भाष्यकारः संम्मत्त-नाणरहियस्स नाणमुप्पज्जइत्ति ववहारो । नेच्छइयनओ भासइ उप्पज्जइ तेहिं सहिअस्स ॥414 ॥ पोतनयैव व्याख्याता ॥ 414 ॥ अत्र तावद् व्यवहारो निश्वयैस्य दूषणमाह हारमयं जायं न जायए भावओ कयघडो व्व । अहवा कयं पि कज्जइ कज्जौ निच्चं न य समत्ती ॥ 415 ॥ यदि हन्त ! 'सम्यग्दृष्टिर्ज्ञानी च सम्यक्त्व-ज्ञाने प्रतिपद्यते' इति त्वयाऽभ्युपगम्यते तर्हि जातमपि तत् सम्यक्त्वं ज्ञानं चाऽसौ पुनरप्युत्पादयतीति सामर्थ्यादापन्नम् । न च जातं विद्यमानं पुनरपि जायते - न केनाऽपि ततः क्रियत इत्यर्थः । कुतः, इत्याह- भावतो विद्यमानत्वात् पूर्वनिष्पन्नघटवत् । इत्येतद् व्यवहारनयमतम्, असत्कार्यवादित्वात् तस्य । प्रमाणयति चासौ - यद् विद्यमानं तद् न केनचित् क्रियते, यथा पूर्वनिष्पन्नो घटः, विद्यमाने च सम्यग्दृष्टेः सम्यक्त्व-ज्ञाने, अतो न तत्करणमुपपद्यते । अथ कृतमपि क्रियते, तर्हि क्रियतां नित्यमपि, इति क्रियाऽनुपरमप्रसङ्गः, न चैवं सत्येकस्याऽपि कदापि कार्यस्य परिसमाप्तिः । इति प्रस्तुतस्याऽऽभिनिबोधिकस्यापि प्रतिपत्त्यनवस्थेति ॥ 415 ॥ अपि च, यदि कृतमपि क्रियते, तदाऽन्येऽपि दोषाः । के 1, इत्याह " किरियफलं चि पुव्वमभूयं च दीसए होतं । दीसइ दीहो य जओ किरियाकालो घडाईणं ॥ 416 ॥ यदि 'कृतमपि क्रियते' इत्यभ्युपगम्यते, तर्हि घटादिकार्ये उत्पाद्ये क्रियायाश्चक्रभ्रमणादिकाया वैफल्यं निरर्थकता प्राप्नोति, कार्यस्य प्रागेव सत्त्वात् । किञ्च, अध्यक्षविरोधः सत्कार्यवादे, यतः पूर्वं मृत्पिण्डावस्थायामभूतमविद्यमानं, पश्चात्तु कुम्भकारादिव्यापारे 1 सम्यक्त्व-ज्ञानरहितस्य ज्ञानमुत्पद्यत इति व्यवहारः । नैश्वयिकनयो भाषते उत्पद्यते ताभ्यां सहितस्य ॥ 414 ॥ 2 अव्त्र्न्निक्या। 3 क. 'यदू' / 4 व्यवहारमतं जातं न जायते भावतः कृतघट इव । अथवा कृतमपि क्रियते क्रियतां नित्यं न च समाप्तिः ॥ 415 ॥ 5 क्रियावैफल्यमेव पूर्वमभूतं च दृश्यते भवत् । दृश्यते दीर्घश्च यतः क्रियाकालो घटादीनाम् ॥ 416 ॥ 6क. ग. झ. ' याइवे' / For Personal and Private Use Only बृह्द्वाच्ः॥ ॥ 235॥ Page #38 -------------------------------------------------------------------------- ________________ विशेषा ॥ 236 ॥ घटादिकार्य भवज्जायमानं दृश्यते । अतः कथमुच्यते- 'सदुत्पद्यते' इति । यस्मिन्नेव समये प्रारभ्यते तस्मिन्नेव निष्पद्यते, अतो निष्पन्नमेव तत् क्रियते, क्रियाकाल-निष्ठाकालयोरभेदादिति चेत् । नैवम् । कुतः ?, इत्याह- 'दीसईत्यादि' दीर्घोऽसंख्येयसामयिको घटादीनामुत्पद्यमानानां क्रियाकालो लगन्नालोक्यते यस्मात् , ततो न यस्मिन्नेव समये घटादि प्रारभ्यते तस्मिन्नेव समये निष्पद्यते, मृदानयन-तस्पिण्डविधान-चक्रारोपण-शिवकादिविधानादिचिरकालेनैव तदुत्पत्तेरिति ॥ 416 ॥ भवतु दीर्घक्रियाकालः, कार्य त्वारम्भसमयेऽप्युपलभ्यते, इत्याह नारंभे च्चिय दीसइ न सिवादद्धाए, दीसइ तदंते । इय न सवणाइकाले नाणं जुत्तं तदंतम्मि ॥ 41 ॥ यदि क्रियाप्रथमसमय एव कार्य निष्पद्यत तदा तत् तत्रैवोपलभ्येत । न चाऽऽरम्भसमय एव तद् दृश्यते, नापि शिवकाधद्धा। यां शिवक-स्थास-कोश-कुशूलादिकाले । क तर्हि दृश्यते , इत्याह- दृश्यते घटादि कार्य तस्य दीर्घक्रियाकालस्याऽन्तः परिसमाप्तिस्तदन्तस्तस्मिन्निति । तस्मात् क्रियाकालपर्यन्त एव तस्य सत्त्वं युज्यते, न तु पूर्वम् , अनुपलभ्यमानत्वात् । यस्मादेवम् , इत्यतो न गुरुसंनिधाने सिद्धान्तश्रवण-चिन्तने-हनादिक्रियाकाले ज्ञानमाभिनिबोधिकं युक्तम् । किन्तु तस्य श्रवणादिक्रियाकालस्याऽन्तस्तदन्तस्तस्मिन्नेव तद् युक्तम् , तत्रैवोपलभ्यमानत्वादिति प्र्स्तुतोप्योग्ः। तदेवं न क्रियाकाले कार्यमस्ति, अनुपलभ्यमानत्वात् । किन्तु तन्निष्ठाकाल एव तदस्ति, तत्रैवोपलभ्यमानत्वात् । ततो न प्रतिपद्यमानं प्रतिपन्न कार्य, क्रियाकाल एव तस्य प्रतिपद्यमानत्वात् , निष्ठाकाल एव च प्रतिपन्नत्वात् , क्रियाकाल-निष्ठाकालयोश्चाऽत्यन्तं भेदात् । तस्माद् मिथ्यादृष्टिः, अज्ञानी च सम्यक्त्व-ज्ञाने प्रतिपद्यते, न सम्यग्दृष्टिः, ज्ञानी च ॥ इति व्यवहारनयः । / 417 ॥ अत्र निश्चयनयः प्रतिविधानमाह*निच्छइओ नाऽजायं जाय अभावत्तओ खपुष्पं व । अह च अजायं जायै, जायौ तो खरविसाणं पि॥418॥ निश्चये भवो नैश्चयिको नयः प्राह-यथा 'जातं न जायते, कृतघटवत्' इति भवताऽसत्कार्यवादिनाऽभिधीयते, तथा वयमपि सत्कायेवादिनो ब्रूमः-नाऽजातं जायते, "अचोऽचि" इतीकारलोपः, नाऽविद्यमानमुत्पद्यत इति प्रतिज्ञा, अभावत्वात्- अविद्यमानत्वादिति हेतुः, खपुष्पवदिति दृष्टान्तः । अयमपि विपर्ययबोधामाह- अथाऽजातमपि जायते, जायतां ततः खरविषाणमपि, अभावाविशेषादिति ॥ 418 ॥ ॥ 236 / / नारम्भ एव दृश्यते न शिवाद्यद्धायां, दृश्यते तदन्ते । इति न श्रवणादिकाले ज्ञान युक्तं तदन्तः ॥ 417 ॥ 2 क. घ. छ. 'नी'| 3 घ. छ. 'अथ नि । 4 नैश्चयिको नाजातं जायतेऽभावत्वात् खपुष्पमिव । अथ चाऽजातं जायते, जायतां ततः खरविषाणमपि ॥ 18 ॥ बासस na For Post ery Page #39 -------------------------------------------------------------------------- ________________ vizeSA0 // 237 // Jain Educationa International api ca, 'nicca किरियाइदोसा नणु तुल्ला, असइ कट्टतरगा वा । पुव्वमभूयं च न ते दीसइ किं खरविसाणं पि ॥ 219 ॥ ननु नित्यकरणादयः सत्कार्यवादे ये दोषाः प्रदत्ताः, तेऽसति कार्येऽसत्कार्यवादेऽपीत्यर्थः, तुल्याः समानाः, तथाहि - अत्रापि शक्यते वक्तुम् - यद्यसत् क्रियते, तर्हि क्रियतां नित्यमेव, असत्त्वाविशेषात् न चैवमेकस्याऽपि कार्यस्य निष्पत्तिर्युज्यतेः खरविषाणकल्पे सेर् कार्ये मुत्पाद्ये क्रियावैफल्यमित्यादि । किं तुल्या एवाऽसति कार्येऽमी दोषाः 1, न, इत्याह- कष्टतरा वा दुष्परिहार्यतरा वा, सोहि कार्यस्य नापि पर्यायविशेषेण करणं संभवत्यपि, लोकेऽपि सतामाकाशादीनां पर्यायविशेषाऽऽधानापेक्षया करणस्य रूढत्वात् । तथाच तत्र वक्तारः समुपलभ्यन्ते- 'आकाशं कुरु, पृष्ठं कुरु, पादौ कुरु' इत्यादि। खरविषाणकल्पे त्वसति कार्ये न केनाऽपि प्रकारेण करणं संभवति । ततः कष्टतरास्तत्राऽमी दोषा इति भावः । यदुक्तम्- 'पुण्वमभूयं च दीसए होतं' इति, तत्राह - 'पुब्वमित्यादि' उत्पत्तेः पूर्व च यद्यभूतं सर्वथाऽविद्यमानं कार्यमुत्पद्यत इतीष्यते, तर्हि ते तव मतेन किं खरविषाणमपि पूर्वमभूतं पश्चादुत्पद्यमानं न दृश्यते, प्रागसत्त्वाविशेषात् 1 इति ॥ 419 ॥ यदुक्तम्- "दीसइ दीहो य जओ किरियाकालो' इति । तत्राह पइइसम उप्पण्णाणं परोप्परविलक्खणाण सुबहूणं । दीहो किरियाकालो जै दसी किं च कुंभस्स ॥ 420 ॥ समयं समयं प्रत्युत्पन्नानां परस्परविलक्षणानां सुबहूनामसंख्येयानां 'मृत्खनन- संहरण-पिटक - रासभपृष्ठारोपणा-'वतारणाष्म्भः सेचन-परिमर्दन-पिण्डविधान-भ्रमण चक्रारोपण-शिवक-स्थास कोश- कुशूलादिकार्याणाम्' इति शेषः, यदि दीर्घो द्राघीयान् क्रियाकालो दृश्यते, तर्हि किमत्र हन्त ! कुम्भस्य घटस्याऽऽयातम् । इदमुक्तं भवति प्रतिसमयं भिन्ना एव क्रियाः, भिन्नान्येव च मृत्पिण्डशिवकादीनि कार्याणि, घटस्तु चरमैकक्रियाक्षणमात्रभाव्येव । ततश्च प्रतिसमयभिन्नानामनेककार्याणां यदि दीर्घः क्रियाकालो भवति, तर्हि चरमैकक्रियाक्षणमात्र भाविनि घटे दीर्घक्रियाकालप्रेरणं परस्याऽज्ञतामेव सूचयतीति । / 420 / / यदुक्तम्- 'नारंभे च्चिय दीसइ' इत्यादि । तत्राह 1 नित्यक्रियादिदोषा ननु तुल्याः, असति कष्टतरका (रा) वा पूर्वमभूतं च न तव दृश्यते किं खरविषाणमपि ? ॥ 419 ॥ 2 असत्कार्यवादे । 3 गाथा 416 / 4 प्रतिसमयोत्पन्नानां परस्परविलक्षणानां सुबहूनाम् । दीर्घः क्रियाकालो यदि दृश्यते किं ca kumbhasya ? // 420 // For Personal and Private Use Only 5 गाथा 417 / बृहद्वृत्तिः । ॥ 237 ॥ Page #40 -------------------------------------------------------------------------- ________________ विशेषा. ॥ 238 ॥ अण्णारंभे अण्णं कह दीसइ, जह घडो पडारंभे ? / सिवकादओ न घडओ किह दीसइ सो तदहाए ? ॥ 421 ॥ इह 'नारंभे च्चिय दीसई' इत्यत्र भवतोऽयमभिप्रायो यदुत-मृच्चक्र-चीवर-कुम्भकारादिसामग्याः प्रथमेऽपि प्रवृत्तिसमये घटः कि नोपलभ्यते ?, अनुपलम्भाचाऽयमसंस्तत्र पश्चादुत्पद्यते । एतच्चायुक्तमेव, यतो न प्रथमे प्रारम्भसमये घटः प्रारब्धः, किन्तु चक्रमस्तकमृत्पिण्डारोपणादीन्येवाऽऽरब्धानि । अन्यारम्भे चाऽन्यत् कथं दृश्यते ? न दृश्यत एवेत्यर्थः, यथा पटारम्भे घटः । यदुक्तम्- 'ने सिवादद्धाए' इतिः तत्राह- "सिवकादओ इत्यादि ' शिवकादिकाले घटो न दृश्यत इत्युक्तम् , तदेतद् युक्तमेव, यतो शिवकादयो घटो न भवन्ति । अतो यत एव शिवकादिकालोऽसौ, अत एव तददायां तत्काले कथमसौ घटो दृश्यताम् ?, अन्यारम्भकालेऽन्यस्य दर्शनानुपपवेरिति ॥ 421 ॥ यदुक्तम्- 'दीसइ तदंते' तत्राह अन्ति च्चिय आरहो जै दीसइ तम्मि चेव को दोसो ? / अकयं व संपइ गए किह कीरै, किह व एस्म्मि॥422॥ अन्त्य एव क्रियाक्षण आरब्धो घटो यदि तस्मिन्नेव दृश्यते, तर्हि को दोषः - न कश्चिदित्यर्थः । अतः किमुच्यते- 'यतोऽन्त्यसमय एवोपलभ्यते, नाऽन्यत्र, ततोऽयं पूर्वस्मिन्नेव क्रियत इति । स हि पूर्व प्रथमादिक्रियाक्षणेषु नारब्धः, न च दृश्यते, अन्त्ये तु क्रियाक्षणे प्रारब्धः, दृश्यते च । स च तस्मिन् क्रियासमये क्रियमाणः कृत एव, समयस्य निरंशत्वात् । यच्च कृतं तत् सदेव । ततः सदेव क्रियते नासत् , यच्च सत् तदुपलभ्यत एवेति स्थितम् । अथ यस्मिन् समये क्रियमाणं तस्मिन्नेव कृतं नेष्यते, तत्राह- 'अकयं वेत्यादि' अकृतं वा संपतिसमये क्रियमाणसमये यदीष्यते, तर्हि तद्गतेऽतीते समये कथं क्रियतां, तस्य विनष्टत्वेनाऽसत्त्वात् । / कथं वा एष्यति भविष्यत्यनन्तरागामिनि समये क्रियताम् , त्स्याऽप्य्नुत्प्न्न्त्वेनाऽस्त्त्वादेव्। अथ व्यवहारवादी ब्रूयात्-क्रियासमयः सर्वोऽपि क्रियमाणकालः । तत्र च क्रियमाणं वस्तु नास्त्येव । उपरतायां तु क्रियायां योऽनन्तरसमयः स कृतकालः, तत्रैव कार्यनिष्पत्तेः । अतः कृतमेव कृतमुच्यते, न क्रियमाणमिति । साध्वेतत, किन्त्विदं प्रष्टव्योऽसि-किं भवतः क्रियया कार्य क्रियते, अक्रियया वा! / यदि क्रियया, तर्हि कथमियमन्यत्र, कार्य त्वन्यत्रेति । न हि 'खदिरे च्छेदनक्रिया, , अन्यारम्भेऽन्यत् कर्थ रश्यते यथा घटः पटारम्भे । शिवकादयो न घटका कर्थ दृश्यते स तदवायाम् ? ॥ 421 ॥ 2 गाथा 417 ॥ 3 क, 'पि । 4 अन्त्य एवाऽऽरब्धो यदिश्यते तस्मिन्नेव, को दोषः । अकृतं वा संप्रति गते कथं क्रियते, कथं वैष्यति ॥ 422 ॥ 5 ष. छ. 'त्त्ः'| MAPN ARA 238 // For som e Use Only Page #41 -------------------------------------------------------------------------- ________________ विशेषा बृहद्वा पलाशे तु तत्कार्यभूतश्छेदः' इत्युच्यमानं शोभा बिभर्ति । किञ्च, क्रियाकाले कार्य न भवति, पश्चातु भवति, इत्यनेनैतदापद्यते यदुत- क्रियेव हतका सर्वाऽनर्थमूलमेषा, कार्यस्योत्पित्सोर्विघ्नहेतुत्वात् , यावद् ह्येषा प्रवर्तते तावद् वराकं कार्य नोत्पद्यते, अतः प्रत्युताऽसौ तस्य विघ्नभूतैव, ततस्त्वदभिप्रायेण विपर्यस्ततयैव प्रेक्षावन्त एतां प्रारभन्त इति । क्रियैव कार्य करोति, केवलं तद्विरामे ॥ 239 ॥ तद् निष्पद्यत इति चेत् । तर्हि हन्त ! कस्तयाऽस्य विरोधः, येन तत्कुर्वत्या अप्यस्यास्तत्कालमतिवाह्य पश्चाद् निष्पद्यते, न पुनस्तत्कालेऽपि । क्रियोपरमेऽपि च जायमानं कार्य तदनारम्भेऽपि कस्माद् न भवति, क्रियाऽनारम्भ-तदुपरमयोरर्थतोऽभिन्नत्वात् ! इति । अथाऽक्रिययेति द्वितीयः पक्षः, तर्हि हिमवद्-मेरु-समुद्रादिवद् घटादयोऽप्यकृतका एव प्राप्ताः, तद्वत् तेषामपि कारणभूतक्रियामन्तरेणैव प्रवृत्ते, तपः-स्वाध्यायादिक्रियाविधानं च मोक्षादीन् प्रति साध्वादीनामनर्थकमेव स्यात् , क्रियामन्तरेणैव स्र्व्कार्योत्प्तेः। अतस्तूष्णीभावमास्थाय निष्परिस्पन्दनानि निराकुलानि तिष्ठन्तु त्रीण्यपि भुवनानि, क्रियार्म्भ्विर्हेन्नाऽप्य्हिका-'ऽमुस्स्मिक्स्म्स्त्स्मीहित्सिद्धेः। न चैवम् । तस्मात् क्रियैव कार्यस्य की, तत्काले एवं च तद् भवति, न पुन्स्त्दुप्र्मे। अतः क्रियमाणमेव कृतमिति स्थितम् ॥ 422 / / आह-ननु यदि क्रियासमयेऽपि कार्य भवति, तर्हि तत् तत्र कस्माद् न दृश्यते । / दृश्यत एवेति चेत् । नन्वहमपि किमिति तद् न पश्यामि ?, इत्याशङ्कयाह पैइसमयकजकोडीनिरैविक्खो घडगयाहिलासो सि । पैसमयकजकालं थूलमै ! घडम्मि लाएसि ॥ 423 ॥ इह यद् यस्मिन् समये प्रारभ्यते, तत् तत्र निष्पद्यते दृश्यते च, केवलं स्थूला सूक्ष्मेक्षिकाबहिर्भूतत्वाद् बादरदर्शिनी मतिर्यस्य तत्संबोधनं हे स्थूलमते ! त्वं घटे लगयसि । किम् ?, इत्याह- प्रतिसमयोत्पन्नानां कार्यकोटीनां कालः प्रतिसमयकार्यकालस्तं सर्व। मपि 'घटस्यैवाऽयं समस्तोऽपि मृत्पिण्डविधान-चक्रभ्रमणादिक उत्पत्तिकालः' इत्येवमेकस्मिन्नेव घटे संबन्धयसीत्यर्थः । कथंभूतः सन् ?, ER इत्याह- प्रतिसमयोत्पद्यमानासु मृत्पिण्ड-शिवक-स्थास-कोशादिकासु, सिद्धक्केबलिप्रभृवीनां ज्ञानजननादिकासु च कार्यकोटिषु निर्पेक्स्स्ः। कुतः पुनरेतत् , इत्याह- यतो घटगताभिलाषोऽसि त्वं, घटोऽस्यां मृद्-दण्ड-चक्र-चीवरादिसामग्रचामुत्पत्स्यत उत्पत्स्यत इत्येवं केवलघटाभिलापयुक्तत्वाद् भवत इत्यर्थः । इदमुक्तं भवति-प्रतिसमयमपरा-'पराण्येव शिवकादीनि कार्याण्युत्पद्यन्ते, दृश्यन्ते च, तानि च तथो 15.छ. 'ततः स्था'| 2 घ.छ. 'वत' / 3 प्रतिसमयकार्यकोटिनिरपेक्षो घटगताभिलाषोऽसि । प्रतिसमयकार्यकालं स्थूलमते ! घटे लगवासि ॥ 423 ॥ 4 घ. छ. 'रवेक्खो' / ॥ 239 ॥ ICICICISMENTS Page #42 -------------------------------------------------------------------------- ________________ विशेषा0 बृहदा ॥ 24 ॥ त्पद्यमानानि त्वं नावबुध्यसे, घटोत्पत्तिनिमित्तभूतवेयं सर्वाऽपि मृत्-चक्र-चीवरादिसामग्री, इत्येवं केवलघटाभिलापयुक्तत्वात् , ततस्तन्निरपेक्ष एव स्थूलमतितया सर्वमपि तत्कालं घटे लगयास । ततश्च प्राक्तनक्रियाक्षणेष्वनुत्पन्नत्वाद् घटमदृष्दैवं ब्रूषे- 'क्रियाकाले घटलक्षणं कार्यमहं न पश्यामि । इदं तु नावगच्छसि यदुत-चरमक्रियाक्षण एव घटः प्रारभ्यते, प्राक्तनक्रियाकाले तु शिवकादय एवारभ्यन्ते, अन्यारम्भे चाऽन्यद् न दृश्यत एवेति ॥ 423 ॥ व्यवहारवादी पाह को चरिमसमयनियमो पढमे चिय तो न कीरए कजं । नाकारणं ति कजं तं चेवं तम्मि से समए ॥ 42 ॥ प्रथमसमयादारभ्य यद्यपरापराणि कार्याण्यारभ्यन्ते, तर्हि कोऽयं चरमसमयनियमः, येन विवक्षित कार्य प्रथमसमय एव न क्रियते, अकरणे च ततस्तत् तत्र न दृश्यते ?- नन्वाद्यकार्यवद् विवक्षितमपि तत्रैव क्रियतां, दृश्यतां चेति भावः । अत्र निश्चयः प्रत्यु। त्तरमाह- नाकारणं क्वचित् कार्यमुत्पद्यते, नित्यं सद-सत्त्वप्रसङ्गात् । न च तत् कारणं 'से' तस्य विवक्षितकार्यस्य तदन्त्यसमये । एवास्ति, न प्रथमादिसमयेषु, अतो न तेषूत्पद्यते, नापि दृश्यत इति ॥ 424 / / ____तदेवं 'क्रियाकाल एव कार्य भवति, न पुनस्तदुपरमे' इत्युक्तम् । अथैवं नेष्यते, तर्हि प्रस्तुतमाभिनिबोधिकज्ञानमेवाऽधिकत्योच्यते उप्पाए वि न नाणं जै तो सो कस्स होइ उप्पाओ ? / तम्मि य जै अण्णाणं तो नाणं कम्मि कालम्मि ? ॥ 425 ॥ उत्पादनमुत्पादः कार्यस्योत्पत्तिहेतुभूतः क्रियाविशेषस्तत्रापि यदि मतिज्ञानं नेष्यते भवता- क्रियमाणावस्थायामपि यदि कार्य । त्वया नाभ्युपगम्यत इति भावः, तर्हि उत्पद्यमानस्याऽसत्चात् स कस्योत्पादो भवेत् ? इति कथ्यताम् । न ह्यविद्यमानस्य खरविषाणस्येवोत्पादो युक्त्ः। यदि च तस्मिन्नुत्पादकालेऽप्यज्ञानम् , तर्हि ज्ञानं कस्मिन् काले भविष्यति ? इति निवेद्यताम् । उत्पादोपरम इति चेत् । न कथमन्यत्रोत्पादः, अन्यत्र तूत्पन्नमिति ? / उत्पादोपरमे च भवत् कार्यमुत्पादात् प्रागपि कस्माद् न भवति, अविशेषात् ? इत्याद्युक्तमेवेति ॥ 425 ॥ 1 gh.'तू-ची'| 2.कश्चरमसमयनियमः प्रथम एव ततो न क्रियते कार्यम् । नाकारणमिति कार्य तञ्चैवं तस्मिंस्तस्य समये ॥ 42 ॥ 3 उत्पादेऽपि न ज्ञानं यदि ततः स कस्य भवस्युत्पादः । तस्मिंश्च यद्यज्ञानं ततो ज्ञानं कस्मिन् काले 1 ॥ 425 ॥ ॥ 240 // For Donald v s Only Page #43 -------------------------------------------------------------------------- ________________ vizeSA0 // 241 // Jain Educationa Internal yaduktam- 'Iya na सवणाइकाले नाणं' इति तत्राह -- को व सवणाइकालो उप्पाओ जम्मि होज्ज से नाणं । नाणं च तदुप्पाओ य दो वि चरिमम्मि समयम्मि ॥ 426 ॥ बृहद्वृत्तिः । वाशब्द शब्दार्थे । कथ श्रवणादिकालो व्यवहारवादिन् ! भवतोऽभिप्रेतः, यत्र ज्ञानं निषेधयसि 1 / हन्त ! त्वया मतिज्ञानस्योत्पाद समय एव श्रवणादिकालोऽवगन्तव्यः, यत्र 'से' तस्य शिष्यस्य मतिज्ञानं भवेत्, नाऽपरः । अथाऽऽदित आरभ्य गुरुसंनिधाने धर्मश्रवणादय एव मतिज्ञानस्योत्पादकालः, नापरोऽवगम्यत इति चेत् । नैवम्, इत्याह- 'नाणमित्यादि ' ज्ञानं च मतिज्ञानलक्षणं, तदुत्पादश्च तस्योत्पत्तिहेतुभूतः क्रियालक्षणः, एतौ द्वावपि धर्मश्रवणादिक्रियासमयराशेश्वरमसमय एव भवतः, न प्रथमादिसमयेषु, तेष्वपरापराणामेव धर्मावबोधादिकार्याणामुत्पत्तेः । न च तद्बोधादिमात्रादपि सम्यग्ज्ञानोत्पत्तिर्युज्यते, अभव्येष्वपि तत्सद्भावात् । तस्माद् विशिष्ट एव कस्मिंश्चिद् धर्मश्रवणादीनां चरमसमये मतिज्ञानं, तदुत्पादयः अतो युक्तमुक्तम्- 'जुत्तं तदंतम्मि' इति, अस्माभिरपि क्रियाकालस्याऽन्तसमय एवं तस्येष्यमाणत्वात् । तस्माद् न सर्वेषु धर्मश्रवणादिक्रियासमयेषु मतिज्ञानम्, नापि सर्वेषामपि तेषामुपरमे, किन्त्येकस्मिंस्तच्चरमसमये तदारभ्यते, निष्पद्यते च । अतः क्रियमाणमेव कृतम् । यदि कृतमपि क्रियते निश्वयवादिन् !, तर्हि पुनः पुनरपि क्रियतां कृतत्वाविशेषात्, अतः करणानवस्थेति चेत् । नैवम्, क्रियाकाल-निष्ठाकालयोरभेदात् । यदि हि तदुत्पादयित्री क्रिया मारब्धा सती उत्तरसमयेष्वपि प्राप्येत, तदा स्यात्पुनरपि तत्करणम्, एतच्च नास्ति, यतोऽसौ तदुत्पादयित्री क्रिया न पूर्व, नाप्युत्तरत्रांस्ति, किन्तु तस्मिन्नेव चरमसमये प्रारभ्यते, निष्ठांच याति, इति कुतः पुनरपि कार्यकरणम् 1, अतो न तत्करणानवस्थेति । तस्मात् 'ईय न सवणाइकाले नाणं' इत्यनेन यदि सर्वेष्वपि धर्मश्रवणादिसमयेषु मतिज्ञानं निषिध्यते, तदा सिद्धसाध्यता । अथ चरमक्रियासमयेऽपि तद् निवार्यते, तदयुक्तम्, तत्र तस्य प्रसाधितत्वादिति । तस्मिंश्च धर्मश्रवणादिक्रियाचरमसमये सम्यक्त्वं ज्ञानं च प्रतिपद्यमानं प्रतिपन्नमेवेति । अतः सम्यग्दृष्टिर्ज्ञानी च सम्यक्त्व-ज्ञाने प्रतिपद्यते । इति निश्चयनयमततात्पर्यम् । व्यवहारनयस्तु ब्रूते - तस्मिंश्वरमसमये सम्यक्त्व- ज्ञानयोरद्याप्यसौ प्रतिपद्यमानकः, प्रतिपद्यमानं चाप्रतिपन्नमेव । अतो मिथ्यादृष्टिः, अज्ञानी च सम्यक्त्व - ज्ञाने प्रतिपद्यते । उत्तरत्र क्रियानिष्ठासमये तु सम्यक्त्व-ज्ञाने युगपदेव लभते । अतः प्रस्तुते सम्य 31 1 गाथा 417 / 2 को वा श्रवणादिकाल उत्पादो यस्मिन् भवेत् तस्य ज्ञानम् । ज्ञानं च तदुत्पादश्च द्वावपि चरमे समये ॥ 426 ॥ 3 क.ग. 'गन्तव्य i' / 4 घ. छ. 'याक्ष' / 5 क.ग. 'त्रापि ki' / For Personal and Private Use Only // 249 // Page #44 -------------------------------------------------------------------------- ________________ विशेषा. ॥ 242 ॥ क्त्वद्वारे एतन्मतेन सम्यग्दृष्टिराभिनिबोधिकस्य पूर्वप्रतिपन्न एव भवति, न तु प्रतिपद्यमानकः, सम्यक्त्व-ज्ञानयोर्युगपल्लाभात् , तत्काले च क्रियाया अभावात् , तदभावे च प्रतिपद्यमानकत्वायोगादिति । निश्चयनयमतेन तु सम्यग्दृष्टेराभिनिवोधिकस्य पूर्वपतिपन्नः, प्रतिपद्यमानकश्च लभ्यते, क्रियायाः कार्यनिष्ठायाच युगपद्भावस्य समर्थितत्वात् । इत्यलमतिविस्तरेण ॥ इति gaathaatryodshkaarthH|| ज्ञानद्वारे- मति-श्रुता-'वधि-मनःपर्याय-केवलभेदात् पञ्चधा ज्ञानम् । व्यवहारनयमतेन मति-श्रुता-'वधि-मनःपर्यायज्ञानिन आभिनिबोधिकस्य पूर्वप्रतिपन्ना भवन्ति, न तु प्रतिपद्यमानकाः, ज्ञानिनो मतिज्ञानप्रतिपत्त्ययोगस्यैतन्मतेन प्रागुक्तत्वात् । केवलिनां तूभयाभावः, तेषां क्षायोपशमिकज्ञानातीतत्वात् । मत्यज्ञान-श्रुताज्ञान-विभङ्गज्ञानवन्तस्तु प्रतिपद्यमानकाः कदाचिद् भवन्ति, युक्तेर्दर्शितत्वात् , न तु प्रतिपन्नाः । निश्चयनयमतेने तु मति-श्रुता 'वधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानका अपि भजनीयाः, ज्ञानिनो ज्ञानप्रतिपत्तेः समर्थितत्वात् । मनःपर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव भवन्ति, न तु प्रतिपद्यमानकाः, पूर्वसम्यक्त्वलाभकाले प्रतिपन्नमतिज्ञानस्यैव पश्चादन्त्यावस्थायां मनःपर्यायज्ञानसद्भावात् । केवलिनां तूभयाभावः । एवं मत्याद्यज्ञानवतामप्युभयाभाव एव, ज्ञानिन एव ज्ञानप्रतिपत्तेः । दर्शनद्वारे- चक्षु-रचक्षु-रवधि-केवलदर्शनभेदाद् दर्शनं चतुर्धा । अत्राऽऽद्यदर्शनत्रये लब्धिमङ्गीकृत्य पूर्वप्रतिपन्ना नियमतः प्राप्यन्ते, प्रतिपद्यमानकास्तु भजनीयाः, तदुपयोगं त्वाश्रित्य पूर्वप्रतिपन्ना एव, न तु प्रतिपद्यमानकाः, मतिज्ञानस्य लब्धित्वात्, लब्ध्युत्पत्तेश्च दर्शनोपयोगे निषिद्धत्वात् "सव्वाओ वि लद्धीओ सागरोवउत्तस्स उववज्जति" इति वचनादिति । केवलदनिनां तूभ्याभाव्ः। संयतद्वारे--- संयतादय आभिनिवोधिकस्य पूर्वपतिपन्ना नियमाल्लभ्यन्ते, प्रतिपद्यमाना अपि भजनया प्राप्यन्ते । ननु सम्यक्त्वलाभावस्थायामेव मतिज्ञानस्य प्रतिपन्नत्वात् संयतः कथं प्रतिपद्यमानकोऽवाप्यते । सत्यम्, किन्तु योऽतिविशुद्धिवशात् सम्यक्त्वं, चारित्रं च युगपत् प्रतिपद्यते, स तस्यामवस्थायां प्रतिपद्यमानस्य संयमस्य प्रतिपन्नत्वात् संयतो मतेः प्रतिपद्यमानको भवतिः उक्तं चाऽऽवश्यकचूर्णी- "नस्थि चरितं सम्मत्तविहूर्ण दसणं तु भयणिज्ज" / भजनामेवाह-- "सम्मत्त-चरित्ताई जुगवं, पुव्वं च स्म्म्त्त्ण्"| उपयोगद्वारे- उपयोगो द्विधा- पञ्च ज्ञानानि, त्रीणि चाऽज्ञानानि साकारोपयोगः; चत्वारि दर्शनानि अनाकारोपयोगः । तत्र साकारोपयोगे पूर्वप्रतिपन्ना नियमात् सन्ति, प्रतिपद्यमानकास्तु भजनीयाः । अनाकारोपयोगे तु प्रतिपन्ना एव, न तु प्रतिपद्यमानकाः, SHere ॥ 242 ॥ 1 ka.ga. 'na पूर्वप्र' / 2 क.ग. 'न म' / 3 घ.छ. 'वः म' क. 'व एव म' / 4 सर्वा अपि लब्धय: साकारोपयुक्तस्योपपद्यन्ते । 5 क.ग. 'यश्चाभि' / 6 नास्ति चारित्रं सम्यक्त्वविहीनं, दर्शनं तु भजनीयम् । 7 सम्यक्त्व-चारित्रे युगपत्, पूर्व च सम्यक्त्वम् । HORSee For Personal and Private Use Only Page #45 -------------------------------------------------------------------------- ________________ विशेषा0 बृहद्वृत्तिः । ॥ 24 ॥ BBS अनाकारोपयोगे लब्ध्युत्पत्तेः प्रतिपिद्धत्वादिति । आहारकद्वारे- आहारकाः साकारोपयोगवत् । अनाहारकास्त्वपान्तरालगतौ प्रतिपन्नाः संभवन्ति, प्रतिपद्यमानकास्तु न भवन्त्येव । / 426 ॥ भाषकद्वारे भाष्यकार एवाह भासासलडिओ लभै भासमाणो अभासमाणो वा । पुव्वपडिवन्नओ वा उभयं पि अलद्धिए न्त्थि॥427॥ भाषालब्ध्या सह वर्तत इति भाषासलब्धिकः- भाषालब्धिमांश्चेद् भवतीत्यर्थः, तदा भाषमाणोऽभाषमाणो वा लभते प्रतिपद्यते कश्चिद् मतिज्ञानम् , पूर्वप्रतिपन्नो वा भवति-भाषालब्धियुक्तो मनुष्यादिर्जात्यपेक्षया पूर्वप्रतिपन्नो नियमाल्लभते, प्रतिपद्यमानकोऽपि भजनयेति तात्पर्यम् । अलब्धिके भाषालब्धिशून्ये पुनरुभयमपि नास्ति, स टेकेन्द्रिय एव, तस्य च मागुक्तवदुभयाभाव एवेत्यर्थः ॥ इति गाथार्थ्ः॥ परीत्तद्वारे-परीताः प्रत्येकशरीरिणः, परीत्तीकृतसंसारा वा स्तोकावशेषभवा इत्यर्थः । एत उभयेऽपि पूर्वप्रतिपन्ना नियमालभ्यन्ते, प्रतिपद्यमानकास्तु भजनीयाः । अपरीत्तास्तु साधारणशरीरिणः, अपार्धपुद्गलपरावर्तादप्युपरिवर्तिसंसारा वा; मिथ्यादृष्टित्वा। दुभयेऽप्युभयविकलाः । पर्याप्तद्वारे- षट्पर्याप्तिभिः पर्याप्ताः परीत्तवद् वाच्याः । तदपर्याप्तास्तु प्रतिपन्ना एव, न वितरे । सूक्ष्मद्वारे-सूक्ष्मा उभयविकलाः । बादरास्तु पर्याप्तकवद् वाच्याः । संज्ञिद्वारे-दीर्घकालिकोपदेशेन संज्ञिनो गृह्यन्ते, ते च बादरवद् भाव्नीयाः। असंज्ञिनस्त्वपर्याप्तवदिति । भवद्वारे- भवासद्धिकाः संज्ञिवत् । अभवसिद्धिकास्तूभयशून्याः । चरमद्वारे-चरमो भवो भविष्यति येषां तेऽभेदोपचाराच्चरमा भव्यवत् । अचरमास्त्वभव्यवदिति । तदेवं कृता गत्यादिद्वारेषु भाष्ये वृत्तौ च सत्पदनरूपणता ॥ 427 ॥ अथ dravyapramANamAha"kimihAbhiNibohiyanANijIvadavvapamANamigasamae / पडिवजेजंतु नवा पडिवज्जे जहन्नौ एगो ॥ 428 ॥ खेत्तपलिओवमासंखभाग उक्कोसओ पवज्जेज्जा । पुव्वपवन्ना दोसु वि पलियासंखेज्जईभागो ॥ 429 ॥ किमिहाऽस्मिल्लोके आभिनिवोधिकज्ञानपरिणामापन्नजीवद्रव्याणां प्रमाणमेकस्मिन् विवक्षितसमये ? / एवं शिष्येण पृष्टे स 1 भाषासलब्धिको लभते भाषमाणोऽभाषमाणो वा । पूर्वप्रतिपन्नको वोभयमप्यलब्धिके नास्ति ॥ 427 ॥ 2 घ. छ. 'पासल' / 3 क. ग. 'प्त्क्द्वा'| 5 किमिहाऽऽभिनिबोधिकज्ञानिजीवद्रव्यप्रमाणमेकसमये । प्रतिपद्यरंस्तु नवा प्रतिपद्यते जघन्यत एकः ॥ 428 ॥ क्षेत्रपल्योपमासंख्यभाग उत्कृष्टतः प्रपद्येत । पूर्वप्रतिपना दूयोरपि पल्यासंख्येयभागः ॥ 429 ॥ 243 ॥ Page #46 -------------------------------------------------------------------------- ________________ BAR HIRO त्याह-प्रतिपद्येरन् , नवेति । इदमुक्तं भवति- यदि प्रतिपद्यमानकानां प्रमाणं पृच्छसि, तदा प्रतिपद्यमानकास्तस्य विवक्षितसमये । विशेषा0 pA0 प्राप्यन्ते नवा । तत्र प्रतिपद्यमानमाप्तिपक्षे जघन्यत एकः प्रतिपद्येत, उत्कृष्टतस्तु सर्वलोके क्षेत्रपल्योपमासंख्येयभागः प्रतिपद्येत । अथ ॥ 24aa पूर्वप्रतिपन्नानां तेषां प्रमाणमिच्छसि ज्ञातुं, तर्हि पूर्वप्रतिपन्ना द्वयोरपि पक्षयोर्जघन्यो-स्कृष्टलक्षणयोः क्षेत्रपल्योपमासंख्येयभागप्रदेश 4 राशिप्रमाणाः प्राप्यन्ते, केवलं जघन्यपदादुत्कृष्ट विशेषाधिकम् ॥ इति गाथाद्वयार्थः ॥ 428 / / 429 // __ अथ क्षेत्रद्वारमधिकृत्याह 'खेत्तं हवेज चोदसभागा सत्तोवरिं, अहे पंच । इलिआगईए विग्गहगयस्स गमणेऽहवाऽऽगमणे ॥ 430 ॥ नानाजीवानपेक्ष्य सर्वेऽप्याभिनिवोधिकज्ञानिनः पिण्डिता लोकासंख्येयभागमेव व्याप्नुवन्ति । एकजीवस्य तु क्षेत्रं भवेत् कियत् ?, इत्याह- सप्त चतुर्दशभागाः- चतुर्दशभागीकृतस्य लोकस्य सप्त भागाः सप्त रज्जव इत्यर्थः, उपरि ऊर्ध्वमिलिकागत्या विग्रहगतस्य निरन्तराऽपान्तरालस्पर्शिनोऽनुत्तरविमानेषु गमने, तत आगमने वा । अधस्त्वनयैव गत्या षष्ठनरकपृथ्वीगमने, आगमने वा । पञ्च चतुर्दशभागाः पञ्च रज्जवः प्राप्यन्ते । इदमुक्तं भवति- यदात्राभिनिबोधिकज्ञानी mRtvelikAgatyA'nuttarasureqhtpadyate, तेभ्यो वात्र मनुष्यो जायते, तदाऽस्य जीवप्रदेशो दण्डसप्तरज्जुप्रमाणे क्षेत्रे भवति, अधस्त्वनयैव गत्या पष्ठनरकपृथिव्यां गच्छतः, तत आगच्छतो वा पञ्चरज्जुपमाणक्षेत्रेऽसौ लभ्यत इति । विराधितसम्यक्त्वो हि षष्ठपृथ्वीं यावद् गृहीतेनापि सम्यक्त्वेन सैद्धान्तिकमतेन कश्चिदुत्पद्यते, कार्मग्रन्धिकमतेन तु वैमानिकदेवेभ्योऽन्यत्र तिर्यङ्, मनुष्यो वा तेनैव क्षायोपशमिकसम्यक्त्वेनोत्पद्यते, न गृहीतेन सप्तमपृथिव्यां पुनरुभयमतेनाऽपि वान्तेनैव तेनोपजायते ॥ 430 ॥ ____ आह-भवत्वेवम् , किन्तु यः सप्तमपृथिव्या गृहीतसम्यक्त्वोत्राऽऽगच्छति, तस्याऽधः षट् चतुर्दशभागाः किमिति न लभ्यन्ते ?, इत्याह आगमणं पि निसिद्धं चरिमाउ एइ जं तिरिक्खेसु । सुर-नारगा य सम्मदिट्ठी जयंति मणुएसु ॥ 431 ॥ चरमायाः सप्तमपृथिव्या न केवलं गमनं, अपि त्वागमनमपि गृहीतसम्यक्त्वस्याऽऽगमे निषिद्धं, यतस्तस्या उद्धृत्य सर्वोऽप्ये H ॥ 244 ॥ 1 क्षेत्रं भवेच्चतुर्दशभागाः सप्तोपरि, अधः पञ्च । इलिकागत्या विग्रहगतस्य गमनेऽथवाऽऽगमने ॥ 30 ॥ 2 घ.छ. 'वे चो'| 3 p.ch.'प्राप्नु'| 4 आगमनमपि निषिवं चरमादेति यत् तियक्षु । सुर-नारकाश्च सम्यग्दृष्टयो यद् यान्ति मनुजेषु ॥ 31 ॥ For Personal and Private Use Only Page #47 -------------------------------------------------------------------------- ________________ त्यागच्छति तिर्यक्ष्वेव न मनुष्येषु "सत्तममहिनेरइया तेऊ-वाऊ-अण तरुवट्टा, ने य पावे माणुस्सं" इतिवचनादिति । सुर-नारकाच विशेषा सम्यक्त्वसहिता यस्माद् मनुष्येष्वेवाऽऽयान्ति, अतः सामर्थ्यात् तिर्यग्गतिगामिनः सप्तमपृथ्वीनारका मिथ्यात्वसहिता एवाऽऽगच्छन्ति ॥ इति गाथाद्वयार्थः ॥ 431 ॥ ॥ 245 // अथ स्पर्शनाद्वारम् - तत्र क्षेत्र-स्पर्शनयोर्विशेषदिधीर्षया पाह अवगाहणाइरित्तं पि फुसइ बाहिं जहा 'णुणोऽभिहियं । एगपएसं खेत्तं सत्तपएसा य से फुसणा ॥ 432 ॥ ___ इह यत्रावगाढस्तत् क्षेत्रमुच्यते, यत्त्ववगाहनातो बहिरप्यतिरिक्त क्षेत्रं स्पृशनि सा स्पर्शनाऽभिधीयते, इति क्षेत्र-sparzanayorviER शेषः, यथा परमाणोः, आगमे यत्रैकस्मिन् प्रदेशेऽवगाढः, तदेकप्रदेश क्षेत्रमभिहितम् , सप्तपदेशा तु 'से' तस्य स्पर्शना प्रोक्ता, यत्रैकमिन् प्रदेशेऽवगाढस्तं, अन्यांश्च षड्दिक्संबन्धिनः षट् नभःप्रदेशान् परमाणुः स्पृशतीति कृत्वेति ॥ 432 ॥ प्रकारान्तरेणाऽपि क्षेत्र-स्पर्शनयोर्भेदमाह__ अहवा जत्थोगाढो त खेत्तं, विग्गहे मया फुसणा । खेत्तं च देहमेत्तं संचरओ होइ से फुसणा ॥ 433 ॥ पाठसिद्धैव ॥ 433 ॥ अथ नानाजीवानधिकृत्य क्षेत्र-स्पर्शने माह होत असंखेज्जगुणा नाणाजीवाण खेत्त्फुस्न्नाओ। एकस्याऽऽभिनिवोधिकज्ञानिजीवस्य ये क्षेत्र-स्पर्शने, ताभ्यां सकाशाद् नानाभिनिबोधिकर्जावानां याः क्षेत्र स्पर्श नास्ता असंख्येयगुणाः, नानाभिनिवोधिकजीवानां सर्वेषामसंख्येयत्वादिति भाव्ः॥ कालद्वारमधिकृत्याह , सप्तममहानरविका तेजो-वायु-अनन्ततरुवर्तिनः, न च प्राप्नुयुर्मानुष्यम् । 1 घ. छ, 'न वि पा'| 3 अवगाहनातिरिक्तमपि स्पृशति बहिर्यघाउणोरभिहितम् । एकप्रदेश क्षेत्रं सप्तमदेशा च तस्य स्पर्शना ॥ 432 ॥ 4 अथवा यत्रावगाढस्तर क्षेत्रं, विग्रहे मता स्पर्शना । क्षेत्रं च देहमानं संचरतो भवति तस्य स्पर्शनी ॥ 433 ॥ 5 भवन्त्यसंख्येयगुणा नानाजीवानां क्षेत्रस्पर्शनाः । ॥ 245॥ Page #48 -------------------------------------------------------------------------- ________________ बृह्द्वात्तिः। विशेषा0 ॥ 246 ॥ PRIOR समादायकसररररर ऐगरस अणेगाण व उवओगतोमुहेत्ताओ ॥ 434 ॥ द्विधा मतिज्ञानस्य कालश्चिन्तनीयः- उपयोगतः, लब्धितश्च । तत्रैकजीवस्य तदुपयोगो जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव भवति, परत उपयोगान्तरगमनादिति । सर्वलोकवर्तिनामनेकाभिनिबोधिकजीवानामपीदमेवोपयोगकालमान, केवलमिदमन्तर्मुहूर्तमपि बृहत्तरमबसेयम् ॥ 434 ॥ लब्धिमङ्गीकृत्य कालमानमाह लैडी वि जहन्नेणं एगस्सेवं परा इमा होइ । अह सागरोवमाइं छावडिं सातिरेगाइं ॥ 435 ॥ आभिनिबोधिकज्ञानलब्धिरपि तदावरणक्षयोपशमरूपावाप्तसम्यक्त्वस्यैकजीवस्य जघन्यत एवमिति-एवमेवाऽन्तर्मुहूर्तमेवेत्यर्थः, परतो मिथ्यात्वगमनात् , केवलावाप्तेर्वा । परा तूत्कृष्टा तल्लब्धिरकजीवस्येयमनन्तरवक्ष्यमाणा भवति । अथ सैवोच्यते- सातिरेका|णि पद्पष्टिसागरोपमानि ॥ 435 ॥ कथं पुनरेतानि भवन्ति ?, नानाजीवानां च kiyA~llabdhikAlaH ?, इत्याह दो वारे विजयाईसु गयरस तिन्नच्चुए अहव ताइं । ऐरेगं नरभावियं, नाणाजीवाण सम्बद्धं ॥ 436 ॥ इह कश्चित् साधुर्मत्यादिज्ञानान्वितो देशोनां पूर्वकोटी यावत् प्रव्रज्यां परिपाल्य विजय-वैजयन्त-जयन्ता-'पराजितविमानानामन्यतरविमाने उत्कृष्टं त्रयस्त्रिंशत्सागरोपमलक्षणदेवायुरनुभूय पुनरप्रतिपतितमत्यादिज्ञान एव मनुजेषूत्पन्नो देशोनां पूर्वकोटी प्रव्रज्या विधाय तदैव विजयादित्कृष्टमायुः संप्राप्य पुनरप्रतिपतितमत्यादिज्ञान एव मनुष्यो भूत्वा पूर्वकोटी जीवित्वा सिद्धयतीति । एवं विजयादिषु वारद्वयं गतस्यः अथवाऽच्युतदेवलोके द्वाविंशतिसागरोपमस्थितिकेषु देवेषु त्रीन् वारान् गतस्य तानि षट्पष्टिसागरोपमानि अधिकानि भवन्ति । अधिकं चेह नरभवसंबन्धि देशोनं पूर्वकोटित्रयं चतुष्टयं वा द्रष्टव्यम् । नानाजीवानां तु सर्वादं सर्वकालं मतिज्ञानस्य स्थितिः॥ इति गाथापञ्चकार्थः ॥ 436 ॥ , एकस्यानेकानां वोपयोगोऽन्तर्मुहूर्तम् ॥ 435 ॥ 2 क. ग. 'हुत्तमित्तो u' / 3 लब्धिरपि जघन्यनकस्यैवं परेयं भवति । अथ सागरोपमानि षट्पष्टिः सातिरेकानि ॥ 35 ॥ द्वौ वारी विजयादिषु गतस्य श्रीनच्युतेऽथवा तानि । अतिरिक्तं नरभविक, नानाजीवानां सर्वाद्धम् ॥ 136 ॥ ila 246 // For besond ere Only www.janelibrary.org Page #49 -------------------------------------------------------------------------- ________________ विशेषा बृहदत्तिः । ॥ 247 ॥ SERIODOOOKS अथाऽन्तरद्वारमाश्रित्याह ऐगस्स जहन्नेणं अंतरमन्तोमुहुत्तमुक्कोसं । पोग्गलपरिअट्टद्धं देसूणं दोसबहुलस्स ॥ 437 / / इह कश्चिज्जीवः सम्यक्त्वसहितं मतिज्ञानमवाप्य प्रतिपत्य चान्तर्मुहूर्त मिथ्यात्वे स्थित्वा यदि पुनरपि सम्यक्त्वसहितं तदेव प्रामोति, तदेतद् मतिज्ञानस्य जघन्यमन्तर्मुहूर्तमन्तरं प्राप्तिविरहकालरूपं भवति । आशातनादिदोपबहुलस्य तु जीवस्य सम्यक्त्वात् प्रतिपतितस्य देशोनपुद्गलपरावर्तार्धरूपमुत्कृष्टमन्तरं भवति, एतावता कालेन पुनरपि सम्यक्त्वा-'ऽभिनिवाधिकलाभात् । इत्येकजीवस्योक्तमन्तरम् ॥ 437 ॥ अथ नानाजीवानां तदभिधित्सुः, भागद्वारं च विभणिपुराह जैमसुन्नं तेहिं तओ नाणाजीवाणमन्तरं नत्थि । मैनाणी सेसाणं जीवाणमणन्तभागम्मि ॥ 438 ॥ यद् यस्मात् तैराभिनिबोधिकज्ञानिभिरशून्यं सर्वदैव नारकादिगतिचतुष्टयान्वितं त्रिभुवनमिदम्, ततस्तस्माद् नानाजीवानाश्रित्य नास्ति मतिज्ञानस्याऽन्तरकालः । तथा, मतिज्ञानिनः शेषज्ञानवतां जीवानामनन्ततमे भागे वर्तन्ते, शेषज्ञानिनो हि केवलिसहितत्वादनन्ताः, आभिनिवोधिकज्ञानिनस्तु सर्वलोकेऽप्यसंख्याता एवेति भावः ॥ इति गाथाद्वयार्थः ॥ 438 ॥ अथ भावद्वारम् , अल्प-बहुत्वद्वारं चाभिधित्सुराह भावे खओवसमिए मैनाणं नत्थि सेसभावेसु । थोवा मैनाणविऊ सेसा जीवा अणंतगुणा । / 439 ॥ मतिज्ञानावरणे हि कर्मण्युदीणे क्षीणे, अनुदीर्णे तूपशान्ते मतिज्ञानमुपजायते, अतः क्षायोपशमिक एव भावे तद् वर्तते, न तु शेषेष्वौदायिक-क्षायिकादिभावेष्विति । मतिज्ञानेन विदन्तीति मतिज्ञानविदः स्तोकाः, शेषज्ञानयुक्तास्तु सिद्ध केवल्यादयो जीवा अनन्तगुणा इति । / 439 ॥ एवमपि तावदल्प-बहुत्वं भवति, केवलमिहैवमुच्यमाने भागा-'ल्पबहुत्वदारयोरर्थतः परमार्थतो न कश्चिद् विशेषो भेदो दर्शितो भवति । तेन तस्यैवाभिनिबोधिकस्य पूर्वप्रतिपन्न-प्रतिपद्यमानकानाश्रित्याऽल्प-बहुत्वं वक्तुमुचितम् , पौनरुक्त्याभावादिति । एतदेवाह 1 एकस्य जघन्येनाऽन्तरमन्तर्मुहूर्तमुत्कृष्टम् । पुद्गलपरावधि देशोनं दोषबहुलस्य ॥ 430 ॥ 2 gha.cha. 'riyahaddhate deN| 3 pa.cha. यदा पु' / / यदशून्यं तैस्ततो नानाजीवानामन्तरं नास्ति । मतिज्ञानिनः शेषाणां जीवानामनन्तभागे ॥ 438 / 5 भावे क्षायोपशामिके मतिज्ञानं नास्ति शेषभावेषु । स्तोका मतिज्ञानविदः शेषा जीवा अनन्तगुणाः ॥ 439 ॥ ॥247|| Jain Educatoria internate For Personal and Private Use Only HOM sanelbrary.org Page #50 -------------------------------------------------------------------------- ________________ Rare विशेषा0 ॥ 248 ॥ 'नेहत्थओ विसेसो भाग-प्पबहूण तेण तस्सेव । पडिवज्जमाण-पडिवनगाणमप्पा-बहुं जुत्तं ॥ 440 ॥ गताथैव । / 440 ॥ वृहद्वत्तिः । अथ यदेव युक्तं तदेवाहथोवा पवज्जमाणा असंखगुणिया पवनयजहण्णा । उक्कोसप्नु य पवन्ना होति विसेसाहिया तत्तो ॥ 44 ॥ आभिनिबोधिकस्य "जहन्नेणं एको वा, दो वा, तिन्नि वा; उक्कोसेणं असंखेजा" इत्येवं प्रतिपद्यमानकाः प्रोच्यन्ते ते सर्वस्तोकाः । तेभ्यो जघन्यपदवर्तिनः पूर्वप्रतिपन्नास्तेऽसंख्यातगुणाः, चिरकालसंकलितत्वात् , प्रतिपद्यमानकानां तु विवक्षितकसमयमात्रभावादिति । उत्कृष्टपदवर्तिनस्तु पूर्वप्रतिपन्नास्तेभ्योऽपि विशेषाधिका इति ॥ 441 ॥ प्रकारान्तरमप्यल्प-बहुत्वे दर्शयति अहवा मैनाणीणं सेसयनाणीहिं नाणरहिएहिं । कज्जं सहोभएहि य अहवा गच्चाइभेएण ॥ 442 ॥ अथवा मतिज्ञानिनां शेषज्ञानिभिः सहाल्प-बहुत्वं प्रथमं वाच्यम् , यथा- 'मैनाणी सेसाणं जीवाणमणतभागम्मि' इति । ततो द्वितीयस्थाने 'नाणरहिएहि' इति, ज्ञानानि- व्याख्यानादिह मतिज्ञानादन्यानि गृह्यन्ते, तै रहिता वियुक्ताः पूर्वप्रतिपन्न-प्रतिपद्यमानकमतिज्ञानिन एव केवला इत्यर्थः, तैः सहितं मतिज्ञानिनामल्प-बहुत्वं स्वस्थान एव वक्तव्यम्, यथा 'थोवा पवजमाणा असंखगुणिया पवनयजहण्णा' इत्यादि । ततस्तृतीयस्थाने उभयैः शेषज्ञानिभिश्च समुदितैः सहाऽल्प-बहुत्वं तेषां कर्तव्यं, तद्यथा- 'सबथोवा मणपज्जवनाणी, ओहिनाणी असंखेज्जगुणा, मैनाणी सुयनाणी य दोवि सटाणे तुल्ला मज्झिल्लेहितो विसेसाहिया, केवलनाणी अणतगुणा' / एवं पूर्वप्रतिपन्न-प्रतिपद्यमानकविभागेनाऽप्यल्प-बहुत्वमिह स्वधियाऽभ्यूह्यमिति । अथवा गत्यादिभेदेन तत् कार्यम् , यथा-सर्वस्तोका मतिज्ञानिनो मनुष्याः, नारका असंख्यातगुणाः, ततस्तियश्चः, ततो देवा इति । एवं संभवतः सर्वत्र वाच्यमिति ॥ 442 ॥ नेहार्थतो विशेषो भागाप-बहोस्तेन तस्यैव । प्रतिपद्यमानक-प्रतिपनकानामल्पबहु (स्व) युक्तम् ॥ 440 ॥ 2 स्तोकाः प्रपद्यमाना असंख्यगुणिताः प्रपन्नकजघन्याः । उत्कृष्टतश्च प्रपन्ना भवन्ति विशेषाधिकारततः ॥ 441 ॥ 3 जघन्येनको वा, द्वी वा, अयो वा; उत्कृस्स्त्त्तोऽस्ण्ख्येयाः। 4 अथवा मतिज्ञानिना शेषज्ञानिभिज्ञानरहितैः । कार्य सहोभयैश्वाधवा गत्यादिभेदेन ॥ 442 ॥ 5 प.छ. 'व्क्त्व्य्म्। FO ॥ 248 ॥ 6 गाथा 438 / 7 गाथा 441 / 8 सर्वस्तोका मनःपयर्वज्ञानिनः, अवधिज्ञानिनो'-संख्येयगुणाः, मतिज्ञानिनः श्रुतज्ञानिनश्च द्वावपि स्वस्थाने तुल्या मध्यमाभ्यां vishessaadhikaaH,केव्ल्ज्ञ्यानिनोऽन्न्त्गुन्नाः। 9 घ.छ. 'विकल्पना' / For Personal and Private Use Only Page #51 -------------------------------------------------------------------------- ________________ अथोपसंहरन्नाहविशेषा लइक्खण-विहाण-विसया-णुओगदारेहिं वणिया बुद्धी । तयणंतरमुद्दिई सुयनाणमओ परूविरस ॥ 443 ॥ लक्षणमाभिनिवोधिकशब्दव्युत्पत्तिः, विधानं भेदोऽवग्रहादिः, विषयो द्रव्यक्षेत्रादिः, अनुयोगद्वाराणि सत्पदप्ररूपणतादीनि, INR एतैः सर्वैरपि यथोक्तक्रमेणाभिनिवोधिकज्ञानलक्षणा वर्णिता व्याख्याता बुद्धिः । ततस्तदनन्तरोद्दिष्टं श्रुतज्ञानं प्ररूपयिष्ये ॥ इति गाथापञ्चकार्थः ॥ 443 ॥ ॥ तदेवमाभिनिबोधिकज्ञानं समाप्तमिति ॥ अथ श्रुतज्ञानमारभ्यते । अत्र चान्तरे 'आभिणियोहियनाणे अहावीसं' इत्यादिगाथा नियुक्ती दृश्यते, तां च सुगमां, उक्तार्थी वा मन्यमानोऽतिक्रम्य विहितसंबन्धामेवातनगाथामाह पैत्तेयमक्खराइं अक्खरसंजोग जत्तिया लोए । एवैया सुयनाणे पयडीओ होंति नायव्वा ॥ 444 ॥ एकमेकं प्रति प्रत्येकमक्षराण्यकारादर्दान्यनेकदानि, यथा- अकारः सानुनासिकः, निरनुनासिकश्चः पुनरे कैकस्त्रिधा- इस्वः, दीर्घः, प्लुतश्चेतिः पुनरेकैकत्रिविधः- उदात्तः, अनुदात्तः, स्वरितश्चेति । एवमकारोऽष्टादशभेदः । एवमिकारादिष्वपि यथासंभवं भेदजालमभिधानीयमिति । तथा, अक्षराणां संयोगा अक्षरसंयोगा द्यादयो यावन्तो लोके, यथा- घटः, पट इत्यादि, व्याघ्रः, स्त्रीत्यादि । एवमेतेऽनन्ताः संयोगाः, तत्राप्येकैकः ख्प्र्यायापेक्स्स्याऽन्न्त्प्र्याय्ः। अत एतावत्यः श्रुतज्ञाने प्रकृतयो भेदा ज्ञ्यात्व्याः॥ इति नियुक्तिगाथार्थः ॥ 444 ॥ अथ भाष्यम् सैंजुत्ता-संजुत्ताण ताणमेकक्खराइसंजोगा । होंति अणंता तत्थ वि एक्केकोऽणंतपज्जाओ ॥ 445 ॥ एकमक्षरमादिर्येषां यादीनां तान्येकाक्षरादीनि तेषां संयोगा एकाक्षरादिसंयोगास्तेऽनन्ता भवन्ति । केषां ये एकाक्षरादिसं , लक्षण-विधान-विषया-'नुयोगद्वारणिता बुद्धिः । तदनन्तरमुद्दिष्ट श्रुतज्ञानमतः प्रस्पयिष्ये ॥ 443 ॥ 2 aabhinibodhikjnyaane'ssttaaviNshtiH| 3 नियुक्ती गाथा 16 / 4 प्रत्येकमक्षराणि अक्षरसंयोगा यावन्तो लोके । एतावत्यः श्रुतज्ञाने प्रकृतयो भवन्ति ज्ञातव्याः ॥ 444 ॥ 5 संयुक्ता संयुक्तानां तेषामेकाक्षरादिसंयोगाः । भवन्त्यनन्तास्तत्राप्येकैकोऽनन्तपर्यायः ॥ 445 ॥ S ॥ 249 // ainles For Personal and eve ry Page #52 -------------------------------------------------------------------------- ________________ विशेषा ॥ 250 ॥ योगाः ?, इत्याह- तेषामकार-ककाराद्यक्षराणाम् । कथंभूतानाम् ?, इत्याह- संयुक्ता-'संयुक्तानाम् । तत्र संयुक्तकाक्षरसंयोगो यथाऽब्धिमाप्त इत्यादि । असंयुक्तकाक्षरसंयोगो यथा- घटः, पट इत्यादि । एते चाक्षरसंयोगा अनन्ताः । एकैकश्च संयोगः ख-परपर्यायैः पूर्वाभिहितन्यायेनाऽनन्तपर्याय इति ॥ 445 ॥ अत्र परमतमाशङ्कयोत्तरमाह संखिजक्खरजोगा होंति अणंता कहं, जमभिधेयं । पंचत्थिकायगोयरमन्नोन्नविलक्खणमणंतं ॥ 446 ॥ संख्येयानि च तान्यकाराद्यक्षराणि च संख्येयाक्षराणि तेषां योगाः संयोगाः कथमनन्ता भवन्ति ?-- न घटन्त एवेति भाव्ः। अत्रोत्तरमाह- यद् यस्मात् संख्येयानामप्यक्षराणामभिधेयमनन्तम् । कथंभूतम् ?, इत्याह- अन्योन्यविलक्षणं परस्परविसदृशम् । किविषयम् ?, इत्याह-पश्चास्तिकायगोचरं पश्चास्तिकायगतस्कन्ध-देश-प्रदेश-परमाणु इयणुकादिकम् । अभिधेयानन्त्याच्चाभिधानस्याऽप्यानन्त्यमवसेयमिति । / 446 ॥ एतदेव भावयति अणुओ पएसवुड्ढीए भिन्नरूवाइं धुवमणंताई । जं कमसो दव्वाइंतुई हवंति भिन्नाभिहान्नाइण्॥ 447 ॥ इह यस्मादणुतः परमाणुतः भारभ्य क्रमशः प्रदेशया पुद्गलास्तिकायेऽपि ध्रुवं सर्वदैवाऽनन्तानि भिन्नरूपाणि द्रव्याणि प्राप्यन्ते, भिन्नाभिधानानि चैतानि, यथा- परमाणुः,यणुका, त्र्यणुका, चतुरणुको यावदनन्तप्रदशिक इति । प्रत्येकं चानेकाभिधानान्येतानि, तद्यथा- अणुः, परमाणुः, निरंशः, निर्भेदः, निरवयवः, निष्पदेशः, अप्रदेश इत्यादि तथा, द्वयणुकः, द्विपदेशिकः, द्विभेदः, द्वयवयव इत्यादि सर्वद्रव्य-सर्वपर्यायेवायोजनीयम् । / 447 ॥ यस्माच्चैवमभिधेयमनन्तं विसदृशरूपं भिन्नाभिधानं च; तस्मात् किम् ?, इत्याह तेणाभिहाणमाणं अभिधेयाणंतपज्जवसमाणं । जं च सुयम्मि वि भणियं अणंतगम-पज्जयं सुत्तं ॥ 448 ॥ 1 संख्येयाक्षरयोगा भवन्त्यनन्ताः कथं, यदभिधेयम् । पञ्चास्तिकायगोचरमन्योन्यविलक्षणमनन्तम् ॥ 446 / / 2 क.ख.ग. णि ते' / 3 घ.छ. 'गाः । 4 अणुतः प्रदेशवृद्ध्या भिन्नरूपाणि भुवमनन्तानि । यत् क्रमशो द्रव्याणीह भवन्ति भिन्नाभिधानानि ॥ 447 ॥ 5क. 'तः प्रा'| 6 तेनाभिधानमानमभिधेयानन्तपर्यवसमानम् । यच्च श्रुतेऽपि भणितमनन्तगम-पर्ययं सूत्रम् ॥ 458 ॥ 250 ॥ For Personal and Private Use Only Page #53 -------------------------------------------------------------------------- ________________ PERICA yato'bhidheyamananta, भिन्नरूपं, भिन्नाभिधान; तेन कारणेनाऽक्षरसंयोगरूपाणामभिधानानां यत् संख्यारूपं मानं परिमाणं विशेषा0 तदपि भवति । कियत् ?, इत्याह- अभिधेयगताऽनन्तपर्यायराशितुल्यं यत्परिमाणमभिधेयं तत्परिमाणमभिधानमपि भवतीत्यर्थः, अभिधेयभेदेनाऽभिधानस्याऽपि भेदात् । न हि येनैव रूपेण घटादिशब्देऽकारादिवर्णाः संयुक्तास्तेनैव रूपेण पटादिशब्देऽपि, अभिधे॥25॥ यैकत्वप्रसङ्गात् , एकरूपशब्दाभिधेयत्वात् , घट-तत्स्वरूपवदिति । अतोऽभिधेयानन्त्यादभिधानानन्त्यमिति । यद् यतः sUtre'pyabhihitamBH "अणंता गमा अणंतपज्जवा" इति । अतः स्थितमेतत्- "संजुत्ता-संजुत्ताणं' इत्यादि ॥ इति गाथाचतुष्टयार्थः ॥ 448 ॥ यत एवमनन्ताः श्रुतज्ञानप्रकृतयो भवन्ति, ataH___ कत्तो मे वण्णेउं सत्ती सुयनाणसव्वपयडीओ ? / चोदसविहनिक्खेवं सुयनाणे आवि वोच्छामि ॥ 449 ॥ कुतो मे शक्तिः सामर्थ्यम् ?, नास्त्येवेत्यर्थः । किं कर्तुं ?, वर्णयितुम् । काः?, श्रुतज्ञानसर्वप्रकृतीः सर्वांस्तद्भेदान् । ततश्चतुर्दशविधश्चासौ निक्षेपश्च चतुर्दशविधनिक्षेपो न्यासस्तं वक्ष्यामि भणिष्यामि, श्रुतज्ञाने श्रुतविषयं, चशब्दात् श्रुताज्ञानविषयं च, आपशब्दादुभ-8 यविषयं च । तत्र श्रुतज्ञाने सम्यक्श्रुते, श्रुताज्ञाने असंज्ञि-मिथ्याश्रुते, उभयश्रुते दर्शनपरिग्रहविशेषादक्षरा-'नक्षरादिश्रुते ॥ इति नियुक्तिगाथार्थ्ः॥ 449 ॥ अथैतद्भाष्यम् पइयडि त्ति जो तदंसो हेऊ वा तस्स, तस्स मावो वा । ते याणंता सव्वे तओ न तीरंति वोत्तुं जे ॥ 45 ॥ इह प्रकृतिरिति किमुच्यते ?, इत्याह- यस्तदंशः श्रुतज्ञानांशस्तद्भेदोऽङ्गभविष्टादिरित्यर्थः । हेतुर्वा बाह्याऽऽभ्यन्तरभेदभिन्नो यः श्रुतज्ञानस्य स प्रकृतिः । तत्र बाह्यो हेतुः श्रुतज्ञानस्य पत्रंलिखिताक्षरादिः, आन्तरस्तु तद्धेतुः क्षयोपशमवैचित्र्यं, तस्य श्रुतस्य स्वभावो वैकेन्द्रियादीनां चतुर्दशपूर्वधरान्तानां जीवानां तारतम्येन भिन्नरूपः प्रकृतिः प्रोच्यते । एते चांशाः, हेतवः, स्वभावाश्चाऽनन्ताः सर्वेऽपि अत आयुषः परिमितत्वाद् वाचश्च क्रमवर्तित्वाद् न शक्यन्ते वक्तुम् । 'जे' इति निपातोऽलङ्कारार्थ इति ॥ 450 ॥ 15.छ. 'यतश्च सू' क.ख, 'यत् ततः' / 2 अनन्ता गमा अनन्तपर्यवाः । 3 गाथा 445 / कुतो मे वर्णयितुं शक्तिः श्रुतज्ञानसर्वप्रकृतीः । चतुर्दशविधनिक्षेपं श्रुतज्ञाने चापि वक्ष्यामि ॥ 449 ॥ 5 क. 'अत्रैत्'|' 6 प्रकृतिरिति यस्तदंशो हेतुर्वा तस्य, तस्य भावो वा । ते चानन्ताः सर्वे ततो न शक्यन्ते वक्तुम् ॥ 450 ॥ 7 स. 'न्ल्क्स्सिता'| NAHATMANASTEREMCHANNERALIATER // 25 // Page #54 -------------------------------------------------------------------------- ________________ षरे विशेषा0 बृहद्वृत्तिः । ॥ 252 ॥ एतदेव भावयति जावंतो वयणपहा सुयाणुसारेण केइ लब्भंति । ते सव्वे सुयनाणं ते याणंता मैविसेसा ॥ 451 ॥ इह यावन्तः केचन श्रुतानुसारेण संकेता. श्रुतग्रन्थानुसारेण लभ्यन्ते प्राप्यन्ते वचनस्य पन्थानो मार्गा मतिज्ञानाविशेषा इति तात्पर्यम् , ते सर्वेऽपि श्रुतज्ञानमिति । एवं 'ते' वि य मईविसेसे सुयनाणभंतरे जाण' इत्यादिमति-श्रुतभेदविचारे पूर्व प्रतिपादिताः, ते च श्रुतानुसारिणो मतिविशेषा अनन्ता इति । ननु यदि मतिविशेषाः कथं श्रुतज्ञानम् ?, इति तु न प्रेर्यम् , श्रुतानुसारिणो विशिटस्य मतिविशेषस्यैव श्रुतत्वात् । एतच्च पूर्व विस्तरेण समर्थितमेवेति ॥ 451 ॥ यदि नामाऽनन्ताः श्रुतभेदास्तथापि ते वक्तुं शक्यन्त एव, इत्याशङ्कयाह उकोससुयन्नाणी वि जाणमाणो वि ते भिलप्पे वि । न तरै सव्वे बोत्तुं न पहुप्पइ जेण कालो से ॥ 452 ॥ उत्कृष्टश्रुतज्ञानलब्धिसंपन्नोऽपि चतुर्दशपूर्वधरो जाननपि, आभिलप्यानपि तान् श्रुतज्ञानविशेषाननन्तान् सर्वानपि वक्तुं न शक्नोति । कुतः, इत्याह- येन कारणेन 'से' तस्योत्कृष्टश्रुतज्ञानिनो वदतः कालो न प्रभवति न पूर्यते, आयुषः परिमितत्वात् , वाचश्च क्रमवतित्वात् । यदा चोत्कृष्टः श्रुतधरोऽपि सर्वान् श्रुतभेदान् वक्तुं न शक्नोति, तदाऽन्यस्याऽस्मदादेः का वार्ता ? इति भावः । / 452 ॥ 'चोदसविहनिक्खेवं' इत्याद्युत्तरार्धं व्याचिख्यासुराह नाणम्मि सुए चोदसविहं चसद्देण तह य अन्नाणे । अविसद्देणुभयम्मि वि किंचि जहासंभवं वोच्छ ॥ 453॥ सम्यकश्रुतादौ श्रुतज्ञाने चतुर्दशविधं निक्षेपं चशब्देन श्रुताज्ञाने च मिथ्याश्रुतादौ, अपिशब्दादुभयरूपे च दर्शन-परिग्रहविशेपादक्षरी-'नक्षरादिश्रुते किंचिद् यथासंभवं निक्षेपं वक्ष्ये ॥ इति गाथाचतुष्टयार्थः ॥ 453 ॥ तमेव चतुर्दशविधं निक्षेपमाहाक्खर सपणी सम्म साईयं खलु सपजवसियं च । गमियं अंगपविटुं सत्त वि एए सपडिबक्खा ॥ 454 ॥ यावन्तो वचनपथाः श्रुतानुसारेण केऽपि लभ्यन्ते । ते सर्दे श्रुतज्ञानं ते चाऽनन्ता मतिविशेषाः ॥ 45 ॥ 2 गाथा 143 / 3 उत्कृष्टभुतज्ञान्यपि जानशपि तानभिलप्यानपि । न शक्नोति सर्वान् वक्तुं न प्रभवति येन कालस्तस्य ॥ 452 ॥ 4 गाथा 449 / 5 ज्ञाने श्रुते चतुर्दशविध चशब्देन तथा चाऽज्ञाने । अपिशब्देनोभयस्मिनपि किञ्चिद् यथासंभवं वक्ष्ये ॥ 453 ॥ 6 प.छ. 'रादि। 7 अक्षरं संजि सम्यक् सादिकं खलु सपर्यवसितं च । गमिकमश्पविष्टं सप्ताऽप्येते सप्रतिपक्षाः ॥ 454 ॥ 8 क.ग. 'तु' / ॥ 252 ॥ Page #55 -------------------------------------------------------------------------- ________________ विशेषा0 बृहद्वृत्तिः । ॥ 253 ॥ अक्षरादीनि सप्त द्वाराण्यनक्षरादिप्रतिपक्षसहितानि चतुर्दश भवन्ति ॥ ॥ 454 ॥ तत्रायद्वारं व्याचिख्यासुराह ने क्खरै अणुवओगे वि अक्खरं सो य चेयणाभावो । अविसुद्धनयाण मयं सुद्धनयाण क्खरं चेव ॥ 455 ॥ 'क्षर संचलने ' न क्षरति न चलति- अनुपयोगेऽपि न प्रच्यवत इत्यक्षरं, स च चेतनाभावो जीवस्य ज्ञानपरिणाम इत्यर्थः । एतच्च नैगमादीनामविशुद्धनयानां मतम् । शुद्धानां तु ऋजुमूत्रादीनां ज्ञानं क्षरमेव, न त्वक्षरमिति ॥ 455 / / कुतः', इत्याह उवओगे वि य नाणं सुद्धा इच्छंति जं न तम्बिरहे । उप्पाय-भंगुरा वा जं तेसिं सव्वपज्जाया ॥ 456 ॥ पद् यस्माच्छुद्धनया उपयोग एव सति ज्ञानमिच्छन्ति, नानुपयोगे, घटादेरपि ज्ञानवत्प्रसङ्गात् । अथवा, यद् यस्मात् तेषां शुद्धनयानां सर्वेऽपि मृदादिपर्याया घटादयो भावा उत्पाद-भङ्गुरा उत्पत्तिमन्तो विनश्वराश्चेत्यर्थः, न पुनः केचिद् नित्यत्वादक्षरा इति भावः । अतो ज्ञानमप्युत्पाद-भङ्गुरत्वेन क्षरमेवेति प्रकृतम् । अशुद्धनयानां तु सर्वभावानामप्यवस्थितत्वाज्ज्ञानमयक्षरमिति ॥ 456 ॥ एवं तावदभिलापहेतोर्विज्ञानस्याऽक्षरता, अनक्षरता चोक्ता, इदानीं साभिलापविज्ञानविषयभूतानामाभलाप्यार्थानामप्यक्षराऽनक्षरते नयविभागेनाह अभिलप्पा वि य अत्था सव्वे दव्वाट्टयाए जं निच्चा । पजायेणानिच्चा तेण खरा अक्खरा चेव ॥ 457 ॥ अभिलप्या अप्यर्था घट-व्योमादयः सर्वेऽपि द्रव्यास्तिकनयाभिप्रायेण नित्यत्वादक्षराः, पर्यायास्तिकनयाभिप्रायेण त्वनित्यत्वात् क्षरा एवेति ॥ 457 ॥ अथ परोऽतिव्याप्तिमुद्भावयन्नाह एव्ण् सव्वं चिय नाणमक्खरं जमविसेसियं सुत्ते । अविसुद्धनयमएणं को सुयनाणे पइविसेसो ? ॥ 458 ॥ न क्षरत्यनुपयोगेऽप्यक्षरं स च चेतनाभावः । अविशुद्धनयानां मतं, शुद्धनयानां क्षरमेव ॥ 455 ॥ 2 उपयोगेऽपि च ज्ञानं मुद्धा इच्छन्ति यद् न तहिरहे । उत्पाद-भङ्गुरा वा यत् तेषां सर्वपर्यायाः ॥ 456 ॥ 3 अभिलप्या भपि चार्थाः सर्वे च्यास्तिकेन येद् नित्याः । पर्यायेणाऽनित्यास्तेन क्षरा अक्षरा एवं ॥ 457 ॥ 4 एवं सर्वमेव ज्ञानमक्षरं यदविशेषितं सूत्रे । अविशुद्धनयमतेन कः श्रुतज्ञाने प्रतिविशेषः ॥ 458 ॥ ॥ 253 // Jain Education interna For Donald Use Only Page #56 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 254 ॥ SHRISTIBRAR यदि न क्षरतीत्यक्षरमुच्यते, एवं सति सर्वं पञ्चप्रकारमपि ज्ञानमविशुद्धनयमतेनाऽक्षरमेव, सर्वस्याऽपि ज्ञानस्य स्वरूपाविचलनात् । यतश्चाऽविशेषितं सूत्रेऽप्यभिहितमित्युषस्कारः, तद्यथा- "सव्वजीवाणं पि य णं अक्खरस्स अणंतभागो निच्चुग्घाडियओ" इति । तत्र ह्यक्षरशब्देनाऽविशेषितमेव ज्ञानमभिप्रेतम् , न पुनः श्रुतज्ञानमेव । अपरं च, सर्वेऽपि भावा अविशुद्धनयाभिप्रायेणाऽक्षरा एव, ततोत्र श्रुतज्ञाने का प्रतिविशेषः, येनोच्यते- 'अक्षरश्रुतम् , अनक्षरश्रुतम्' इति ? ॥ 458 ॥ अत्रोत्तरमाह जैइ विहुसव्वं चिय नाणमक्खरं तह विरूढिओ वन्नो । भण्णइ अक्खरमिहरा न खरै सव्वं स्भावाओ॥459॥ यद्यप्यविशुद्धनयाभिप्रायेण सर्वमपि ज्ञानमक्षरं, तथा सर्वेऽपि भावा अक्षरास्तथापि रूढिवशाद् वर्ण एवेहाऽक्षरं भण्यते, इतरथा तु यथा त्वं भणसि, तथैवाऽशुद्धनयमतेन सर्वमपि वस्तु स्वभावाद् न क्षरत्येवेति । इदमुक्तं भवति- यथा गच्छतीति गौः, पङ्के जातं पङ्कजं, इत्याद्यविशिष्टार्थप्रतिपादका अपि शब्दा रूढिवशाद् विशेष एव वर्तन्ते, तथानाप्यक्षरशब्दो वर्ण एव वर्तते । वर्णश्च श्रुतमेवेति, अतस्तदेवाक्षरा-'नक्षररूपमुच्यत इति । / 459 ॥ अथास्य श्रुतरूपस्य वर्णस्य निरुक्तमाह वइण्णिज्जइ जेणत्थो चित्तं वण्णेण वाऽहवा दव्वं । वणिजइ दाइज्जइ भण्णइ तेणक्खरं वण्णो ॥ 46 ॥ वर्ण्यते प्रकाश्यतेऽर्थोऽनेनेति वर्णोऽकार-ककारादिः । येन यथा किम् ?, इत्याह- 'चित्तं वण्णेण व त्ति' यथा चित्रं भित्त्याद्यालेख्यं वर्णेन कृष्ण-नीलादिवर्णकेन प्रकाश्यते । 'अहवा दवं वणिजईत्यादि' अथवा यथा द्रव्यं गवादिकं वर्णेन श्वेतादिगुणेन दयते, एवं येन द्रव्यं वर्ण्यते दयतेऽभिलप्यतेऽसौ वर्णोऽक्षरमुच्यत इति ॥ 46 ॥ वर्णश्च स्वर-व्यञ्जनभेदेन द्विधा भवति, अतः स्वर-व्यञ्जनशब्दयोरप्यर्थमाह अक्खरसरणेण सरा वंजणमवि वंजणेण atthss। atthe ya kharai na ya जेण खिजइ अक्खरं तेणं ॥ 461 ॥ राजपाका , सर्वजीवानामपि चाक्षरस्याऽनन्तभागो नित्योद्घात्तित्ः। 2 यद्यपि खलु सर्वमेव ज्ञानमक्षरं तथापि रूदितो वर्णः । भण्यतेऽक्षरमितरथा न क्षरति सर्व स्वभावात् ॥ 459 ॥ 3 वर्यते येनाऽर्थश्चित्रं वर्णेन वाऽथवा द्रव्यम् । वर्ण्यते, दयते भण्यते तेनाऽक्षरं वर्णः ॥ 460 ॥ 1 अक्षरस्वरणेन स्वरा ग्यजनमपि व्यञ्जनेनाऽर्थस्य । अर्थे च क्षरति न च येन श्रीयतेऽक्षरं tena ॥ 45 ॥ ॥ 254 // For Pesand Private Use Only Page #57 -------------------------------------------------------------------------- ________________ बृहदा विशेषा ॥ 255 ॥ 'स्वृ शब्दो-पतापयोः' अक्षराणां व्यञ्जनानां स्वरणेन संशब्दनन स्वरा अकारादयः प्रोच्यन्ते । अथवा, अक्षरस्य चैतन्यस्य स्वरणात् संशब्दनात् स्वराः, शब्दोच्चारणमन्तरेणाऽन्तर्विज्ञानस्य बोधुमशक्यत्वात्, शब्दे च स्वरसद्भावादिति । व्यञ्जनमपि कादिक- मुच्यते केन', इत्याह--व्यञ्जनेन व्यक्तीकरणेन प्रकटनेनार्थस्य । अक्षरशब्दः पूर्व ज्ञानवाचकत्वेन व्युत्पादितः, सांपतं वर्णवाचकत्वेन व्युत्पादयति- 'अत्थे य इत्यादि' अर्थान-- अभिधेयान् क्षरति संशब्दयतीति निरुक्तिविधिना र्थकारलोपादक्षरम् । अथवा, क्षीयत इति क्षरं, न क्षरमक्षरम्, अन्यान्यवर्णसंयोगेऽनन्तानर्थान् प्रतिपादयति, न च स्वयं क्षीयते येन, तेनाऽक्षरमिति भावः ॥ 461 ॥ संक्षेपण स्वरव्यञ्जनशब्दार्थो दर्शितः; अथ विशेषतस्तमुपदर्शयति सुद्धा वि सरंत सयं सारंति य बंजणाई जं तेणं । होंत सरा न कयाइ वि तेहिं विणा वंजणं सरै ॥ 462 ॥ वंजिज्जइ जेणत्थो घडो व्व दीवेण वंजणं तो तं । अत्थं पायेण सरा वंजंति न केवला जेणं ॥ 463 ॥ शुद्धाः केवला व्यञ्जनरहिता अप्यकारादयः स्वराः स्वयमेव स्वरन्ति शब्दयन्ति विष्णुप्रमुखं वस्तु, व्यञ्जनानि चैते संयुक्ताः सन्तः स्वरयन्ति उच्चारणयोग्यानि कुर्वन्ति यतः, तेन कारणेन स्वरा भवन्त्येते । न हि कापि तैः खरैविना व्यञ्जनस्य स्वरणमर्थप्रतिपादनं दृश्यते । नापि परगमने पिण्डीभूतानि व्यञ्जनानि स्वरैर्विनोच्चारयितुं शक्यन्ते, अतो व्यञ्जनस्वरणादप्येते स्वरा उच्यन्त इति भावः । व्यज्यते प्रकटीक्रियते प्रदीपेनेव घटादिरर्थोऽनेनेति कृत्वा व्यञ्जनमभिधीयते, व्यञ्जनसाहाय्यविरहिता यतः केवलाः स्वराः प्रायो न कदाचिद् बाह्यमर्थ व्यञ्जयन्ति, अपनीतव्यञ्जनं हि वाक्यं न विवक्षितार्थप्रतिपादनायाऽलं दृश्यते, यथा 'सम्यग्दर्शन-ज्ञान-चारित्राणि' इत्यत्र वाक्ये व्यञ्जनापगमे एते स्वराः समवतिष्ठन्ते- 'अ-a-a-a-a-आ-a-आ-i-आ-ई। न चैते विवक्षितमर्थ प्रतिपादयितुं समर्थाः । अकारे-कारादयः केवला अपि विष्णु-मन्मथादिकमर्थं प्रतिपादयन्तीति पायोग्रहणम् । ___ अत्राह- नन्वकारादयो विष्णुप्रभृतीनां संज्ञा एव । एवं च सति यथा केवलेन स्वरेण संज्ञा, तथा संकेतवशात् केवलेन व्यञ्जनेनाप्यसो भविष्यति, तत्कथं पूर्वगाथायामुक्तम्- 'न कयावि तेहिं विणा वंजणं सरै' इति ? | सत्यम् , तत्राऽयमभिप्राय:स्वरैः केवलैरपि काचित् कचित् संज्ञा दृश्यते, व्यञ्जनैस्तु सर्वथा तद्रहितैर्न काचित् संज्ञा वीक्ष्यत इति ॥ 462 ॥ 463 ॥ नामदारासमराह ॥ 255 ॥ 1 क.ख.ग. 'तो वि। 2 शुद्धा अपि स्वरन्ति स्वयं स्वरयन्ति च व्यञ्जनानि यत् तेन । भवन्ति स्वरा न कदाचिदपि तैर्विना व्यजनं स्वरति ॥ 462 ॥ - व्यज्यते येनार्थो घट इव दीपेन व्यञ्जनं ततस्तत् । अर्थ प्रायेण स्वरा व्यञ्जन्ति न केवला yena ॥ 463 ॥ 3 ke.kha.ga. 'va sr| Jan Educontent For Personal and Private Use Only www.jaineltrary.ary Page #58 -------------------------------------------------------------------------- ________________ बृहद्वतिः । S तदेवमक्षरं वर्ण इति पर्यायो सामान्यवर्णवाचकौ, स्वरो व्यञ्जनमित्येतौ तु प्रत्येक वर्णविशेषवाचकाविति । तत्र रूढिवादक्षरं विशेषा0 वर्ण इत्युक्तम् । तच त्रिविधं भवतीति दर्शयति-- ॥ 256 ॥ तं सण्णा-वंजण-लद्धिसण्णियं तिविहमक्खरं, तत्थ । सुबहुलिविभेयनिययं स्न्न्न्न्क्ख्र्म्क्ख्रागारो॥464॥ तदक्षरं त्रिविधं भवति, तद्यथा- संज्ञाक्षरं, व्यञ्जनाक्षरं, लब्ध्यक्षरं चेति । तत्र सुबहयो या एता अष्टादश लिपयः शास्त्रेषु Ko श्रूयन्ते, तद्यथा "हंसलिवी भयलिवी जक्खी तह रक्खसी य बोधब्बा । ur3I जवाण तुरुकी कीरी दविडी य सिंधवीया ॥ 1 ॥ मालविणी नडि नागरी लाडलिवी पारसी य बोधव्वा । तह अनिमित्ती य लिवी चाणकी मूलदेवी य ॥ 2 ॥ " तद्भेदनियतमेतद्भेदसंबद्धसंज्ञाक्षरमक्षराकाररूपं, तच्च लिपिभेदादेवाऽनेकप्रकारं, यथा कस्मिंश्चिल्लिपिविशेषेर्धचन्द्राकृतिष्टकारः, घेटाकृतिष्ठकार इत्यादि ॥ 464 ॥ अथ व्यञ्जनाक्षरमाह वजिज्जइ जेणत्यो घडो व्व दीवेण वंजणं तो तं । भण्णइ भासिज्जंतं सबकाराइ तत्कालं ॥ 465 ॥ व्यज्यतेऽनेनाऽर्थः प्रदीपेनेव घट इति, अतस्तद् व्यञ्जनं भण्यते, व्यञ्जनं च तदक्षरं च व्यञ्जनाक्षरं, तच्चेह सर्वमेव भाष्यमाणमकारादि हकारान्तम् । तस्या भाषायाः कालो यत्र तत् तत्कालं वेदितव्यं, भाष्यमाणः शब्दो व्यञ्जनाक्षरमिति हृदयम्, अर्थाभिव्यञ्जकत्वाच्छब्दस्येति ॥ 465 ॥ अथ लब्ध्यक्षरमाह जो अक्खरोवलंभो सा लडी, तं च होइ विण्णाणं । इंदिय-मणोनिमित्तं जो यावरणक्खओवसमो ॥ 466 ॥ , तत् संज्ञा-क्यजन-लब्धिसंज्ञितं त्रिविधमक्षरं, तत्र । सुबहुलिपिभेदनियतं संज्ञाक्षरमक्षराकारः ॥ 464 ॥ 2 हंसलिपिभूतलिपिक्षिई तथा राक्षसी च बोय्या । रड्डी यवनी तुरुष्की कीरी द्राविडी च सिन्धषीया ॥ 1 ॥ मालविनी नटी नागरी लाटलिपिः पारसी च योद्या। तथाऽनिमित्ती च लिपिश्चाणाकी मौलदेवी च ॥ 2 ॥ 3 घ.छ. 'री'| 4 क. 'घद्याक' ख. 'पद्याक' / 5 व्यज्यते येनार्थो घट इव दीपेन व्यानं ततस्तत् । भण्यते भाष्यमाणं सर्वमकारादि तत्कालम् ॥ 465 ॥ 6 योऽक्षरोपलम्भः सा लब्धिः, तच्च भवति विज्ञानम् । इन्द्रिय-मनोनिमित्तं यश्चावरणक्षयोपशमः ॥ 466 ॥ 256 ॥ Page #59 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 257॥ योऽक्षरस्योपलम्भो लाभः सा लम्भनं लब्धि:- त्ल्ल्ब्ध्य्क्स्स्र्मित्य्र्थ्ः। तच्च किम् ?, इत्याह- इन्द्रिय-मनोनिमित्तं श्रुतग्रन्थानुसारि विज्ञानं श्रुतज्ञानोपयोग इत्यर्थः, यश्च तदावरणक्षयोपशम इति- यः श्रुतज्ञानोपयोगः, यश्च तदावरणकर्मक्षयोपशमः, एतौ द्वावपि लब्ध्यक्षरमिति भावार्थ्ः॥ उक्तं त्रिविधमक्षरम् । / 466 ॥ अथात्र किं द्रव्यश्रुतं, किंवा भावश्रुतम् ?, इत्याह देव्वसुयं सण्णा-वंजणक्खरं, भावसुत्तमियरं तु । मै-सुयविसेसणम्मि वि मोत्तूणं दवसुत्तं ति ॥ 467 ॥ संज्ञाक्षरं, व्यञ्जनाक्षरं चैते द्वे अपि भावश्रुतकारणत्वाद् द्रव्यश्रुतं, इतरत्तु लब्ध्यक्षरं भावश्रुतम् । अत्र विनेयः माह- ननु पूर्व मैति-श्रुतभेदविचारे येयं गाथा प्रोक्ता 'सोइंदिओवलद्धी होइ सुर्य सेसयं तु मैनाणं । मोत्तूर्ण दव्वसुयं अक्खरलंभो य सेसेसु' ॥ 1 ॥ इति । अस्यां किमस्य त्रिविधस्याऽक्षरस्य संग्रहोऽस्ति नवा, श्रुतविचारस्य तत्रापि प्रस्तुतत्वात् । यद्यस्ति, तर्हि दर्यतां कथमसौ । अथ नास्ति, तीत्रापि किमनेनाप्रस्तुतेन । इत्याशङ्कय मूरिः पूर्वापरग्रन्थसंवाद दिदर्शयिषुस्तत्राऽप्यस्याक्षरत्रयस्य संग्रहमुपदर्शयति-'मै-सुये। त्यादि' मति-श्रुतविशेषणेऽपि मति-श्रुतभेदविचारेऽपि 'सोइंदिओवलद्धी' इत्यादिगाथायां 'मोत्तूर्ण दव्वसुर्य' इत्यनेन गाथाव्य्वेन्॥467॥ किम् ? , इत्याह देवसुयं सण्णक्खरमक्खरलंभो त्ति भावसुयमुत्तं । sou~valaDivayaNeNa वंजणं भावसुत्तं च ॥ 468 ॥ संज्ञाक्षरमुक्तम् । कथंभूतम् ?, इत्याह-द्रव्यश्रुतं भावकारणत्वाद् द्रव्यश्रुतरूपम् । 'अक्खरलंभो य सेसेसु' इत्यनेन त्ववयवेन लब्ध्यक्षरमुक्तमिति shessH। कथंभूतम् ?, इत्याह-भावश्रुतं विज्ञानात्मकत्वाद् भावश्रुतरूपम् । 'सोइंदिओवलद्धी होइ सुर्य' इत्यनेन त्ववयवेन श्रोत्रेन्द्रियेणोपलब्धिर्यस्य शब्दस्येति बहुव्रीहिसमासाश्रयणाद् व्यञ्जनं व्यञ्जनाक्षरमुक्तम् , श्रोत्रेन्द्रियस्योपलब्धिर्विज्ञानमिति षष्ठीसमासाङ्गीकरणेन तु पुनरपि लब्ध्यक्षरं भावश्रुतरूपमभिहितम् , इत्येवं न पूर्वा-परविसंवादः । / 468 ॥ ननु लब्ध्यक्षरं कथं प्रमाता लभते ?, इत्याह1.cha. 'nnkss'| 2 vyazruta संज्ञा-व्यञ्जनाक्षरं भावभुतमितरत् तु । मति-श्रुतविशेषणेऽपि मुक्त्वा द्रव्यसूत्रमिति ॥ 467 ॥ 3 क. 'तिपूर्वधु' / 4 गाथा 117 / 5 वष्यश्रुतं सज्ञाक्षरमक्षरलाभ इति भावभुतमुक्तम् । श्रोत्रोपलब्धिवचनेन व्यञ्जनं भावसूत्रं ca ॥ 458 ॥ ॥ 257|| 33 For Pesond ere Page #60 -------------------------------------------------------------------------- ________________ vizeSA 0 // 258 // Jain Educationa Interna पेच्चक्खमिंदिय-मणेहिं लभै लिंगेण चक्खरं कोइ । लिंगमणुमाणमण्णे सारिक्खाई पभासंति ॥ 469 ॥ तच्चाक्षरं लब्ध्यक्षरं कश्चित् प्रत्यक्षं लभते - प्रत्यक्षरूपतयैव कस्यचिदुत्पद्यत इत्यर्थः । काभ्यां कृत्वा 1, इत्याह- इन्द्रिय-मनोभ्याम् - इन्द्रिय-मनोनिमित्तं यद् व्यवहारप्रत्यक्षं तत्र कस्यचिल्लब्ध्यक्षरं श्रुतज्ञानरूपमुपजायत इत्यर्थः । अन्यस्य तु लिङ्गेन धूमादिना तदुत्पद्यते धूमादिलिङ्गं दृष्ट्वाऽग्न्यादिरूपं तत् कस्यचिदुपजायत इत्यर्थः । लिङ्गं किमुच्यते 1, इत्याह- अनुमानमिति । ननु लिङ्गग्रहणसंबन्धस्मरणाभ्यामनु पश्चाद् मानमनुमानं लिङ्गजं ज्ञानमुच्यते, कथं लिङ्गमेवाऽनुमानमिति चेत् ? / सत्यम्, किन्तु कारणे कार्योपचारात् तदप्यनुमानं यथा प्रत्यक्षज्ञानजनको घटोऽपि प्रत्यक्ष इति । तदेतदिह तात्पर्यम्- लब्ध्यक्षरं श्रुतज्ञानमुच्यते तच्चेन्द्रिय मनोनिमित्तं प्रत्यक्षं वा स्यात्, अनुमानं वा स्यात्, नान्यत् शेषस्याऽऽत्मप्रत्यक्षस्यावध्यादिरूपत्वादिति भावः । ' अण्णे सारिक्खाई पभासंति ति' सादृश्यादिभ्यो जायमानत्वात् तदनुमानं पञ्चविधमिति केचित् प्रभाषन्ते ॥ 469 ॥ एतदेवाह - सौरिख-विवक्खो -भय-मुवमागममेव सव्वमणुमाणं । किंचिम्मत्तविसेसेण वा न तं पंचहा ठाइ ॥ 470 ॥ सादृश्यादन्यस्मिन् प्रत्यक्षेऽप्यर्थे स्मृतिज्ञानमुपजायते, यथा सदृशे एकस्मिन् भ्रातरि कापि दृष्टेऽन्यस्मिंस्तत्सदृश्येतद्भ्रातरि पूर्वदृष्टे सादृश्यात् स पूर्वदृष्टोऽस्य भ्राता' इति स्मृतिज्ञानमुत्पद्यते । विपक्षादप्युरगादेस्तद्विपक्षे नकुलादौ स्मृतिज्ञानमुपजायते । उभयस्मादुभयरूपाद् वेगसरात् खरा 'श्वयोः स्मृतिज्ञानमाविर्भवतीत्यादि । उपमानाद् गवादेर्गवयादौ, आगमात् स्वर्गादौ ज्ञानमुत्पद्यते । एवं सादृश्यादिभेदेनानुमानं पञ्चविधम् । अत्र सूरिराह - सर्वमेवेदमनुमानम् - अनुमानाद् नातिरिच्यते, संबन्धादन्यतो विवक्षितार्थप्रतिपत्तेः । अथ किञ्चिद्भेदेन भेदो विवक्ष्यते, तत्राह - ' न तं पंचहा ठाइ त्ति' तदनुमानं पञ्चधा नावतिष्ठते नाडनेन भेदपञ्चकमात्रेण सर्वतद्भेदसंग्रहो भवतीत्यर्थः, धूमादग्निज्ञानस्य, बलाकादेर्जलायनुमानस्य च सकललोकमती तस्याऽनेनाऽसंग्रहादिति । अत्रान्तरे 'माय अहियस्स' इत्यादिगाथा कचिद् दृश्यते सा च प्रक्षेपरूपा मूलटीकयोरगृहीतत्वादुपेक्ष्यते ॥ 470 ॥ 1 प्रत्यक्षामन्द्रिय मनोभ्यां लभते लिङ्गेन चाक्षरं कोऽपि । लिङ्गमनुमानमन्ये सादृश्यादि प्रभाषन्ते ॥ 469 ॥ 2 क. ख. ग. 'तदि' / 3 सादृश्य- विपक्षोभयमुपमाऽऽगममेव सर्वमनुमानम् । किञ्चिन्मात्रविशेषेण वा न तत् पञ्चधा विष्ठति ॥ 470 ॥ 4 भागाधिकस्य For Personal and Private Use Only | बृहद्वृत्तिः । ॥ 258 ॥ J Page #61 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा. ॥ 259 ॥ इन्द्रिय-मनोनिमित्तमपि ज्ञानं तत्त्वतोऽनुमानमेवेति दर्शयति 'इंदिय-मणोनिमित्तं पि नाणुमाणाहि भिजए, किंतु । नाविक्खइ लिंगंतरमी पञ्चक्खोवयारो त्थ ॥ 471 ॥ इह यदिन्द्रिय-मनोनिमित्तं साक्षात्पुरोवस्थितं घटाद्यर्थ दृष्ट्वा ज्ञानमुत्पद्यते तदपि तावदनुमानमेव, अपरस्मादुत्पत्तेः, धृमओण्ग्निमानवदिति । इन्द्रिय-मनोद्वारेणोत्पन्नत्वादेतदात्मनः परोक्षम् , अतस्तत्त्वतोऽनुमानाद् नातिरिच्यते । यानि त्विन्द्रियाणामप्यसाक्षाद्भूतार्थानि सादृश्यादेलिङ्गाज्ज्ञानान्युपजायन्ते, तेषामनुमानत्वे का संदेहः इति भावः । आह- नन्विन्द्रिय-मनोनिमित्तं यत् साक्षादर्थ दृष्ट्वा ज्ञानमुत्पद्यते तद् यद्यनुमानं भवता पोच्यते, तर्हि कथं प्रत्यक्षतया लोके रूढम् ?, इत्याह-किन्त्विन्द्रिय-मनोमात्रादेव निमित्तादिदमुत्पद्यते, न पुनर्धमादि लिङ्गान्तरमपेक्षते, अतः प्रत्यक्षोपचारोऽत्र क्रियते- प्रत्यक्षमिव प्रत्यक्षं, इन्द्रियसाक्षाद्भूतार्थत्वात् : परमार्थतस्त्वनुमानमेवेति ॥ 471 ॥ अथ तत्रापि किश्चिद्देदाद् भेदोऽनुमानस्याभिधीयते, तथाऽप्येतत्पश्चभेदत्वंमयुक्तमिति दर्शयति नापुणरुत्ता न समत्तलिङ्गसंगाहिया न य गुणाय । नियमियपरिमाणाए किं च विसेसोवलद्धीए ॥ 472 ॥ येयं पञ्चविधाऽनुमानोपलब्धिः परिकल्प्यते केनापि, सा नाऽपुनरुक्ता-न पौनरुक्त्यदोषरहिता, सादृश्यो-पमानादिषु सर्वत्र । सादृश्याविशेषात् पुनरुक्तदोषदुष्टैवेयमित्यर्थः, अत्यन्तपरोक्षेण च स्वर्गादिनोपमाने विधीयमाने आगमाविशेषाञ्च पौनरुक्त्यम् । न च समस्तलिङ्गसंग्राहिकेयम् , सकललोकमतीतानामपि कार्यखभावादिरूपाणां धूम-कृतकत्वादिलिङ्गानामनयाऽसंग्रहात् । अथावापि केनाऽप्यंशेन सादृश्यमस्ति, तडएण्कमेवेदमस्तु, किं बहुभेदोपन्यासेन, सर्वलिङ्गेष्वपि केनाऽप्यंशेन सादृश्यस्यैव गमकत्वात् ? इति । न चेयं पञ्चविधोपलब्धिर्गुणाय- उक्तन्यायेन दूषणमेवाऽस्यां दृश्यते, न पुनः कश्चिद् गुण इत्यर्थः । अतः किमनया नियमितपरिमाणया विशेषोपलब्ध्या , अनुमानतयैव सर्वसंग्रहात ? इति ॥ 471 / / भवत्वेवम् , तथाऽप्यनुमानात पृथगेव या त्रिविधाऽनुपलब्धिरन्यत्र प्रसिद्धा इत्याशडक्याह- माजभानीया नाहिगयाऽणुवलडी न वा विवक्खो त्ति वा तओ सव्वा । सक्खाइगहणेण वान उजुत्तो तिविहनियमो से॥473॥ 1 इन्द्रिय-मनोनिमित्तमपि नानुमानाद् भिद्यते, किन्तु । नापेक्षते लिङ्गान्तरमिति प्रत्यक्षोपचारोऽत्र ॥ 471 ॥ 2 नाऽपुनरुक्ता न समस्तलिङ्गसंग्राहिका न च गुणाय । नियमितपरिमाणया किं च विशेषोपलव्ध्या ? ॥ 472 / / -3 नाऽधिकृताऽनुपलब्धिर्न वा विपक्ष इति वा ततः सर्वा । साक्षादादिग्रहणेन vA na tu yuktavividhaniyamastasya / / 473 / / PERTRE // 259 // Jan Education interna For Personal and Private Use Only Page #62 -------------------------------------------------------------------------- ________________ Jos बृहद्वतिः । या त्रिविधाऽनुपलब्धि : कैश्चित् प्रकल्प्यते, तपथा- अत्यन्तानुपलब्धिः खरविषाणादीनाम् , सामान्यानुपलब्धिर्यथा- रूपविशेषा0लक्षितस्यापि मापकणादेमहति माषकणादिराशी प्रक्षिप्तस्यानुपलब्धिः, विस्मृत्यनुपब्धि:- विस्मृत्या 'अयं सः' इत्यनुसंधानमकुर्वतो ॥ 26 ॥ विज्ञेया । सैषा त्रिविधाऽप्यनुपलब्धिर्नेहाधिकृता, अक्षरोपलब्ध्यधिकारेऽनुपलब्धेरप्रस्तुतत्वात् । अथोपलब्धिविपक्षोऽनुपलब्धिः, अतो विपक्षत्वेन साऽप्यत्राधिकृता । साध्वेतत् , केवलं त्रैविध्यनियमोऽयमयुक्तः अतिसंनिकृष्टा 'तिविप्रकृष्टानुपलब्ध्यादिकाया अप्यनुपलब्धेः प्रसिद्धत्वात् । ततः सर्वोऽप्यसौ साक्षात् , आदिग्रहणेन वा वक्तव्या, न तु तस्यास्वविध्यनियमो युक्तः । सर्वाऽपि तद्युच्यतामिति चेत् । नैवम् , ग्रन्थविस्तरप्रसङ्गात् , अन्यत्रोक्तत्वात् , प्रत्यक्षा-'नुमानान्तर्भावाञ्चेति । अत्र यत् प्रक्षेपगाथान्तरं दृश्यते तत् खधिया भावनीयम् , उपेक्षणीयं वेति ॥ 473 ॥ तदेवं तत्व-भेद-पर्यायैर्व्याख्यातमक्षरम् । सांप्रतमक्षरश्रुताधिकारादेव यदुक्तं सूत्रे- " अक्खरलद्धिअस्स लद्धिअक्खरं समुपज्जइ" इति तत्र प्रेर्यमुत्थापयन्नाह अक्खरलंभो सण्णीण होज पुरीसाइवण्णविण्णाणं । कत्तो असण्णीणं भणियं च सुयम्मि तेसि पि ॥ 17 ॥ पुरुष स्त्री-नपुंसक घट-पटादिवर्णविज्ञानरूपोऽक्षरलाभः संज्ञिना समनस्कजीवानां भवेत् , श्रद्दध्महे एतत् , असंज्ञिनां त्वमन। स्कानां कुत एतद्वर्णविज्ञान संभवति ?- न कुतश्चिदित्यर्थः, अक्षरलाभस्य परोपदेशजत्वातः मनोविकलानां तु तदसंभवात् । मा भूत् तेषां - तर्हि तदिति चेत् , इत्याह- भणितं च वर्णविज्ञानं श्रुते तेषामप्येकेन्द्रियाद्यसंज्ञिना- " एगिदिया में मैअन्नाणी सुयान्नाणी य" इत्यादिवचनात् । न हि श्रुताज्ञानमक्षरमन्तरेण संभवति, तदेतत् कयं श्रद्धातव्यम् ? इति । / 474 ॥ अत्रोत्तरमाहजह चेयण्णमकित्तिममसण्णीणं तहोहनाणं पि । थोवं ति नोवलब्भइ जीवत्तमिबिंदियाईणं ॥ 475 ॥ ONORAMASTAASmAramAna 15.छ. 'तू परिक' / 2 अक्षरलब्धिकस्य लब्ध्यक्षरं समुत्पद्यते । 3 अक्षरलाभः संक्षिन भवेत पुरुषादिवर्णविज्ञानम् । कुतोऽसंज्ञिना भणितं च श्रुते तेषामपि ॥ 7 ॥ 4 क. ग. 'नं bh'| 5क, ख, ग, 'त्द्भावात्। एकेन्द्रिया मत्यज्ञानाः, ताज्ञानाच । * यथा चैतन्यमकृनिममसंज्ञिना तथौषज्ञानमपि । स्तोकमिति नोपलभ्यते जीवस्वमिवेन्द्रियादीनाम् ॥ 575 ॥ 260 ॥ Page #63 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 261 ॥ Jain Educationis Interna यथा चैतन्यं जीवत्वमकृत्रिमस्वभावमाहारादिसंज्ञाद्वारेणाऽसंज्ञिनामवगम्यते, तथा लब्ध्यक्षरात्मकसमूहाज्ञानमपि तेषामवगन्तव्यम्, स्तोकत्वात् स्थूलदर्शिभिस्तद् नोपलक्ष्यते, जीवत्वमित्र पृथिव्याद्येकेन्द्रियाणाम् । एकशब्दस्य चेह लोपः ' भामा सत्यभामा ' इत्यादिदर्शनादिति । यदपि परोपदेशजत्वमक्षरस्योच्यते, तदपि संज्ञा- व्यञ्जनाक्षरयोरेवाऽवसेयम् । लब्ध्यक्षरं तु क्षयोपशमे न्द्रियादिनिमित्तमसंज्ञिनां न विरुध्यते । तदेव च मुख्यतयेह प्रस्तुतं, न तु संज्ञा व्यञ्जनाक्षरे श्रुतज्ञानाधिकारादिति ॥ 475 ॥ दृष्टान्तान्तरमाह जह वा सण्णीणमणक्खराण असइ नरवण्णविण्णाणे । लद्धक्खरं ति भण्णइ किंपि त्ति तहा असण्णीणं ॥ 476 ॥ यथ वा संज्ञिनामपि परोपदेशाभावेनाऽनक्षराणां केषांचिदतीव मुग्धर्मकृतीनां पुलीन्द्रबाल-गोपाल-गवादीनामसत्यपि नरादिवर्णविशेषविषये विज्ञाने लब्ध्यक्षरं किमएण्पीक्ष्यते, नरादिवर्णोच्चारणे तच्छ्रवणात्, अभिमुखनिरीक्षणादिदर्शनाच्च । गौरपि हि शबला-बहुलादिशब्देनास्स्कारिता सती खनाम जानीते, प्रवृत्ति निवृत्यादि च कुर्वती दृश्यते । न चैषां गवादीनां तथाविधः परोपदेशः समस्ति । अथवा, अस्ति लब्ध्यक्षरं, नरादिविज्ञानसद्भावात् एवमसंज्ञिनामपि किमपि तदेष्टव्यमिति । / 476 ॥ तदेवं साधितमेकेन्द्रियादीनामपि यच्च यावच्च लब्ध्यक्षरम् । अथैकैकस्याकारायक्षरस्य यावन्तः पर्याया भवन्ति, तदेतद् विशेषतो दर्शयति ऐक्कमक्खरं पुण स- परपज्जायभेयओ भिन्नं । तं सव्वदव्व-पज्जायरासिमाणं मुणेयव्वं ॥ 477 ॥ इह भिन्नं पृथगेकैकमपि तदकाराद्यक्षरं पुनः स्व-परपर्यायभेदतः सर्वाणि यानि धर्मास्तिकायादीनि द्रव्याणि तत्पर्याय राशिमानं मुणितव्यम् । इदमुक्तं भवति - इह समस्त त्रिभुवनवर्तीनि यानि परमाणु-व्यणुकादीनि, एकाकाशप्रदेशादीनि च यानि द्रव्याणि ये च सर्वेऽपि वर्णाः, तदभिधेयाथार्थाः, तेषां सर्वेषामपि पिण्डितो यः पर्यायराशिर्भवति स एकैकस्याऽप्यकाराद्यक्षरस्य भवति, तन्मध्ये ह्यकारस्य केचित् स्तोकाः स्व पर्यायास्ते चाऽनन्ताः, शेषास्त्वनन्तानन्तगुणाः परपर्यायाः, इत्येवं सर्वसंग्रहः । अयं च सर्वोऽपि सर्वद्रव्य-पर्यायराशिः सद्भावतोऽनन्तानन्तस्वरूपोऽप्यसत्कल्पनया किल लक्षं, पदार्थाचाऽकारे कारादयो धर्मास्तिकायादयः सर्वाकाशप्रदेशसहिताः सर्वेऽपि किल 1 यथा वा संज्ञिनामनक्षराणामसति नरवर्णविज्ञाने । लब्ध्यशरमिति भव्यते किमपीति तथाऽसंज्ञिनाम् ॥ 476 ॥ 5. घ. छ. 'पित' / ज्ञातव्यम् ॥ 477 ॥ 2 क.ग. 'था से' / 3. घ. छ. 'प्रभृती' / 4 प. छ. 'पीप्यते' / 6 एकैकमक्षरं पुनः स्व-परपर्यायभेदतो भिन्नम् । तत् सर्वद्रव्य पर्यायराशिमानं For Personal and Private Use Only बृहद्वृत्तिः । ॥ 261 ॥ www.jainelltrary.org Page #64 -------------------------------------------------------------------------- ________________ बृह्द्वात्तिः। विशेषा0 ॥ 262 ॥ सहस्रम् । तत्रैकस्याऽकारपदार्थस्य सर्वद्रव्यगतलक्षपर्यायराशिमध्यादस्तित्वेन संबद्धाः किल शतप्रमाणाः स्वपर्यायाः, शेषास्तु नास्तित्वेन संबद्धाः सर्वेऽपि परपर्यायाः । एवमिकारादेः, परमाणु-यणुकादेश्चैकैकद्रव्यस्य वाच्यमिति ॥ 477 ॥ आह- के पुनः वपर्यायाः, के च परपर्यायाः ?, इत्याह 'जे लभै केवलो से सवन्नसहिओ व पज्जवेऽयारो । ते तस्स सपज्जाया सेसा परपज्जया सव्वे ॥ 478 ॥ यानुदात्ता-'नुदात्त-सानुनासिक-निरनुनासिकादीनात्मगतान् पर्यायान् केवलोऽन्यवर्णेनाऽसंयुक्तः, अन्यवर्णसंयुक्तो वाऽकारो लभतेऽनुभवति ते तस्य स्वपर्यायाः प्रोच्यन्ते, अस्तित्वेन संबद्धत्वात् , ते चाऽनन्ताः, तद्वाच्यस्य विष्णु-परमाण्वादिद्रव्यस्याऽनन्तत्वात् , तद्व्यप्रतिपादनशक्तेश्चाऽस्य भिन्नत्वात् , अन्यथा तत्प्रतिपाद्यस्य सर्वस्याऽप्येकत्वप्रसङ्गात् , एकरूपवर्णवाच्यत्वात् । शेषास्त्विकारादिसंबन्धिनः, घटादिगताश्चाऽस्य परपर्यायाः, तेभ्यो व्यावृत्तत्वेन नास्तित्वेन संबन्धात् । एवमिकारादीनामपि भावनीयम् , अक्षरविचारस्यैवेह प्रक्रान्तत्वात् ॥ 478 ॥ ___ एकैकमक्षरं सर्वद्रव्य-पर्यायराशिमानमुच्यते, अन्यथाऽन्येषामपि परमाणु-यणुक-घटादिद्रव्याणामिदमेव पर्यायमानं द्रष्टव्यमिति । एवमुक्ते सति परः प्राह जै ते परपज्जाया न तरस, अह तरस, न परपज्जाया । जं तम्मि असंबद्धा तो परपज्जायववएसो ॥ 479 ॥ इह स्वपर्यायाणामेव तत्पर्यायता युक्ता, ये त्वमी परपर्यायास्ते यदि घटादीनां, तर्हि नाक्षरस्य । अथाऽक्षरस्य ते, तर्हि न घटादीनाम् । ततश्च यदि परस्य पर्यायाः तर्हि तस्य कथम् ?; तस्य चेत् , परस्य कथम् ? इति विरोधः । तदयुक्तम् , अभिप्रायाऽपरिज्ञानात् , यस्मात् कारणात् तस्मिन्नकारे-काराद्यक्षरे घटादिपर्याया अस्तित्वेनाऽसंबद्धाः, ततस्तेषां परपर्यायव्यपदेशः, अन्यथा च्यावृत्तेन रूपेण तेऽपि संबद्धा एन, इत्यतस्तेषामपि व्यावृत्तरूपतया पारमार्थिक स्वपर्यायत्वं न विरुध्यते । अस्तित्वेन तु घटादिपर्याया घटादिष्वेव संबद्धाः, इत्यक्षरस्य ते परपर्याया व्यपदिश्यन्त इति भावः । द्विविधं हि वस्तुनः स्वरूपम्- अस्तित्वं नास्तित्वं च । ततो ये यत्राऽस्तित्वेन प्रतिबद्धास्ते तस्य स्वपर्याया उच्यन्ते, ये तु यत्र नास्तित्वेन संबद्धास्ते तस्य परपर्यायाः yA~labhate केवलस्तस्य सवर्णसहितो वा पर्यवानकारः । ते तस्य स्वपर्यायाः शेषाः परपर्ययाः सर्वे ॥ 478 ॥ 2 यदि ते परपर्याया न तस्य, अथ तस्य, न प्र्प्र्यायाः। यत् तस्मिन्नसंबद्धास्ततः परपर्यायव्यपदेशः ॥ 479 ॥ ॥ 262 // For Peso Private Use Only Page #65 -------------------------------------------------------------------------- ________________ Sola बृह्द्त्तिः। ॥ 263 ॥ प्रतिपाद्यन्ते, इति निमित्तभेदख्यापनपरावेव स्व-परशब्दौ, न त्वेकेषां तत्र सर्वथा संबन्धनिराकरणपरौ । अतोऽक्षरे घटादिपविशेषा0% र्याया अस्तित्वेनाऽसंबद्धा इति परपर्याया उच्यन्ते, न पुनः सर्वथा ते तत्र न संवद्धाः, नास्तित्वेन तत्रापि संबन्धात् । न चैकस्योभ- यत्र संबन्धो न युक्तः, एकस्याऽपि हिमवदादेरंशद्वयेन पूर्वापरसमुद्रादिसंबन्धात् । यदि धेकेनैव रूपेणैकस्योभयत्र संबन्ध इष्येत तदा स्याद् विरोधः, एतच्च नास्ति, रूपद्वयेन घटादिपर्यायाणां तत्र, अन्यत्र च संबन्धात् , सत्त्वेन तत्र संबन्धात् , असत्त्वेन त्वक्षरादिषु । असत्त्वमभावत्वाद् वस्तुनो रूपमेव न भवति, खरविषाणवत् , इति चेत् । तदयुक्तम् , खरविषाणकल्पत्वस्य वस्त्वभावेऽसिद्धत्वात् । न हि प्रागभाव-प्रध्वंसाभाव-घटाभाव-पटाभावादिवस्त्वभावविशेषणवत् खरविषाणादिष्वपि विशेषणं संभवति, तेषां सर्वोपाख्याविरहलक्षणे निरभिलप्ये षष्ठभूतवद् नीरूपेऽत्यन्ताभावमात्र एव व्यवहारिभिः संकेतितत्वात् । न च षष्ठभूतवद् वस्त्वभावोऽप्यस्माभिर्नीरूपोऽभ्युपगम्यते, नीरूपस्य निरभिलप्यत्वेन प्रागभावादिविशेषणानुपपत्तेः; किन्तु यथैव मृत्पिण्डादिपर्यायो भाव एव सन् घटाकारादिव्यावृत्तिमात्रात् प्रागभाव इति व्यपदिश्यते, यथा वा कपालादिपर्यायो भाव एव सन् घटाकारोपरममात्रात् प्रध्वंसाभावोऽभिधीयते, तद्वत् पर्यायान्तरापन्नोऽक्षरादिर्भाव एव घटादिवस्त्वभावः प्रतिपाद्यते, न तु सर्वथैवाऽभावः, तस्य सर्वथा नकिश्चिद्रूपस्यानभिलप्यत्वात् । न च वक्तव्यं- खरविषाणादिशब्देन सोऽप्यभिलप्यत एव, इति तस्य सर्वथा निरभिलप्यताख्यापनार्थमेवः संकेतमात्रभाविनां खरविषाणादिशब्दानां व्यवहारिभिस्तत्र निवेशात् । किञ्च, यदि घटादिपर्यायाणामक्षरे नास्तित्वेन संबन्धो नेष्यते, तहस्तित्व-नास्तित्वयोरन्योन्यव्यवच्छेदरूपत्वादस्तित्वेन तेषां तत्र संबन्धः स्यात् , तथाच सत्यक्षरस्यापि घटादिरूपतैव स्यात् , एवं च सति सर्वे विश्वमेकरूपतामेवाऽऽसादयेत् , ततश्च सहोत्पत्त्यादिप्रसङ्गः । न च वक्तव्यम्- घटादिपर्यायाणां घटादौ व्यवस्थितानां नास्तित्वलक्षणं रूपं कथमक्षरे प्राप्तम् , रूपिणमन्तरेण रूपायोगात् ?, अथ तेऽपि तत्र सन्ति, तर्हि विश्वकत्वमिति; घटादिपर्यायाणां घटादीन् विहायाऽन्यत्र नास्तित्वेन व्याप्तेरिष्टत्वात् , अन्यथा ख-परभावायोगात् । अत एव कथश्चिद् विश्वकताऽप्यवाधिकैव, द्रव्यादिरूपतया तदेकत्वस्याऽप्यभ्युपगमात् । अतो गम्भीरमिदं स्थिरबुद्धिभिः परिभावनीयम् । तस्माद् घटादिपर्याया नास्तित्वेनाऽक्षरेऽपि संबद्धा इति । तत्पर्याया अप्येतेऽस्तित्वेन घटादावेव संबद्धाः, न त्वक्षरे, इति परपर्यायताव्यपदेश इति स्थितमिति ॥ 479 ॥ ऋ काठटर ॥ 263 ॥ Jain Education Internat For Don Pe Use Only www.janeltrary.org Page #66 -------------------------------------------------------------------------- ________________ vizeSA0 // 264 // Jain Educationa Interna yadi घटादिपर्यायास्तत्राऽक्षरेऽसंबद्धत्वेन परपर्याया व्यपदिश्यन्ते, तर्हि ते तस्य कथमुच्यन्ते 1, इत्याह चाय सपज्जाय विसेसणाइणा तस्स जमुवौज्जति । सधणमिवासंबद्धं भवंति तो पज्जया तस्स ॥ 480 ॥ ततस्तस्माद् घटादिपर्याया अपि तस्याऽक्षरस्य पर्याया भवन्ति, यतोऽक्षरस्याऽपि त उपयुज्यन्ते - उपयोगं यान्ति । केन 1, इत्याह- त्याग-स्वपर्यायविशेषणादिना - त्यागेन वपर्यायविशेषणेन चोपयोगादित्यर्थः । इदमुक्तं भवति-घटादिपर्यायाः सवेनाऽक्षरेसंबद्धा अपि तत्पर्याया भवन्ति, त्यागेनाऽभावेनोपयुज्यमानत्वात् । यदि हि तत्र तेषामभावो न भवेत् तर्हि तदक्षरं घटादिभ्यो व्यावृत्तं न सिद्ध्येत्, तत्रापि घटादिपर्यायाणां भावात् इत्यतोऽक्षरस्य त्यागेनाऽभावेनोपयोगाद् घटादिपर्यायास्तस्य भवन्ति । तथा, स्वपर्यायाणां विशेषणेन विशेषव्यवस्थापकत्वेन परपर्याया अपि तस्य भवन्ति । न हि परपर्यायेष्वसत्सु स्वपर्यायाः केचिद् भेदेन सिद्ध्यन्ति, स्व-परशब्दया पोक्षिकत्वात् । प्रयोगः - इह यद्यस्योपयुज्यते तद् भेदवर्त्यपि तस्येति व्यपदिश्यते, यथा देवदत्तादेः स्वधनम्, उपयुज्यन्ते च त्याग - स्वपर्याय विशेषणादिभावेन घटादिपर्याया अध्यक्षरस्य, अतस्ते तस्याऽपि भवन्ति । एवमक्षरपर्याया अपि घटादेर्वाच्या इति ॥ 480 ॥ एतदेव भावयति सेधणमसंबद्धं पि हु चेयण्णं पित्र नरे जहा तस्स । उवौज्जै त्ति सघणं भण्णइ तह तस्स पज्जाया ॥ 481 ॥ इह देवदत्तादिके नरे चैतन्यं यथाऽऽत्मनि संबद्धं, तथा स्वधनमसंबद्धमपि स्वधनं तस्य लोके भण्यते । कुतः 1, उपयुज्यत इति कृत्वा । तथाऽक्षरेऽसंबद्धा अपि घटादिपर्यायास्तस्याऽक्षरस्य पर्याया भवन्ति ॥ 481 ॥ अनुमेवार्थ दृष्टान्तान्तरेण साधयति - जैह दंसण - नाण चरित्तगोयरा सव्वदव्वपज्जाया । सद्धेय-नेय-किरियाफलोवओगि त्ति भिन्ना वि ॥ 482 ॥ जइणो सपज्जाया इव सकज्जनिष्फायग त्ति सघणं व । आयाण च्चायफला तह सव्वेसं पिवण्णाणं ॥ 483 ॥ इह यथा सर्वद्रव्य पर्याया भिन्ना अपि सन्तो यतेरेते भवन्ति यतेः संबन्धिनो व्यपदिश्यन्ते । कुतः 1, इत्याह- स्वकार्य 1 त्याग - स्वपर्यायविशेषणादिना सस्य यदुपयुज्यन्ते । स्वधनमिवाऽसंबद्धं भवन्ति ततः पर्यायास्तस्य ॥ 480 ॥ 2 स्वधनमिवाऽसंघमपि खलु चैतन्यमिव नरे यथा तस्य । उपयुज्यत इति स्वधनं, भण्यते तथा तस्य पर्यायाः ॥ 481 ॥ 3 यथा दर्शन- ज्ञान चारित्रगोचराः सर्वद्रव्य पर्यायाः । श्रद्धेय-ज्ञेय-क्रियाफलोपयोगिन इति भिन्ना अपि ॥ 482 ॥ यतेः स्वपर्यांया श्ष स्वकार्यनिष्पादका इति स्वधनमिव आदान-त्यागफलास्तथा सर्वेषामपि वर्णानाम् ॥ 483 ॥ For Personal and Private Use Only bRhadvRttiH / // 264 // Page #67 -------------------------------------------------------------------------- ________________ vizeSA0 // 265 // Jain Education Internatio निष्पादका इति हेतोः । एतदपि कुतः 1, इत्याह- श्रद्धेय-ज्ञेय- क्रियाफलोपयोगिनो यतेरिति कृत्वा श्रद्धेयत्वेनोपयोगात् ज्ञेयत्वेनोपयोगात्, त्यागा-स्स्दानादिक्रियारूपं यच्छ्रद्धान-ज्ञानफलं तदुपयोगित्वाच्चेति । कथंभूतास्ते सर्वद्रव्य पर्यायाः 1, इत्याह- दर्शन-ज्ञान-चारित्रगोचराः सम्यग्दर्शन- ज्ञान-चारित्रविषयभूताः, ते हि सम्यग्दर्शनेन श्रद्धीयन्ते, ज्ञानेन तु ज्ञायन्ते, चारित्रस्याऽप्याहार-वस्त्र-पात्राद्युपकरण-भेषज- शिष्यादिद्वारेणोपष्टम्भहेतवो बहवो भवन्ति "अव्यवहारीओ नेरइया" इति वचनात् । अथवा, "पैमम्मि सव्वजीवा बीए चरिमे य सव्वदव्वाई । सेसा महत्वया खलु वैदिकदेसेण दव्वाणं " ॥ 1 ॥ इति वचनात् । एते सर्वेऽपि ज्ञान-दर्शन- चारित्रगोचराः, व्रतानां चारित्रात्मजइत्वात्, चारित्रस्य च ज्ञान-दर्शनाभ्यां विनाऽभावात् । अत एवैते श्रद्धेयत्वाद्युपयोगिनः, एतानन्तरेण श्रद्धानाद्ययोगात्, विषयमन्तरेण विषयिणोऽनुपपत्तेः । के यथा स्वकार्यनिष्पादकाः सन्तो यतेर्भवन्ति 1, इत्याह- यथा ज्ञान-दर्शनादिरूपाः स्वपर्यायाः, स्वधनं वा यथा भिन्नमपि देवदत्तादेर्भवति, तथा सर्वेऽपि द्रव्य-पर्यायास्त्यागा-'ऽदानफलत्वात् प्रत्येकं सर्वेषामप्यकारादिवर्णानाम्, उपलक्षणत्वाद् घटादीनां च भिन्ना अपि भवन्तीति ॥482॥483 ॥ " न चैतदुत्सूत्रम् इति दर्शयति एण्गं जाणं सव्वं जाणइ सव्वं च जाणमेगं ति । इय सव्वमजाणतो नागारं सव्वहा मुणै ॥ 484 ॥ इह सूत्रेऽप्युक्तम् - ""जे एगं जाणइ से सव्र्व्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ" इति । किमुक्तं भवति - एकं किमपि वस्तु सर्वैः स्व-परपर्यायैर्युक्तं जानन्नावबुध्यमानः सर्वे लोका-लोकगतं वस्तु सर्वैः स्व-परपर्यायैर्युक्तं जानाति, सर्ववस्तुपरिज्ञाननान्तरीयकत्वादेकवस्तु ज्ञानस्य । यश्च सर्व सर्वपर्यायोपेतं वस्तु जानाति स एकमपि सर्वपर्यायोपेतं जानाति, एकपरिज्ञानाऽविनाभावित्वात् सर्वपरिज्ञानस्य । एतच्च प्रागपि भावितमेवेति । अतः सर्व सर्वपर्यायोपेतं वस्त्वजानानो नाकाररूपमक्षरं सर्वथा सर्वप्रकारैः सर्वपर्यायोपेतं जानाति । तस्माच्छेषसमस्तवस्तुपरिज्ञानैरेवैकमक्षरं ज्ञायते, नाऽन्यथेति भावः ॥ 484 ॥ यदि नामैवम्, तथापि प्रस्तुते घटादिपर्यायाणामक्षरपर्यायत्वे किमायातम् ?, इत्याह 34 1 अव्यवहारिणो नैरयिकाः । 2 प्रथमे सर्वजीवा द्वितीये चरमे च सर्वद्रव्याणि । शेषा महाव्रताः खलु तदेकदेशेन द्रव्याणाम् ॥ 1 ॥ 3 . छ. 'तदेक' / 4 एवं जानन् सर्व जानाति सर्वं च जाननेकमिति । इति सर्वमजानन् नाका: सर्वथा जानाति ॥ 484 ॥ 5 य एकं जानाति स सर्व जानाति यः सर्व जानाति स एकं जानाति । 6 घ. छ. 'नायेव, e' | For Personal and Private Use Only बृहद्वृत्तिः । ॥ 265 ॥ Page #68 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः । जेसु अनाएसु तओ न नजए, नजए य नाएसु । किह तस्स ते न धम्मा घडस्स रूवाइधम्म व्व ? ॥ 485 ॥ विशेषा तत् तस्माद् येषु घटादिपर्यायेष्वज्ञातेषु यदैकं प्रस्तुतमक्षरं न ज्ञायते, ज्ञातेषु च ज्ञायते, ते घटादिपरपर्यायाः कथं न तस्य धर्माः अपि तु धर्मा एव, यथा घटस्य रूपादयः । प्रयोगः- येषामनुपलब्धौ यद् नोपलभ्यते, उपलब्धौ चोपलभ्यते, तस्य ते धर्मा एच, यथा ॥ 266 ॥ घटस्य रूपादयः, नोपलभ्यते च प्रस्तुतमेकमक्षरं समस्तघटादिपरपर्यायाणामनुपलब्धौ, उपलभ्यते च तदुपलब्धौ, इति ते तस्य धर्मा इति ॥ 485 ॥ इह चाक्षरं विचारयितव्यं प्रस्तुतम्' इत्येतावन्मात्रेणैव तत्सर्वद्रव्य-पर्यायराशिप्रमाणं साधितम् । न चैतदेव केवलमित्थंभूतं द्रष्टव्यम् , किन्त्वस्ति यत् किमपि वस्तु, तत् सर्वमित्थंभूतमेव, सर्वस्यापि व्यावृत्तिरूपतया परपर्यायसद्भावात् , इत्याह न हि नवरमक्खरं सव्वदव्व-पज्जायमाणमण्णं पि । जं वत्थुमत्थि लोए तं सव्वं सव्वपज्जायं ॥ 486 ॥ गतार्थैव । / 486 ॥ यद्येवम् , किमक्षरमेवाऽङ्गीकृत्येदं पर्यायमानमुक्तम् ?, इति भाष्यकार एवोत्तरमाह इहक्खराहिगारो पण्णवणिज्जा य जेण त्व्विसो। ते चिंतिजंतेवं कइभागो सव्वभावाणं? ॥ 487 ॥ इहाऽक्षराधिकारो यस्मात् प्रस्तुतः, अतस्तस्यैवेदं पर्यायमानमुक्तं द्रष्टव्यम् , उपलभ्यते च सर्व वस्त्वित्थमेव । भवत्वेवम् , किन्तु प्रस्तुतस्याक्षरस्य के स्वपर्यायाः, के च परपर्यायाः ?, इत्यादि निवेद्यताम् , इत्याह-'पण्णवणिज्जेत्यादि' तस्य sAmAnyenA'kArAPakSarasya स्वपर्यायतया विषयस्तद्विषयः । येन यतः के ?, इत्याह- प्रज्ञापनीया अभिलाप्याः पर्यायाः, न पुनरभिलाप्याः । अतस्त एवं चिन्त्यन्ते विचार्यन्ते । कथम् ?, इत्याह- कतिथो भागस्ते भवन्ति । केषाम् ?, सर्वभावानां सर्वेषामभिलाप्या-नभिलाप्यपर्यायाणां समुदितानामित्यर्थः । इदमुक्तं भवति- अभिलाप्यं वस्तु सर्वपक्षरणोच्यते । अतस्तदभिधानशक्तिरूपाः सर्वेऽपि तेस्याऽभिलाप्याः प्रज्ञाप। नीयाः स्वपर्याया उच्यन्ते । शेषास्त्वनभिलाप्याः परपर्यायाः । अतस्तेऽभिलाप्याः खपर्यायाः सर्वपर्यायाणां कतिथो भागो भवति, इत्येवं विचिन्त्यत इति ॥ 487 ॥ 1येष्वज्ञातेषु ततो न ज्ञायते, ज्ञायते च ज्ञातेषु । कथं तस्य ते न धर्मा घटस्य रूपादिधर्मा इव ॥ 485 ॥ 2 ख.प.छ. 'ते तस्य dh। 3.हि नवरमक्षरं सर्वदन्य-पर्यायमानमन्यदपि । यद् बस्त्वस्ति लोके तत् सर्वं सर्वपर्यायम् ॥ 486 ॥ 4 इहाक्षराधिकारः प्रज्ञापनीयाश्च येन तद्विषयः । ते चिन्त्यन्त एवं कतिभागः सर्वभावानाम् ? ॥ 47 ॥ 5 pa.cha. 'tdbhi'| 6gha.cha. 'kha-parapa' / RECE // 266 / / For Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ vizeSA0 // 267 // Jain Education Internation katham ?, इत्याह 'पण्णवणिज्जा भावा वण्णाण सपज्जया तओ थोवा । सेसा परपज्जाया तोऽणंतगुणा निरभिलप्पा ॥488 ॥ यतः प्रज्ञापनीया अभिलाप्या भावाः सामान्येन वर्णानामकारादीनां स्वपर्यायास्ततः स्तोका अनन्तभागवर्तिनः । शेषास्तु निरभिलाप्याः प्रज्ञापयितुमशक्याः सर्वेऽपि परपर्याया इति; अतः स्वपर्यायेभ्योऽनन्तगुणाः । सर्वस्याऽपि हि वस्तुनो लोका-लोकाकाशं विहाय स्तोकाः स्वपर्यायाः, परपर्यायास्त्वनन्तगुणाः । लोका-लोकाकाशस्य तु केवलस्याऽप्यनन्तगुणत्वात् शेषपदार्थानां तु समुदितानामपि तदनन्तभागवर्तित्वाद् विपरीतं द्रष्टव्यम् - स्तोकाः परपर्यायाः, स्वपर्यायास्त्वनन्तगुणाः । एर् विनेयानुग्रहार्थं स्थापना काचिद् निदर्श्यते, तद्यथा - सर्वाकाशप्रदेशराशेरन्ये सर्वेऽपि धर्मास्तिकार्य-प्रदेश- परमाणु-द्वयणुकादयः पदार्थाः सद्भावतोऽनन्ता अपि कल्पनया किल दश, सर्वाकाशप्रदेश पदार्थास्तु केवला अपि किल शतम्, प्रतिपदार्थ च पञ्च पञ्च वपर्यायाः । एवं च सति धर्मास्तिकायप्रदेशादीनां सर्वेषामपि पदार्थानां पञ्चाशदेव स्वपर्यायाः, ते च नभसः परपर्यायाः, स्तोस्वपर्यायाणां तु पञ्च शतानि, बहवश्वामी परपर्यायेभ्यः । तस्माच्छेषपदार्थानां सर्वेषामपि नभसोऽनन्ततमभागवर्तित्वात् नभसस्तु केवलस्याऽपि तेभ्योऽनन्तगुणत्वात् स्वपर्यायाऽल्प- बहुत्ववैपरीत्यं द्रष्टव्यमिति । नभसोऽन्यपदार्थानां त्वनेनैव निदर्शनेन पर्यायाणां स्तोकत्वं, परपर्यायाणां तु बहुत्वं परिभावनीयम्, तथाहि किलैकस्मिन् धर्मास्तिकायप्रदेशे पञ्च वपर्यायाः, परपर्याणां तु पञ्चचत्वारिंशदधिकानि पञ्च शतानि । एवमक्षर-परमाण्वादावपि वाच्यम् । इत्यलं विस्तरेणेति । / 488 ॥ अत्र परो भाष्यस्यास्स्गमेन सह विरोधमुद्भावयति - 'नणु सब्वागासपएसपज्जाया वण्णमाणमाइडं । इह सव्वदव्य-पज्जायमाणगहणं किमत्थं ति ? ॥ 489 ॥ 'ननु' इत्यस्यायाम्, सर्वस्य लोका- लोकवर्तिन आकाशस्य प्रदेशास्तेषां मीलिता ये सर्वेऽपि पर्यायास्ते, वर्णस्य पर्यायाणां सूत्रे मानं परिमाणमादिष्टम्- सर्वाकाशप्रदेशानां यावन्तः सर्वेऽपि पर्यायास्तावन्त एकस्याऽक्षरस्य पर्याया भवन्ति, इत्येतावदेवाऽऽगमे प्रोक्तमि 1 प्रज्ञापनीया भावा वर्णानां स्वपर्ययास्ततः स्तोकाः । शेषाः परपर्यायास्ततोऽनन्तगुणा निरभिलाप्याः ॥ 488 ॥ 3 नमु सर्वाकाशप्रदेशपर्याया वर्णमानमादिष्टम् । इह सर्वद्रव्यपर्यायमानग्रहणं kimarthamiti 1 // 489 // For Personal and Private Use Only 2 gha. cha. 'yaadipr'| bRhadvRttiH / // 267 // Page #70 -------------------------------------------------------------------------- ________________ vizeSA 0 // 268|| Jain Educations Internat त्यर्थः इह तु "तं सव्वदव्व-पज्जाय सिमाणं मुणेयव्वं' इत्यत्र किमिति सर्वद्रव्य-पर्यायमानग्रहणं कृतम् । इदमुक्तं भवति - "सेव्वागासपएसग्गं सव्वागासपएसेहिं अनंतगुणियं पज्जवक्खरं निप्फज्जइ" इति नन्दिसूत्रे प्रोक्तम् । एतच्च वृत्तौ तत्र व्याख्यातम्, तथथा "सर्वे च तदाकाशं लोका-लोकाकाशमित्यर्थः, तस्य च प्रदेशा निर्विभागा भागास्तेषामयं परिमाणं सर्वाकाशप्रदेशानं, सर्वाकाशप्रदेशैः, किं ?, अनन्तगुणितमनन्तशो गुणितमनन्तगुणितम्, एकैकस्मिन्ना काशप्रदेशे ऽनन्तानामगुरुलघुपर्यायाणां सद्भावात्, पर्यायाक्षरं पर्यायपरिमाणाक्षरं निष्पद्यते" इति । तदेवमागमे केवलसर्वाकाशप्रदेशपर्यायराशिप्रमाणमक्षरपर्यायमानमुक्तम्, अत्र तु धर्मा-धर्माऽऽकाश- पुद्गल-जीवास्तिकाय- काललक्षणसर्वद्रव्य-पर्याय राशिप्रमाणं तदुच्यते इति कथं न विरोधः 1 इति ॥ 489 ॥ अत्रोत्तरमाह थोवति न निद्दिट्ठा इहरा धम्मत्थियाइपज्जाया । के स- परपज्जयाणं हैवंतु, किं होतु वाऽभावो 1 ॥ 490 ॥ स्तोका आकाशपर्यायेभ्योऽनन्तभागवर्तिन इति कृत्वा नन्दिसूत्रे धर्मास्तिकायादीनां पञ्चद्रव्याणां पर्याया न निर्दिष्टा नाभिहिताः साक्षात्, किन्तु य एव तेभ्योऽतिबहवोऽनन्तगुणास्त एव सर्वाकाशपर्यायाः साक्षादुक्ताः, अर्थतस्तु धर्मास्तिकायादिपर्याया अपि नन्दिसूत्रे प्रोक्ता द्रष्टव्याः, इतरथा - यद्येतद् नाभ्युपगम्यते, तदा ते धर्मास्तिकायादिपर्याया अक्षरस्य स्व-परपर्यायाणां मध्यात् के भवन्तु - किं स्वपर्याया भवन्तु 1, परपर्याया वा ? किंवाऽभावः खरविषाणरूपो भवतु ?, इति त्रयी गतिः । त्रिभुवने हि ये पर्यायास्तैः सर्वैरप्यक्षरादेर्वस्तुनः स्वपर्यायैर्वा भवितव्यम्, परपर्यायैर्वा, अन्यथाऽभावप्रसङ्गात् तथाहि ये केचन कचित् पर्यायाः सन्ति तेऽक्षरादिवस्तुनः स्व- परपर्यायान्यतररूपा भवन्त्येव, यथा रूपादयः, ये स्वक्षरादेः स्वपर्यायाः परपर्याया वा न भवन्ति, ते न सन्त्येव, यथा खरविषाणतैक्ष्ण्यादयः । तस्माद् धर्मास्तिकायादिपर्यायाः सूत्रे स्तोकस्वेनाऽनुक्ता अपि ""जे एगं जाणइ से सब्बं जाणइ" इत्यादिसूत्रप्रामाण्यादर्थतोऽक्षरस्य परपर्यायत्वेनोक्ता द्रष्टव्या इति । / 490 / / अथान्यत् प्रेरयति 1 गाथा 477 / 2 सर्वाकाशप्रदेशानं सर्वाकाशप्रदेशरनन्तगुणितं पर्यवाक्षरं निष्पद्यते । 3 स्तोका इति न निर्दिष्टा इतरथा धर्मास्तिकायादिपर्यायाः । के स्व-परपर्ययाणां भवन्तु किं भवतु वाऽभावः ? ॥ 490 ॥ 4 प. छ. 'वंति किं' 5 य एकं जानाति स सबै जानाति । For Personal and Private Use Only बृहद्वत्तिः । ॥ 268 ॥ Page #71 -------------------------------------------------------------------------- ________________ / EARRRO विशेषा. ॥ 269 ॥ 'किमणंतगुणा भणिया जमगुरुलहुपज्जया पएसम्मि । एक्केक्कम्मि अणंता पण्णता वीयरागेहिं ॥ 491 ॥ ननु " सव्वागासपएसगं सव्वागासपएसेहिं अणंतगुणियं" इत्यत्र किमित्याकाशप्रदेशाः सूत्रेऽनन्तगुणा भणिताः ? / अत्रोत्तरमाह- 'जमित्यादि' यद् यस्मात्कारणात् एकैकस्मिन्नाकाशप्रदेशेऽगुरुलघुपर्याया वीतरागैस्तीर्थकर-गणधरैरनन्ताः प्रज्ञप्ताः प्ररूपिताः । ततश्चाऽयमभिप्रायः- इह निश्चयनयमतेन बादरं वस्तु सर्वमपि गुरुलघु, सूक्ष्मं त्वगुरुलघु । तत्राऽगुरुलघुवस्तुसंवन्धिनः पर्याया अभ्यगुरुलघवः समयेऽभिधीयन्ते, आकाशप्रदेशाचाऽगुरुलघवः, अतस्तत्पर्याया अप्यगुरुलघवो भण्यन्ते । ते च तेषु प्रत्येकमनन्ताः सन्ति । अतः सर्वाकाशप्रदेशाग्रं सर्वाकाशमदेशैरनन्तगुणमुक्तमिति भाव इति ॥ 491 ॥ प्रकारान्तरेण प्रेरयन्नाह तत्थाविसेसियं नाणमक्खरं इह सुयक्खरं पगयं । तं किह केवलपज्जायमाणतुल्लं हविज्जाहि ? ॥ 492 ॥ तत्रेति- "सव्वागासपएसगं सब्वागासपएसेहिं अणंतगुणियं पज्जवक्खरं निष्फज्जई" इत्यत्र सूत्रे नन्यध्ययनेऽविशेषितं सामान्येनैव 'नाणमक्खरं ति' ज्ञानमक्षरं प्रतिपादितम् , अविशेषाभिधाने च केवलज्ञानस्य महत्त्वात् तदेव तत्राऽक्षरं गम्यते, इह तु श्रुतज्ञानविचारोधिकारात् श्रुताक्षरमकाराद्येवाऽक्षरशब्दवाच्यत्वेन प्रकृतं प्रस्तुतम् । ततः को दोषः, इत्याह- तच्चाऽकारादि श्रुताक्षरं कथं केवलपर्यायमानतुल्यं भवेत् - न कथञ्चिदित्यर्थः । अयमभिप्राय:- केवलस्य सर्वद्रव्य-पर्यायवेत्तृत्वाद् भवतु सर्वद्रव्य-पर्यायमानता, श्रुतस्य तु तदनन्तभागविषयत्वात् कथं तत्पयोयमानतुल्यता ? इति ॥ अत्रोच्यते-ननु तत्रापि 'अक्खर सण्णी सम्म साइयं खलु' इत्यादिप्रक्रमेऽपयवसितश्रुते विचार्यमाणे " सव्वागासपएसगं" इत्यादि सूत्रं पठ्यते, ततो यथेह, तथा तत्रापि श्रुताधिकारादक्षरमकाराद्येव गम्यते न तु केवलाक्षरम् । अथ ब्रूषे- तत्र द्वितीयमनन्तरं सूत्रं यत् पठ्यते "सबजीवाणं पि य णं अक्खरस्स अणंतभागो निच्चुग्घाडियओ" इति, एतस्मात् केवलाक्षरं तत्र गम्यते, न तु . किमनन्तगुणा भणिता यदगुरुलधुपर्ययाः प्रदेशे । एकैकस्मिन्ननन्ताः प्रज्ञप्ता वीतरागैः ॥ 491 ॥ 2 सर्वाकाशप्रदेशानं साकाशप्रदेशैरनन्तगुणितम् । 3 तत्राविशेषितं ज्ञानमक्षरमिह श्रुताक्षरं प्रकृतम् । तत् कथं केवलपर्यायमानतुल्यं भवेत् । ॥ 492 ॥ * सर्वाकाशप्रदेशामं सर्वाकाशप्रदेशैरनन्तगुणितं पर्यवाक्षरं निष्पद्यते । 5 घ. छ. 'रात् धु'| 6 गाथा 454 / . सर्वजीवानामपि चाक्षरस्याऽनत्तभागो नित्योद्घादितः । ॥ 269 ॥ Page #72 -------------------------------------------------------------------------- ________________ AAPos / श्रुताक्षरम् , सकलद्वादशाङ्गविदा संपूर्णस्याऽपि श्रुताक्षरस्य सद्भावात् , 'सर्वजीवानामक्षरस्याऽनन्तभागो नित्योद्घाटः' इत्यस्याऽर्थस्याविशेषा 'नुप्प्त्तेः। अहो ! असमीक्षिताभिधानम् , यत एवं सति केवलाक्षरमपि तत्र नोपपद्यते, केवलिनां संपूर्णस्यापि केवलाक्षरस्य सद्भावात् , 'सर्वजीवानामक्षरस्याऽनन्तभागो नित्योद्घाटः' इत्यस्याऽर्थस्यानुपपत्तेरेव । अथ मनुषे-तत्राऽविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणात् , ॥ 270॥ अपिशब्दाद् वा केवलिनो विहायाऽन्येषामेवाऽक्षरस्याऽनन्तभागो नित्योद्घाट इति केवलाक्षरग्रहणेविरोधः । हन्त ! तदेतत् श्रुताक्षरग्रहणेऽपि समानम् , यतस्तत्राऽविशेषेण सर्वजीवग्रहणे सत्यपि प्रकरणात् , अपिशब्दाद् वा समस्तद्वादशाङ्गीविदो विहायाऽन्येषामेवाऽस्मदादीनामक्षरस्याऽनन्तभागो नित्योद्बाट इतीहापि शक्यत एव वक्तुम् । तस्मात् तत्र, इह च श्रुताक्षरमकारायेव गम्यते ॥ 492 ॥ यदि वान श्रुताक्षरं तत्र केवलाक्षरमपि भवतु, न च श्रुताक्षरस्य केवलपर्यायतुल्यमानता विरुध्यते । कथम् ?, इत्याह 'सयपज्जवेहिं तं केवलेण तुल्लं न होज्ज न परेहिं । स-परपज्जाएहि उ तुल्लं तं केवलेणेव ॥ 49 ॥ स्वकाः स्वकीया अकारे-कारो-कारादयोऽनुगताः श्रुतज्ञानस्य स्वपर्याया इत्यर्थः, तैरनुगतैः स्वपर्यायैस्तत् श्रुताक्षर केवलेन केवलाक्षरेण तुल्यं न भवेत् , सर्वपर्यायानन्तभागवर्तित्वाच्छुतज्ञानस्वपर्यायाणाम् ; केवलज्ञानं तु सर्वद्रव्य-पर्यायराशिप्रमाणं, सर्वेष्वपि तेषु व्यापारात् , तथाहि-लोके समस्तद्रव्याणां पिण्डितः पर्यायराशिरनन्तानन्तस्वरूपोऽप्यसत्कल्पनया किल लक्षम् , एतन्मध्याच्छूतज्ञानस्य स्वपर्यायाणां किल शतम् , तदूनलक्षं तु परपर्यायाः, केवलज्ञाने त्वेतल्लक्षमपि पर्यायाणामुपलभ्यते, सर्वोपलब्धिस्वभावात् तस्य । ते चोपलब्धिविशेषाः सर्वेऽपि केवलस्य पर्यायाः स्वभावाः, ज्ञेयोपलब्धिस्वभावत्वात् ज्ञानस्य । एवं च सति लक्षपर्यायं केवलं, श्रुतस्य तु शतं स्वपर्यायाणाम् । अतस्तैस्तत्केवलपर्यायराशितुल्यं न भवेदिति स्थितम् । तईइ परपर्यायैस्तत् तस्य तुल्यं भविष्यतीत्याह- न परैः- नापि परपर्यायैस्तत् केवलेन तुल्यं भवेत् । तथाहि- घटादिव्यावृत्तिरूपाः परपर्यायास्तस्य विद्यन्तेऽनन्तानन्ताः, कल्पनया तु शतोनलक्षमानाः, तथापि सर्वद्रव्य-पर्यायराशितुल्या न भवन्ति, सर्वपर्यायानन्तभागेन कल्पनया शतरूपेण सद्भावतस्त्वनन्तात्मकेन वपर्यायराशिना न्यूनत्वात् , केवलस्य तु संपूर्णसर्वपर्यायराशिमानत्वादिति । स्व-परपर्यायैस्तु तत् केवलपर्यायतुल्यमेव, केवलवत् तस्यापि सर्वद्रव्य-पर्यायप्रमाणत्वादिति ॥ 493 ॥ ___आह-यद्येवम् , केवलेन सहाऽस्य को विशेषः । उच्यते अस्ति विशेषः, यतः । स्वकपर्यवैस्ततू केवलेन तुल्यं न भवेद् न परैः । स्व-परपर्यायैस्तु तुल्यं tat kevalenaiva // 493 // // 270 // SPITEMPITTEET Jan Education intem For Personal and Private Use Only Page #73 -------------------------------------------------------------------------- ________________ विशेषा0 बृहद्वत्तिः । CON ॥ 27 ॥ अविसेसकेवलं पुण सयपज्जाएहिं चेव तत्तुल्लं । जं नेयं पइ तं सव्वभावव्वावारविणिउत्तं ॥ 494 / / उभयत्र सर्वद्रव्य-पर्यायराशिप्रमाणत्वे तुल्येऽपि श्रुत-केवलयोरस्ति विशेष इत्येवं पुनः शब्दोच विशेषयातनार्थः । कः पुन- रसौ विशेषः ?, इत्याह- अविशेषेण पर्यायसामान्येन युक्तं केवलमविशेषकेवलं स्व-परविशेषरहितैः सामान्यत एवाऽनन्तपर्यायैर्युक्त केवलज्ञानमविशेषकेवलमित्यर्थः । तदेवंभूतं केवलं स्वपर्यायैरेव तत्तुल्यं- तेन प्रक्रमानुवर्तमानसर्वद्रव्य-पर्यायराशिना तुल्यं तत्तुल्यं, श्रुतज्ञानं तु समुदितैरेव स्व परपर्यायैस्तत्तुल्यमिति विशेष इति भावः । कथं पुनः केवलज्ञानस्य तावन्तः पर्यायाः1, इत्याह- 'जं नेयमित्यादि' यद् यस्मात् केवलज्ञानं सर्वद्रव्य-पर्यायलक्षणं ज्ञेयं प्रति सर्वभावेषु निःशेषज्ञातव्यपदार्थेषु योऽसौ परिच्छेदलक्षणो व्यापारस्तत्र विनियुक्त प्रतिसमयं प्रवृत्तिमदित्यर्थः । इदमुक्तं भवति- केवलज्ञानं सर्वानपि सर्वद्रव्य-पर्यायान् जानाति, ते च तेन ज्ञायमाना ज्ञानवादिनयमतेन तत्स्वरूपतया परिणताः, ततो ज्ञानमयत्वात् ते केवलस्य स्वपर्याया एव भवन्ति, अतः केवलज्ञानं तैरेव सर्वद्रव्यपर्यायराशितुल्यं भवति । श्रुतादिज्ञानानि तु सर्वद्रव्य-पर्यायराशेरनन्ततममेव भागं जानन्ति । अतस्तेषां स्वपर्याया एतावन्त एव भवन्ति, अतो न श्रुतज्ञानं स्वपर्यायैस्तत्तुल्यं, तदनन्तभागवर्तिस्वपर्यायमानत्वात्, इति श्रुत-केवलयोर्विशेषः । अत्र पक्षे केवलस्य परपर्यायविवक्षा न कृता । ये हि केवलस्य निःशेषज्ञेयगता विषयभूताः पर्यायास्ते ज्ञानाद्वैतवादिनयमतेन ज्ञानरूपत्वादापत्यैव वपर्यायाः मोक्ताः, न तु परपर्यायापेक्षया, इत्यविशेषकेवलत्वविरोधो नाशङ्कनीय इति ॥ 494 ॥ तदेवं ज्ञानवादिनयमतविवक्षयैव केवलस्य परपर्यायाभावः प्रोक्तः, वस्तुस्थित्या पुनरिदमपि स्व-परपर्यायान्वितमेवेति दर्शयति वेत्थुसहावं पइ तं पि स-परपज्जायभेयओ भिन्नं । तं जेण जीवभावो भिन्ना य तओ घडाईया ॥ 495 ॥ वस्तुस्वभावं प्रति यथावस्थितवस्तुस्वरूपमाश्रित्य तदपि केवलज्ञानमकाराद्यक्षरवत् स्व-परपर्यायभेदतो भिन्नमेव, न तु यथोक्तनीत्या स्वपर्यायान्वितमेवेति भावः । कुतः ?, इत्याह- येन कारणेन तत्केवलज्ञानं जीवभावः प्रतिनियतो जीवपर्यायो न घटादिस्वरूपं तत्, नापि घटादयस्तत्स्वभावाः, किंतु ततो भिन्नाः । इति तेन ज्ञायमाना अपि कथं तस्य स्वपर्याया भवेयुः, सर्वसंकरैकत्वादिप्रसङ्गात् । तस्मादमूर्तत्वाच्चेतनवच-सर्ववेत्तृत्वा-अतिपातित्व-निरावरणत्वादयः केवलज्ञानस्य स्वपर्यायाः, घटादिपर्यायास्तु व्यावृत्तिमाश्रित्य प्र्प्र्यायाः। , भविशेषकेवलं पुनः स्वकपर्यायरेव तस्तुल्यम् । यज्ज्ञेयं प्रति तत् सर्वभावच्यापारविनियुक्तम् ॥ 494 ॥ 2 वस्तुस्वभावं प्रति तदपि स्व-परपर्यायभेदतो भिन्नम् । तद् येन जीवभावो भिनाश्च ततो घटादिकाः ॥ 495 ॥ 3 क.ख.ग. 'त्ण्व्'| ॥ 27 ॥ For Pesona Pe User Page #74 -------------------------------------------------------------------------- ________________ विशेषा0 बृह्द्व्त्तिः। ॥ 272 ॥ Share अन्ये तु व्याचक्षते- सर्वद्रव्यगतान् सर्वानपि पर्यायान् केवलज्ञानं जानाति, येन च स्वभावेनैक पर्याय जानाति न तेनैवाऽपरमपि, किन्तु स्वभावभेदेन, अन्यथा सर्वद्रव्य-पर्यायैकत्वमसङ्गात् । तस्मात् सर्वद्रव्य-पर्यायराशितुल्याः स्वभावभेदलक्षणाः केवलज्ञानस्य वपर्यायाः, सर्वद्रव्य-पर्यायास्तु परपर्यायाः, इत्येवं स्वपर्यायाः, परपर्यायाश्चोभयेऽपि परस्परं तुल्याः केवलस्येति । / 495 ॥ एवं च सति किं स्थितम् , इत्याह___अविसेसियं पि सुत्ते अक्खरपज्जायमाणमाइ8 / सुय-केवलक्खराणं एवं दोण्हं पि न विरुद्धं ॥ 496 ॥ एवं सत्यविरुद्धम्- एवं सत्यविशिष्टमपि नन्दिसूत्रे यत्सर्वाकाशप्रदेशाग्रमनन्तगुणितमक्षरप्रमाणमादिष्टम् । तत् श्रुतस्य, केवलस्य वा न विरुद्धम् , श्रुताक्षरस्य केवलस्य चोक्तन्यायेनाऽर्थतो द्वयोरपि स्मान्प्र्याय्त्वात्। तथाहि- श्रुतस्य, केवलस्य च परपर्याया निर्विवादं तुल्या एव, स्वपर्यायास्तु यद्यपि 'अन्ये तु ब्याचक्षते' इत्यादिनाऽनन्तरमेव केवलस्य भूयांसः प्रोक्ताः, तथापि तेभ्यो व्यावृत्तत्वात तावन्तः श्रुतस्य परपर्याया वर्धन्त इति । तदेवं द्वयोरपि सामान्यतः पर्यायसमानत्वम्, इत्युभयोरपि ग्रहणे सूत्रे न किमपि र्यत इति॥496॥ नन्वेतत् सर्वपरिमाणमक्षरं किं सर्वमपि ज्ञानावरणकर्मणाऽऽब्रियते, न वा, इत्याह तैस्स u~ अणंतभागो निच्चुग्घाडो य सव्वजीवाणं । भणियो सुयम्मि केवलिवज्जाणं तिविहभेओ वि॥49॥ तस्य च सामान्येनैव सर्वपर्यायपरिमाणाऽक्षरस्याऽनन्तभागो नित्योद्घाटितः सर्वदैवाऽनावृतः केवलिवर्जानां सर्वजीवानां जघन्य-मध्यमो-स्कृष्टत्रिविधभेदोऽपि श्रुते भणितः प्रतिपादित इति । / 497 ॥ तत्र सवेजघन्यस्याऽक्षरानन्तभागस्य स्वरूपमाह सो पुण सव्वजहन्नो चेयण्णं नावरिजइ कयाइ । उक्कोसावरणम्मि वि जलयच्छन्नकभासो व्व ॥ 498 ॥ स पुनः सर्वजघन्योऽक्षरानन्तभाग आत्मनो जीवत्वनिबन्धनं चैतन्यमात्र, तच्च तावन्मात्रमुत्कृष्टावरणेऽपि सति जीवस्य कदाचिदपि नाब्रियते न तिरस्क्रियते, अजीवत्वप्रसङ्गात् , यथा सुष्ठपि जलदच्छन्नस्याऽस्याऽऽदित्यस्य भासः प्रकाशो दिन-रात्रिविभागनिबन्धनं किञ्चित्तमामात्रं कदापि नाऽऽवियते, एवं जीवस्यापि चैतन्यमानं kadA~cid नात्रियत इति भाव इति । / 498 ॥ 11.छ. 'लस्य' / 2 अविशेषितमपि सूत्रेऽक्षरपर्यायमानमादिष्टम् । श्रुत केवलाक्षरयोरेवं द्वयोरपि न विरुद्धम् ॥ 496 ॥ 3 तस्य त्वनन्तभागो नित्योद्घाटश्च सर्वजीवानाम् । भणितः श्रुते केवलिवर्जानां त्रिविधभेदोऽपि ॥ 497 ॥ 4 घ.छ. 'उण a'| 5 स पुनः सर्वजघन्य चैतन्यं नावियते कदापि । उत्कृष्टावरणेऽपि जलदच्छन्नार्कभास इव ॥ 498 ॥ 6 घ. छ. 'ना' / 7 घ.छ. 'दापि ना'| PAPRASAsara 9.9APOrcialive // 272 // Page #75 -------------------------------------------------------------------------- ________________ विशेषा 0 ॥ 273 ॥ Jain Educationa Internation hi punarasau सर्वजधन्योऽक्षरानन्तभागः प्राप्यते 1, इत्याह थीणद्धिसहियनाणावरणोदयओ स पत्थिवाईणं । बेइंदियाइयाणं परिवडेढए कमविसोहीए ॥ 499 ॥ स्त्यानर्धिमहानिद्रोदयसहितोत्कृष्टज्ञानावरणोदयादसौ सर्वजघन्योऽक्षरानन्तभागः पृथिव्याद्येकेन्द्रियाणां प्राप्यते । ततः क्रमविशुद्धया द्वीन्द्रियादीनामसौ क्रमेण वर्धत इति ॥ / 499 / / तर्द्युत्कृष्टः, मध्यमचैष केषां मन्तव्यः 1, इत्याह कोसो उक्कोस सुयणाणविओ, तओवसेसाणं । होइ विमज्झो मज्झे छट्टाणगयाण पाएण ॥ 500 ॥ वाक्षरानन्तभाग उत्कृष्टो भवत्युत्कृष्टश्रुतज्ञानविदः संपूर्ण श्रुतज्ञानस्येत्यर्थः । अत्राह - नन्वस्य कथमक्षरानन्तभागः, यावता श्रुतज्ञानाक्षरं संपूर्णमप्यस्य प्राप्यत एव । सत्यम्, किन्तु संलुलितसामान्यश्रुत - केवलाक्षर पेक्षयैवाऽस्याक्षरानन्तभागो विवक्षितः "केवलिवज्जाणं तिविहभेओ वि' इत्यनन्तरवचनात्, अन्यथा हि यथा केवलिनः संपूर्णकेवलाक्षरयुक्तत्वेनाऽक्षरानन्तभागस्त्रिवि घोस्पि न संभवति, इति तद्वर्जनं कृतम्, एवं संपूर्ण श्रुतज्ञानिनोऽपि समस्त श्रुताक्षरयुक्तत्वेनाऽङ्गरानन्तभागस्त्रिविधोऽपि न संभवतीति तद्वर्जनमपि कृतं स्यात् । तस्मादसंमिलितसामान्याक्षरापेक्षयैवाऽस्य ('क्षरानन्तभागः प्रोक्तः । सामान्ये चाऽक्षरे विवक्षिते केवलाक्षरापेक्षया श्रुतज्ञानाक्षरस्य saMpUrNa'pyanantabhAgavartitvaM युक्तमेव केवलज्ञानस्व पर्यायेभ्यः श्रुतज्ञानस्वपर्यायाणामनन्तभागवर्तित्वात् तस्य परोक्षविषयत्वेनाऽस्पष्टृत्वाच्चेति । यच्च समुदितस्व-परपर्यायापेक्षया श्रुत- केवलाक्षरयोस्तुल्यत्वं तदिह न विवक्षितमेवेति । .6 अन्ये तु - 'सो पुण सव्वजहन्नो चेयण्णं' इत्यादिगाथायां स पुनरक्षरलाभः " इति व्याचक्षते । इदं चानेकदोषान्वितत्वात्, जिन भद्रगणिक्षमाश्रमणपूज्यटीकायां चादर्शनादसंगतमेव लक्षात तथाहि - ' तेस्स उ अनंतभागो निच्चुग्घाडो ' इत्यायनन्तरगाथायामक्षरानन्तनाग एवं महुतः, अक्षरलाभस्त्वनन्तरपरामर्शिना तच्छब्देन कुतो लब्धः 1, किमाकाशात् पतितः । किञ्च यद्यक्षरलाभ इतीह व्यायते तर्हि 'केवलिवजाणं तिविहभेओ वि ' इत्यत्र किमिति केवलिनो वर्जनं कृतम् । यथा हि श्रुताक्षरमाश्रित्यो 35 1 स्थानसहितज्ञानावरणोदयतः स पृथिव्यादीनाम् । द्वीन्द्रियादिकानां परिवर्धते क्रमविशुद्धया ॥ 499 / / 2 घ. छ. 'टूट क 3 उत्कृष्ट उत्कृष्टश्रुतज्ञानविदः, ततोऽयशेषाणाम् । भवति विमध्यो मध्ये पद्स्थानगतानां प्रायेण ॥ 500 ॥ 4 घ. छ. झ. 'ओ विसे। 5 गाथा 497 / 6क. 'स्पाइन' | 7 गाथा 498 / For Personal and Private Use Only बृहद्वृत्तिः । ॥ 273 ॥ Page #76 -------------------------------------------------------------------------- ________________ 63. 92 विशेपा0 ॥ 274 ॥ बाबा त्कृष्टोऽक्षरलाभः संपूर्णश्रुतज्ञानवतो लभ्यते, तथा केवलाक्षरमङ्गीकृत्योत्कृष्टोऽसौ केवलिनोऽपि लभ्यत एव, किं तद्वजनस्य फलम् । क्षमाश्रमणपूज्यैश्च 'थीणद्धि' इत्यादिगाथायामित्थं व्याख्यातम्- "स च किल जघन्यतोऽनन्तभागः" इत्यादि । अथ सामान्यमक्षरं नेह प्रक्रमे गृह्यते, किन्तु श्रुताक्षरमेवेति । तदयुक्तम् , चिरन्तनटीकाद्वयेऽप्यक्षरस्य सामान्यस्यैव व्याख्यानात् । किञ्च, विशेषतोत्र श्रुताक्षरे गृह्यमाणे ऽतस्य श्रुताक्षरस्याऽनन्तभागः सर्वजीवानां नित्योद्घाटः' इति व्याख्यानमापद्यते । एतच्चायुक्तम् , संपूर्णश्रुतज्ञानिनां, | ततोऽनन्तभागादिहीनश्रुतज्ञानवतां च श्रुताक्षरानन्तभागवत्त्वानुपपत्तेः । किश्च, (सो उण) 'केवलिव जाणं तिविहभेओ वि' इत्येतदसंबद्धमेव स्यात् , केवालिनः सर्वथैव श्रुताक्षरस्याऽसंभवेन तदर्जनस्याऽऽनर्थक्यप्रसङ्गादिति । परमार्थ चेह केवलिनः, बहुश्रुता वा विदन्ति, इत्यलं प्रसङ्गेन । विमध्यममक्षरानन्तभागमाह- ततस्तस्मादुत्कृष्टश्रुतज्ञानविदोऽवशेषाणामेकेन्द्रिय-संपूर्णश्रुतज्ञानिनोर्मध्ये वर्तमानानां षट्स्थानपतितानामनन्तभागादिगतानां प्रायेण विमध्यो मध्यमोऽक्षरानन्तभागो भवति । एकस्मादुत्कृष्टश्रुतज्ञानिनोऽवशेषाः केचित् श्रुतमाश्रित्य तुल्या अपि भवन्ति, अत उक्तम्-प्रायेणावशेषाणां विमध्यम इति । अयमर्थः-विवक्षितादेकस्मादुत्कृष्टश्रुतज्ञानिनोऽवशेषाणामपि केषाञ्चिदुत्कृष्टश्रुतज्ञानवतां तत्तुल्य एवाऽक्षरानन्तभागो भवति, न तु विमध्यम उत्कृष्ट इत्यर्थः ॥ इति सप्तचत्वारिंशद्गाथार्थः ॥ 500 ॥ ॥ इत्यक्षरश्रुतं समाप्तमिति ॥ अथ तत्प्रतिपक्षभूतमनक्षरश्रुतमाह U~sasiyaM नीससियं निच्छुढं खासिअं च छीयं च । निस्सिंघियमणुसारं अणक्खरं छेलियाईयं ॥ 50 ॥ उच्छ्रसनमुच्छसितं, भावे निष्ठापत्ययः । तथा, निःश्वसनं निःश्वसितम् । निष्ठीवनं निष्ठूतम् । कासनं कासितम् । क्षवण क्षुतम् । निःसिङ्घनं निःसिङ्गितम् । अनुस्वारवदनुवारम् , अक्षरमपि यदनुस्वारवदुच्चार्यत इत्यर्थः । एतदुच्छसिताद्यनक्षरश्रुतम् । न केवलमेतत् , किन्तु सेण्टनं सेष्टितम् , एतदादि चाऽनक्षरश्रुतमिति प्राक्तनसमुच्चयार्थचशब्दयोरेकोऽत्र योज्यते । आदिशब्दात् पूत्कृत-सीत्कारादिपरिग्रहः ॥ इति नियुक्तिगाथार्थः ॥ 501 ॥ 15. छ. 'नफ' / 2 गाथा 499 / 3 गाथा 497 ॥ 4 प.छ. 'मध्यमो m'| 5 उच्छ्वसितं निःश्वसितं निष्ठूतं कासितं च क्षुतं च । निःसिक्तिमनुस्वारमनक्षरं सेण्टितादिकम् ॥ 5.1 ॥ 6 gha.cha. 'dina' / // 274 // For Peso Use Only Page #77 -------------------------------------------------------------------------- ________________ पट-मापदास PRECASS शेषा0 ॥ 275॥ अथ भाष्यमूससियाई दव्वसुयमेत्तमहवा सुओवउत्तस्स । सव्यो चिय वाचारो सुयमिह तो किं न चेट्ठा वि?॥502॥ इहोच्छसिताद्यनक्षरश्रुतं द्रव्यश्रुतमात्रमेवाऽवगन्तव्यम् , शब्दमात्रत्वात् : शब्दश्च भावश्रुतस्य कारणमेव, यच्च कारणं तद् द्रव्यमेव भवतीति भावः । भवति च तथाविधोच्छ्वासित-निःश्वसितादिश्रवणे ऽसशोकोऽयं' इत्यादि ज्ञानम् । एवं विशिष्टाभिसन्धिपूर्वकानिष्ठूतकासित क्षुतादिश्रवणेऽप्यात्मज्ञानादि ज्ञानं वाच्यामिति । अथवा, श्रुतज्ञानोपयुक्तस्यात्मनः सर्वात्मनैवोपयोगात् सर्वोऽप्युच्छसितादिको व्यापारः श्रुतमेवेह प्रतिपत्तव्यम् , इत्युच्छ्रसितादयः श्रुतं भवन्त्येवेति । आह- यद्येवम्, ततो गमना-'ऽगमने-चलन-स्पन्दनादिकाऽपि चेष्टा व्यापार एव । ततः श्रुतोपयुक्तस्य संबन्धिन्येषाऽपि किं श्रुतं न भवति । उच्यते-कः किमाह - प्रामोत्यनेन न्यायेन साऽपि श्रुतम् ॥ 502 ॥ रूढीय तं सुयं सुबै त्ति चेट्ठा न सुव्वै कयाइ । अहिगमया वण्णा इव जमणुस्सारादओ तेणं ॥ 503 ॥ उक्तन्यायेन श्रुतत्वप्राप्तौ समानायामपि तदेवोच्छ्वासितादि श्रुतम् , न शिरोधूनन-करचलनादिचेष्टा, यतः शास्त्रज्ञलोकप्रसिद्धा रूढिरियम् । तत उच्छसितायेव श्रुतं रूद, न चेष्टेत्यर्थः 'श्रूयते इति श्रुतमिति चान्वर्थवशात् तदेवोच्सितादि श्रुतम्, न चेष्टा' इत्येवं चशब्दः पक्षान्तरसूचकः, भिन्नक्रमश्च । करादिचेष्टा तु दृश्यत्वात् कदापि न श्रूयते, इति कथमसौ श्रुतं स्यात् ? इत्यर्थः । / अनुस्वारादयस्त्वकारादिवर्णा इवाऽर्थस्याधिगमका एवेति । तेन कारणेन ते निर्विवादमेव श्रुतम् ॥ इति गाथाद्वयार्थः ॥ 503 ॥ ॥ इत्यनक्षरश्रुतमिति ॥ अथ संज्ञिश्रुतमभिधित्सुराहसण्णिस्स सुयं जं तं सण्णिसुयं सो य जस्स सा सण्णा । होइ तिहा कालिय-हेउ-हिडिवाओवएसेण ॥ 50 ॥ 7 उच्छसितादि द्रव्यश्रुतमात्रमथवा श्रुतोपयुक्तस्य । सर्व एवं व्यापारः श्रुतमिह ततः किं न चेष्टापि? ॥ 502 ॥ 2 क. 'न-प' / 3 रूढिश्च तत् श्रुतं श्रूयत इति चेष्टा न श्रूयते कदापि । अधिगमका वर्णा इव यदनुस्वारादयस्तेन ॥ 503 ॥ 4 घ. छ. 'ढी ते'| 5 संजिनः श्रुतं यत् तत् संज्ञिश्रुतं स च यस्य सा संज्ञा । भवति निधा कालिक-हेतु-दृष्टिवादोपदेशेन ॥ 504 ॥ 275 ॥ Jan Education Inter For Personal and Private Use Only www.jaineltrary.ory Page #78 -------------------------------------------------------------------------- ________________ vizeSA0 // 276 // Jain Education Internat संज्ञितं तावत् तदेवाऽभिधीयते यत् संज्ञिनः संबन्धि । सोऽपि संज्ञी स एव यस्याऽसौ संज्ञा समस्ति । सा च संज्ञा त्रिविधा भवति - दीर्घशब्दलोपाद् दर्घिकालिकोपदेशेन, हेतुवादोपदेशेन, दृष्टिवादोपदेशेन चेति ॥ 504 ॥ अत्र परः माह जैइ सण्णासंबंघेण सण्णिणो, तेण सण्णिणो सव्वे । एगिंदियाइयाण वि जं सण्णा दसविहा भणिया ॥ 505 ॥ संज्ञा विद्यते येषां ते संज्ञिनः इत्येवं संज्ञासंबन्धाद् यदि संज्ञिन इष्यन्ते, तदा तेन संज्ञासंबन्धेन सर्वेऽप्येकेन्द्रियादयो जीवाः संज्ञिनः प्राप्नुवन्ति, न पुनः केऽप्यसंज्ञिनः, इत्येवमतिव्याप्तिप्रसङ्गः, यतः सर्वजीवानामेकेन्द्रियादीनामपि प्रज्ञापनादिषु संज्ञा दशविधा भणिता, तद्यथा - ""एगिंदियाणं भंते ! कैविहा सण्णा पन्नत्ता ? / गोयमा ! दसविहा, तं जहा- आहारसण्णा, भयसण्णा, मेहुणसण्णा, परिग्गहसण्णा, कोहसण्णा, माणसण्णा, मायासण्णा, लोहसण्णा, ओहसण्णा, लोगसण्णा " एवं द्वीन्द्रियादीनामपि वाच्यम् । तत् के नामेत्थमसंज्ञिनः ?, प्रोक्ता चैतेऽनेकशस्तेषु तेषु प्रदेशेष्वागमे, ततः कथमेतत् ? इति । / 505 / / अत्र परिहारमाह 1 थवा न सोहणा विय जं सा तो नाहिकीरए इहई । करिसावणेण धणवं न रूववं मुत्तिमेत्तेण ॥ 506 ॥ जह बहुव्यो घणवं पत्थरूवो अ रूववं होइ । महईए सोहणाए य तह सण्णी नाणसण्णाए ॥ 507 ॥ यद् यस्मात् कारणात् सा दशविधा संज्ञा काचित् तावदोघसंज्ञात्मिका स्तोका इति स्वल्पा, ततोऽत्र नाधिक्रियते न तथा संज्ञी वक्तुं युज्यत इति भावः । न हि कार्षापणमात्रास्तित्वेन लोकेऽपि धनवानुच्यते । आहार-भय-परिग्रह-मैथुनादिसंज्ञात्मिकाऽपि च भूयस्य पीह नाधिक्रियते, तामप्याश्रित्य न 'संज्ञी' इति निर्दिश्यत इत्यर्थः, यतो नाऽसौ शोभना - मोहादिजन्यत्वेन नासौ विशिष्टेत्यर्थः । न चाऽविशि 1 यदि संज्ञासंबन्धेन संज्ञिनः तेन संज्ञिनः सर्वे । एकेन्द्रियादिकानामपि यत् संज्ञा दशविधा भणिता ॥ 505 ॥ 2 एकेन्द्रियाणां भगवन् ! कतिविधा संज्ञा प्रज्ञप्ता 1 / गौतम ! दशविधा, तथथा आहारसंज्ञा, भयसंज्ञा, मैथुनसंज्ञा, परिग्रहसंज्ञा, क्रोधसंज्ञा, मानसंज्ञा, मायासंज्ञा, लोभसंज्ञा, ओघसंज्ञा, लोकसंज्ञा । 3 प. छ. 'लोभ्स्'| 4 स्तोका न शोभनाऽपि च यत् सा ततो नाऽधिक्रियत इह । कार्षापणेन धनवान् न रूपवान् मूर्तिमात्रेण ॥ 506 ॥ यथा बहुद्रव्यो धनवान् प्रशस्तरूपश्च रूपवान् भवति । महत्या शोभनया च तथा संज्ञी ज्ञानसंज्ञया 507 ॥ 5 gha. cha. 'vo ya ruu'| For Personal and Private Use Only बृहद्वृचिः । ॥ 276 ॥ www.jainelltrary.org Page #79 -------------------------------------------------------------------------- ________________ विशेषा बृत्तिः । ॥ 277 ॥ एया संज्ञया 'संजी' इत्यभिधातुं युज्यते । न हि लोकेऽप्यविशिष्टेन मूर्तिमात्रेण 'रूपवान्' इत्यभिधीयते । तर्हि कीदृश्या संज्ञयान संज्ञी पोच्यते , इत्याह- यथा लोके बहुद्रव्य एव धनवानभिधीयते, प्रशस्तरूपश्च रूपवान् भवति, तथाऽत्रापि महत्या शोभनया च ज्ञानावरणकर्मक्षयोपशमजन्यमनोज्ञानसंज्ञयैव संज्ञा व्यपदिश्यते - संज्ञानं संज्ञा मनोविज्ञानमित्यर्थः, तद्रूपा महती, शोभना च संज्ञेहाधिक्रियते, नान्येति भावः । ततपा मनोज्ञानरूपा संज्ञा येषामस्ति ते सज्ञिनः, नान्य इति । / 506 ॥ 507 // - पूर्व संज्ञायावैविध्यं यदुक्तं, तत्र दीर्घकालिकीस्वरूपं तावदाह इह दीहकालिगी कालिगित्ति सण्णा जया सुदीहं पि। संभरै भूयमिस्सं चिंतेइ य किह णु कायव्वं ॥ 508 ॥ इह दीर्घशब्दस्य लुप्तदर्शनाद् दीर्घकालिकी 'कालिकी' इत्युच्यते, कालिकी चासौ संज्ञा च पुंवद्भावात् 'कालिकसंज्ञा' इति द्रष्टव्यम् । यया सुदीर्घमपि कालं भूतमतीतमर्थ स्मरति, एष्यच्च भविष्यद्वस्तु चिन्तयति- 'कथं नु नाम कर्तव्यम् ?' इत्येषा चिन्तामाश्रित्य दीर्घोऽतीता-'ऽनागतवस्तुविषयः कालो यस्यां सा दीर्घकालिकी कालिकसंज्ञोच्यत इत्यर्थः ॥ 508 ॥ एषा च संज्ञा यस्याऽस्त्यसौ कालिकसंज्ञी, स च यो भवति, एतद् दर्शयति__कोलियसणि त्ति तओ जस्स तई सो य जो मणोजोग्गे । खंधेणते घेत्तुं मन्नै तल्लद्धिसंपण्णो ॥ 5.9 ॥ 'तौत्ति' तकोऽसौ 'कालिकसंझी' इत्यभिधीयते । यस्य किम् ?, इत्याह- 'जस्स तै ति यस्याऽसौ कालिकसंज्ञा प्राप्यते । स च को विज्ञेयः 1, इत्याह- 'सो य जो मणोजोग्गेत्यादि स च कालिकसंज्ञी विज्ञेयो यो यः कश्चिद् मनोज्ञानावरणकर्मक्षयोपशमाद् मनोलब्धिसंपन्नो मनोयोग्याननन्तान् स्कन्धान् मनोवर्गणाभ्यो गृहीत्वा मनस्त्वेन परिणमय्य मन्यते चिन्तनीयं वस्त्विति । स च गर्भजस्तियङ् मनुष्यो वा देवः, नारकश्चेति ॥ 509 ॥ अस्य चैवंभूतस्य संज्ञिनः किं भवति ?, इत्याह रूवे जहोवलद्धी चक्खुमओ दसिए पयासेणं । तह छन्विहोवओगो मणदव्वपयासिए अत्थे ॥ 510 ॥ SonoteTOR 277 // 1इह दीर्घकालिकी कालिकीति संज्ञा यया सुदीर्घमपि । स्मरति भूतमेष्यचिन्तयति च कथं नु कर्तव्यम् । / 5.8 ॥ 2 कालिकसंज्ञीति सको यस्य सा स च यो मनोयोग्यान् । स्कन्धानन्तान् गृहीत्वा मन्यते तल्लब्धिसंपन्नः ॥ 509 ॥ 3 . cha. 'nnkss'| gha. cha. 'asyaiva' / 5 रूपे यथोपकन्धिश्चक्षुप्मतो दर्शिते प्रकाशेन । तथा पविधोपयोगो मनोद्रव्यप्रकाशितेऽर्थे ॥ 51. ॥ J a intem For Don Pe Use Only AURNumjaineltrary.org Page #80 -------------------------------------------------------------------------- ________________ ja शेषा. 278॥ यथा रूपे घट-पटादिसंबन्धिनि चक्षुष्मतो लोचनयुक्तस्य जन्तोरुपलब्धिश्चक्षुर्विज्ञानमुत्पद्यते । कथंभूते रूपे ?, दर्शिते प्रदीपादिप्रकाशेन, तथा तेनैव प्रकारेण मनोविज्ञानावरणकर्मक्षयोपशमवतो जीवस्य चिन्ताप्रवर्तकमनस्त्वपरिणतमनोद्रव्यमकाशिते शब्द बृहद्वतिः । रूपादिकेऽर्थे मनःषष्ठेन्द्रियपश्चकभेदात् पविधोपयोगस्त्रिकालविषयोऽपि समुपजायत इति ॥ 510 ॥ अत्र विनेयः पृच्छतिनन्वसंज्ञिनः किं सर्वथैवेन्द्रियोपलब्धिर्न भवति ?, इत्याह अविसुद्धचक्खुणो जह नाइपयासम्मि रूवविण्णाणं । असण्णिणो तहत्थे थोवमणोदव्वलद्धिमओ ॥ 511 ॥ यथाऽविशुद्धचक्षुषो नातिप्रकाशे मन्दमन्दप्रकाशान्वितप्रदेशेऽस्पष्टा रूपोपलब्धिर्भवति, एवमसंज्ञिनः सन्मूछेनजपश्चेन्द्रियस्य खल्पमनोविज्ञानक्षयोपशमवशादतिस्तोकमनोद्रव्यग्रहणशक्तेः शब्दाद्यर्थेऽस्पष्टैवोपलब्धिर्भवतीति । / 511 ॥ ___यदि सन्मूछेनजपञ्चेन्द्रियस्यैवंभूतमस्पष्टं ज्ञानं भवति, तडएण्केन्द्रियादीनां तत् कथंभूतं भवति ?, इत्याह- . जैह मुच्छियाइयाणं अव्वत्तं सव्वविसयविण्णाणं । एगेंदियाण एवं, सुद्धयरं बेइंदियाईणं ॥ 512 ॥ या~ मूञ्छितादीनां सर्वेष्वप्यर्थेष्वव्यक्तमेव ज्ञानं भवति, एवमतिप्रकृष्टावरणोदयादेकेन्द्रियाणामपि, ततः शुद्धतरं शुद्धतमं द्वीन्द्रियादीनामापश्चेन्द्रियसन्मूछेजेभ्यः, ततः सर्वस्पष्टतमं संज्ञिनामिति । आह- कुतः पुनश्चैतन्ये समानेऽपि जन्तूनामिदमुपलब्धिनानात्वम् । उच्यते- सामर्थ्यभेदात् , स च क्षयोपशमवैचित्र्यात् । / 512 ॥ ऐतदेवाह तुल्ले छेयगभावे जं सामत्थं तु चक्करयणस्स । तं तु जहक्कमहीणं न होइ सरपत्तमाईणं ॥ 513 ॥ ईय मणोविसईणं जा पडुया होइ उग्गहाईसु । तुल्ले चेयणभावे असण्णीणं न सा होइ ॥ 514 ॥ , अविशुनचक्षुषो यथा नातिप्रकाशे रूपविज्ञानम् । असंशिनस्तथाऽर्थे स्तोक्म्नोव्य्लाब्धिम्त्ः॥ 5 ॥ 2 क. ग. 'थं भ' / 3 यथा मूर्च्छितादीनामव्यक्तं सर्वविषयविज्ञानम् । एकेन्द्रियाणामेवं, शुद्धतरं द्वीन्द्रियादीनाम् ॥ 512 ॥ 4 घ. छ. 'था स्न्मू। 55. छ. 'त' / 6 तुल्ये छेदकभावे यत् सामयं तु चक्ररत्नस्य । तत्तु यथाक्रमहीनं न भवति शरपत्रादीनाम् ॥ 513 ॥ KH ॥ 278 // इति मनोविषयाणां पा पटुता भवत्यवग्रहादिषु । तुल्ये चेतनभावेऽसंशिना na sA bhavati ॥ 51 // PAPEPARWALPEPPEPARAPIS E AARADASTAGRAMMARATIBHASHTATATISTOTATEMEDIODIORORSEE SHASTRA rasamasa OTATATTONSTATEMBINITATSETS Jan Education interna For Personal and Private Use Only www.jaineltrary.ory Page #81 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 279 ॥ PRIOR बृहद्वत्तिः । P ए इह यथा तुल्येऽपि च्छेदकभावे चक्रवर्तिसंवन्धिनश्चक्ररत्नस्य यच्छेदनसामर्थ्य तदन्येषां खड्ग-दात्र-शरपत्रादीनां छेदकवस्तूनां । न भवत्येव । कुतः 1, इत्याह- यतो यथाक्रमहीनं क्रमशो हीयमानमेव तत् तेष्विति । प्रकृते योजयन्नाह-ईय त्ति' दीर्घत्वं प्राकृतत्वात् , इत्येवं चैतन्ये तुल्येऽपि मनोविषयिणां संजिनामवग्रहेहादिषु यावत्ववबोधपटुता भवति सा तथाविधक्षयोपशमविकलानां यथोक्तदीघकालिकसंज्ञारहितानां सन्मूर्छजपञ्चेन्द्रिय-विकलेन्द्रियै-केन्द्रियाणामसंज्ञिनां न भवत्येव, क्रमशो हीनत्वादिति ॥ 513 ॥ 514 ॥ तदेवं कालिकसंज्ञाविषय उपदेशो भणनं प्ररूपणं कालिकोपदेशस्तेन प्रोक्तः संज्ञी । सांप्रतं हेतुः, निमित्तं, कारणम् , इत्यनान्तरं, तस्य वदनं वादस्तद्विषय उपदेशः प्ररूपणं हेतुवादोपदेशस्तेन संज्ञिनमसंज्ञिनं चाभिधित्सुराह जे पुण संचिंतेउं इट्ठा-णिढेसु विसयवत्थूसु । वटुंति निवटुंति य सदेहपरिपालणाहेउं ॥ 515 ॥ पाएण संपए च्चिय कालम्मि न याइदीहकालण्णा । ते हेउवायसण्णी निच्चेट्ठा होंति अस्सण्णी ॥ 516 ॥ ये पुनः संचिन्त्य संचिन्त्य इष्टा-निष्टेषु च्छाया-'ऽतपा-'ऽहारादिविषयवस्तुषु मध्ये स्वदेहपरिपालनातोरिष्टेषु वर्तन्ते, अनिष्टभ्यस्तु तेभ्य एव निवर्तन्ते, प्रायेण च सांप्रतकाल एव, न त्वतीता-'नागतकालावलम्बिनः,मायोग्रहणात् केचिदतीता-'नागतावलम्बिनोऽपि नातिदीर्घकालानुसारिणः, ते वीन्द्रियादयो हेतुवादोपदेशेन संज्ञिनो विज्ञेयाः, तथाहि- संझिनो द्वीन्द्रियादयः, संचिन्त्य संचिन्त्य हेयो-पादेयेषु निवृत्ति-प्रवृत्तेः, देवदत्तादिवदिति । तदेवं हेतुवादिनोऽभिप्रायेण निश्चेष्टाः पृथिव्यादय एवाऽसंज्ञिन इति॥515॥416॥ __ अथ दृष्टिदर्शनं सम्यक्त्वादि तस्य वदनं वादस्तद्विषय उपदेशः प्ररूपण तेन संज्ञिनमसंज्ञिनं च प्ररूपयन्नाह सम्मविट्ठी सण्णी संते नाणे खउवसमियम्मि । असण्णी मिच्छत्तम्मि दिट्ठिवाओवएसेण ॥ 517 ॥ दृष्टिवादोपदेशेन क्षायोपशामिकज्ञाने वर्तमानः सम्यग्दृष्टिरेव संज्ञी, विशिष्टसंज्ञायुक्तत्वात् । मिथ्यादृष्टिस्त्वसंजी, विपर्यस्तत्वेन वस्तुतः संज्ञारहितत्वादिति ॥ 517 ॥ ___ आह- यदि विशिष्टसंज्ञायुक्तत्वात् सम्यग्दृष्टिः संज्ञीष्यते, तर्हि किमिति क्षायोपशमिकज्ञाने वर्तमानोऽसौ गृह्यते । क्षायिक ये पुनः संचिन्त्येष्टा-'निष्टेषु विषयवस्तुषु । वर्तन्ते निवर्तन्ते च स्वदेहपरिपालनाहेतोः । / 515 ॥ प्रायेण सांप्रत एवं काले नचातिदीर्घकालज्ञाः । ते हेतुवादसशिनो निश्रेष्टा भवन्त्यसंशिनः ॥ 54 ॥ 2 क. ग. 'ग्य हे'| 3 सम्यग्दृष्टिः संज्ञी सति ज्ञाने क्षायोपशमिके । असंज्ञी मिथ्यात्वे दृष्टिवादोपदेशेन ॥ 5 ॥ cene Baraa // 279 // For Personal and Use Only Page #82 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 28 ॥ शाने हि तस्य विशिष्टतराऽसौ प्राप्यते । ततस्तवृत्तिरप्यसौ किं नाङ्गीक्रियते, येनोच्यते- 'संते नाणे खउवसमियम्मि' इति । एतदाशङ्कय पूर्वमुत्तरमाह बृहदत्तिः । खयनाणी किं सण्णी न होइ होइ व खउवसमनाणी ? / सण्णा सरणमणागयचिंता य न सा जिणे जम्हा ॥ 51 ॥ आवरणस्य सर्वथैव क्षयेण ज्ञानी क्षयज्ञानी, केवलीत्यर्थः, असौ सजी किमिति न भवति ?, किमर्थं च क्षायोपशमिकज्ञानी संझी भवतीति व्याख्यायते भवता । एवं परेणोक्ते सत्याह- 'सण्णेत्यादि' केवली संझी न भवति, यतोऽतीतार्थस्य स्मरणम्, अनागतस्य च चिन्तां संशोच्यते, सा च जिने केवलिनि नास्तीति, सर्वदा सर्वार्थावभासकत्वेन केवलिनां स्मरण-चिन्ताद्यतीतत्वात् । इति । क्षायोपशमिकज्ञान्येव सम्यग्दृष्टिः संज्ञीति । / 518 ॥ पुनरपि प्रकारान्तरेणाऽऽह परः मिच्छो हिया-हियविभागनाणसण्णासमण्णिओ कोइ । दीसइ, सो किमसण्णी, सण्णा जमसोहणा तस्स ॥ 519 ॥ ननु मिथ्यादृष्टिरपि कश्चिदैहिकाद्यर्थविषयहिता-हितविभागज्ञानात्मकस्पष्टसंज्ञासमन्वित एव दृश्यते, ततः किमित्यसौ संज्ञी न भवति, येन दृष्टिवादोपदेशेनाऽयमसंज्ञी प्रोच्यते ? इति । गुरुराह- यद् यस्मादशोभना कुत्सिता तस्य मिथ्यादृष्टेः संज्ञा, तेन सत्याऽपि तयाऽयमसंज्ञीति ॥ 519 / / . आह- ननु यद्यप्यशोभनाऽस्य संज्ञा, तथापि कथं तस्या अभावः 1, इत्याह जैह दुव्वयणमवयणं कुच्छियसीलं असीलमसईए । भण्णइ तह नाणं पिहु मिच्छद्दिहिस्स अण्णाणं ॥ 520 ॥ __ यथा दुर्वचनं कुत्सितं वचनं सदप्यवचनं लोके भण्यते, असत्याश्च संबन्धि कुत्सितं शीलं विद्यमानमप्यशीलं यथाऽभिधीयते, तथा मिथ्यादृष्टज्ञानमपि मिथ्यादर्शनोदयपरिग्रहादज्ञानं बम्भण्यते, संज्ञाऽप्यसंज्ञोच्यत इत्यर्थः । / 520 ॥ कस्मात् पुनस्तस्य ज्ञानमप्यज्ञानं भवति ?, इत्याह, क्षयज्ञानी किं संज्ञी न भवति, भवति kssyopshmjnyaanii| संज्ञा स्मरणमनागतचिन्ता च न सा जिने यस्मात् ॥ 518 ॥ 2 क. ग. 'न्ता संज्ञानं sN'| 3 mithyo ( मिथ्यादृष्टिः) हिता-'हितविभागज्ञानसंज्ञासमन्वितः कोऽपि । रक्यते, स किमसंज्ञी, संज्ञा यदशोभना तस्य ॥ 59 ॥ 4 यथा दुर्वचनमवचनं कुत्सितशीलमशीलमसत्याः । भण्यते तथा ज्ञानमपि खलु मिथ्यादृष्टेरज्ञानम् ॥ 520 ॥ A 280 // For Personal P e ny Page #83 -------------------------------------------------------------------------- ________________ SEEHPCSCORE PIgar सदसदविसेसणाओ भ्व्हेउज्दिच्छिओव्ल्ण्भाओ। नाणफलाभावाओ मिच्छदिहिस्स अण्णाणं ॥ 521 ॥ विशेषा0 प्राग व्याख्याताथैव ॥ 521 ॥ आह- ननु देव-नारक-गर्भजतियङ्-मनुष्यलक्षणो मिथ्यादृष्टिदीर्घकालिकी संज्ञामाश्रित्य दृष्टिवादोपदेशसंज्ञाविचारेऽपि संज्ञी ॥ 28 ॥ कस्माद् नोच्यते ?, इत्याह हो न हेऊए, हेउई न कालम्मि भण्णइ सण्णा । जह कुच्छियत्तणाओ, तह कालो दित्थिवाय्म्मि॥522॥ यथा ऊहः पृथिव्यादीनां संबन्धिनी ओघमात्रसंज्ञेत्यर्थः, न 'हेऊए त्ति' हेतुवादसंज्ञायां विचार्यमाणायां कुत्सितत्वात् संज्ञा भण्यते, यथा वा 'कालम्मित्ति' दीर्घकालिकसंज्ञायां विचार्यमाणायांकुत्सितत्वेन हैतुकी संज्ञा न भण्यते, तथा 'कालो त्ति' दीर्घकालिक्यपि RO संज्ञा दृष्टिवादोपदेशसंज्ञायां विचार्यमाणायां कुत्सितत्वादेव संज्ञा न भण्यते । अतो नेह देवादिरपि मिथ्यादृष्टिः संज्ञीति भावः ॥ 522 ॥ तदेवं दीर्घकालिक-हेतुवाद-दृष्टिवादोपदेशेन त्रिविधा संज्ञां निरूप्य, अर्थतासां मध्ये कस्य जन्तोः का भवति ?, इति निरूपयितुमाह पंचण्हमूहसंण्णा हेउसण्णा बेइंदियाईणं । सुर-नारय-गब्भुब्भवजीवाणं कालिगी सण्णा ॥ 523 ॥ छउमत्थाणं सण्णा सम्मदिट्ठीण होइ सुयनाणं । मैवावारविमुक्का सण्णाईआ उ केवलिणो ॥ 524 ॥ पञ्चानां पृथिव्य-p-तेजो-चायु-वनस्पतीनामूहसंज्ञा वृत्त्यारोहणाद्यभिप्रायरूपौघसंज्ञा भवति । आह- ननु त्रिविधसंज्ञामध्येऽत्रेयमूहसंज्ञा नोक्तैव, अत एवैकेन्द्रिया इह सर्वथैवाऽसंज्ञिन एव, तुच्छत्वात् कुत्सितत्वाञ्च तत्संज्ञायाः, इति भवतैवोक्तमेव प्राक्, तत्कथमत्र स्वामित्वप्ररूपणायामियमेतेषां संज्ञा प्रोक्ता । सत्यम् , किन्त्वेकेन्द्रियाणामेवोहसंज्ञा भवति, न तु हेतुवादादिसंज्ञा, इत्येवमेतत्संज्ञात्रयनिषेधप्रधानोऽयं निर्देशो द्रष्टव्यो न तु विधिप्रधानः । एतस्याश्चोहसंज्ञाया यथा संज्ञात्वं तथा प्रागेवोक्तमिति । भवत्वेवम् , तथाऽप्ये 1 गाथा 115 / 2 अहो न हेतौ, हैतुकी न काले भण्यते संज्ञा । यथा कुत्सितत्वात्, तथा कालो रष्टिवादे ॥ 522 ॥ 3 घ. छ. 'त्वादेव सं' / 4 प. 'लिकाऽपि' / 5 पञ्चानामूहसंज्ञा हेतुसंज्ञा द्वीन्द्रियादीनाम् । सुर-नारकनाभौजवजीवानां कालिकी संज्ञा ॥ 523 ॥ छवस्थानां संज्ञा सम्यग्दृष्टीनां भवति श्रुतज्ञानम् । मतिव्यापारविमुक्ताः संज्ञातीतास्तु केवलिनः ॥ 525 ॥ नालाय ॥28 JionEdum mernam For Personal and Prevate Une Grey Page #84 -------------------------------------------------------------------------- ________________ विशेषा0 बृहदृत्तिः । SropeNCORRH ॥ 282 // केन्द्रियाणामाहार-क्रोधादिका संज्ञा दशविधा समये प्रोक्ता, तत्कथमेकैबोहसंज्ञाऽत्रैषामुक्ता ? / सत्यम् , वल्ल्यादिष्वियं व्यक्तैवोपलभ्यते किञ्चिदिति शेषोपलवणार्थमेपैव निर्दिष्टा, इत्यलं प्रसङ्गेनेति । द्वि-त्रि-चतुरिन्द्रिय-सम्मूर्छनजपञ्चेन्द्रियाणां तु हेतुवादसंज्ञा प्राप्यते । देवनारकाणां गर्भजतिर्यड्-मनुष्याणां च कालिकी संज्ञेति । दृष्टिवादोपदेशेन च्छमस्थजन्तूनां सम्यग्दृष्टीनामेव संज्ञा प्राप्यते । ततश्च 'तेषां यच्छूतज्ञानं तत् संज्ञिश्रुतं भवति' इत्यध्याहारः । एवं च सति स्मरण-चिन्तादिमति-श्रुतव्यापाररहिता भवस्थाः, 'सिद्धिं गताश्च केवलिन एव संज्ञातीताः संज्ञारहिताः, शेषजन्तूनां केषांचित् कस्याश्चित् संज्ञाया उक्तत्वादिति भाव इति ॥ 523 ॥ 524 ॥ अत्राह परः मोत्तूण हेउ-कालिय-सम्मत्तकमं जहुत्तरविसुद्ध । किं कालिओवएसो कीरै आईए सुत्तम्मि ? ॥ 525 ॥ नन्वविशुद्धत्वात् प्रथमं हेतुवादसंज्ञा, ततो विशुद्धत्वात् कालिकसंज्ञा, ततोऽपि विशुद्धतरत्वाद् दृष्टिवादसंज्ञा; इत्येव यथोत्तरविशुद्धममुं क्रम मुक्त्वा किं कालिकसज्ञोपदेश आदी प्रथम मूत्रे नन्दिलक्षणे क्रियते । तथा च भवताऽपि तदनुरोधेन पूर्वमुक्तम्- 'सा सण्णा होइ तिहा कालिय-हेउ-दिविवाओवएसेण' इति । / 525 ॥ अत्रोत्तरमाह सण्णि त्ति असण्णि त्ति य सव्वसुए कालिओवएसेणें । पायं संववहारो कीरै तेणाईए स कओ ॥ 526 ॥ ___ इह सर्वस्मिन्नपि श्रुते आगमे योऽयं 'संज्ञा' इति व्यवहारः स सर्वोऽपि प्रायो बाहुल्येन कालिकोपदेशेनैव क्रियते । तेनाऽऽदौ स एव कालिकोपदेशः कृतः । इदमुक्तं भवति- यतः स्मरण-चिन्तादिदीर्घकालिकज्ञानसहितः समनस्कपश्चेन्द्रियः संज्ञीत्यागमे व्यवह्रियते, असंज्ञी तु प्रसह्यप्रतिषेधमाश्रित्य यद्यप्येकेन्द्रियादिरपि लभ्यते, तथापि समनस्कसंज्ञी तावत् पञ्चेन्द्रिय एव भवति । ततः पर्युदासाश्रयणादसंज्यप्यमनस्कसम्मूर्छनजपञ्चेन्द्रिय एवाऽऽगमे प्रायो व्यवहियते । तदेवंभूतः संज्ञा-संझिव्यवहारो दीर्घकालिकोपदेशेनैवोपपद्यते । अतः प्रथम स एव सूत्र, तदनुरोधेनाज च निर्दिष्टः । / इति tryoviNshtigaathaarthH|| 526 // // इति संज्य-संज्ञिश्रुतं समाप्तमिति ॥ 1 घ. छ, 'सिद्धिग' / 2 मुक्त्वा हेतु-कालिक-सम्यक्त्वक्रम यथोत्तरविशुद्धम् । किं कालिकोपदेशः क्रियत आदी सूत्रे ? ॥ 525 ॥ 3 गाथा 504 / 4. संज्ञीति, असंज्ञीति च सर्वश्रुते कालिकोपदेशेन । प्रायः संव्यवहारः क्रियते तेनादौ स कृतः ॥ 526 ॥ ॥ 282 // Jan Education in For Dev enty Page #85 -------------------------------------------------------------------------- ________________ HDSANERS atha 'akkhara सण्णी सम्म' इत्यादिनियुक्तिगाथाक्रममाश्रित्य सम्यकश्रुतं, तत्मतिपक्षयूतं मिथ्याश्रुतं चाहविशेषा. अंगा-णंगपविढं सम्मसुयं लोइयं तु मिच्छसुयं । आसज्ज उ सामित्तं लोइय-लउत्तरे भयणा ॥ 527 ॥ ॥ 28 // इहाङ्गप्रविष्टमाचारादि श्रुतं, अनङ्गप्रविष्टं त्वावश्यकादि श्रुतम् , एतद्वितयमपि स्वामिचिन्तानिरपेक्षं स्वभावेन सम्यक् श्रुतम् , लौकिकं तु भारतादि प्रकृत्या मिथ्याश्रुतम् । स्वामित्वमासाद्य खामित्वचिन्तायां पुनलौकिके भारतादौ, लोकोत्तरे चाऽऽचारादौ भजना विकल्पनाऽवसेया, सम्यग्दृष्टिपरिगृहीतं भारताद्यपि सम्यक्श्रुतं, सावद्यभाषित्व-भवहेतुत्वादियथावस्थिततत्त्वखरूपबोधतो viSayaEx विभागेन योजना : मिथ्यादृष्टिपरिगृहीतं त्वाचाराद्यपि मिथ्याश्रुतं, अयथावस्थितबोधतो वैपरीत्येन योजनादिति भावार्थ इति ॥ 527 / / सम्यक्त्वपरिगृहीतं सर्व भारताद्यपि सम्यक्श्रुतमिति यदुक्तम् , तथा तच्च सम्यक्त्वं पञ्चधा भवति- औपशमिकं, साखादनं, क्षयोपशमजं, वेदक, क्षायिकं च, इत्येतदुभयमपि दर्शयन्नाह सम्मत्तपरिगहियं सम्मसुयं, तं च पंचहा सम्म । ओवसमियं सासाणं खयसमजं वेययं खइयं ॥ 528 ॥ गताथैव, नवरमुपशमनमुपशमः- मिथ्यात्वमोहनीये कर्मण्युदीर्णे क्षीणे शेषस्याऽनुदयावस्थापादनमित्यर्थः; तस्मादुपशमात् , तेन वा निर्वृत्तमौपशमिकम् । 'सासाणं ति' निरुक्तविधिना वर्णलोपोत्र द्र्स्स्त्त्व्य्ः। ततश्च सहेपत्तत्त्वश्रद्धानरसास्वादनेन वर्तत इति सास्वादनं सम्यक्त्वं, अद्यापि मिथ्यात्वोदयाभावादनन्तानुवन्ध्युदयकलुषिततत्त्वश्रद्धानरसास्वादमात्रान्वितमित्यर्थः, अथवा, आ समन्तात् शातयति मुक्तिमार्गाद् भ्रंशयति आशातनम्- अनन्तानुवन्धिकषायवेदनम् , सहाऽऽशातनेन वर्तत इति साशातनं सम्यक्त्वमिति । मिथ्यात्वमोहनीयस्योदीर्णस्य क्षयः, अनुदीर्णस्य तूपशमः, ताभ्यां निवृत्तं क्षायोपशामिकं सम्यक्त्वम् । विहितपायदर्शनसप्तकक्षयेण जन्तुना वेद्यते चरमतत्पुद्गलग्रासमानं यत्र तद् वेदकम् । दर्शनसप्तकस्य क्षयेण निर्वृत्तं क्षायिकम् । एष तावत् संक्षेपार्थः । / 528 ॥ विस्तरार्थं त्वभिधित्सुर्भाष्यकार एवौपशमिकं सम्यक्त्वं तावदाहौवसामगसेढीगयस्स होइ उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो अखवियमिच्छो लहै सम्मं ॥ 529 ॥ ॥ 283 // 1 गाथा 454 / 2 अङ्गा-उनङ्गप्रविष्टं सम्यक्श्रुतं, लौकिक तु मिथ्याश्रुतम् । आसाय तु स्वामित्वं लौकिक-लोकोत्तरयोजना ॥ 527 ॥ 3 सम्यक्त्वपरिगृहीतं सम्यक्थुतं, तच्च पञ्चधा सम्यक् । औपशमिक सास्वादनं क्षयशमजं वेदक क्षायिकम् ॥ 528 ॥ 4 क. ग. 'खीय्ण्'| 5 उपशमकश्रेणिगतस्य भवत्योपशमिकं तु सम्यक्त्वम् । यो वाऽकृतत्रिपुओऽक्षपितमिथ्यः (थ्यात्वः ) labhate samyak ( tvam ) // 529 // Jan Education interna For Personal and Private Use Only Page #86 -------------------------------------------------------------------------- ________________ विशेषा. ॥ 284 ॥ उपशमश्रेणिगतस्य दर्शनसप्तके उपशमं नीते औपशमिकं सम्यक्त्वं भवति । किमुपशमणिगतस्यैवैतद् भवति !, न, ityAha'jo वेत्यादि' यो वा जन्तुरनादिमिथ्यादृष्टिः सनकृतत्रिपुञ्जो मिथ्यात्वमोहनीयस्याऽविहितशुद्धा-'शुद्ध-मिश्रपुञ्जत्रयविभागोऽक्षपितमि-बृत्तिः । ध्यात्वो लभते सम्यक्त्वं, तस्याऽपान्तरकरणप्रविष्टस्यौपशमिकं सम्यक्त्वमवाप्यते । क्षपितमिथ्यात्वपुखोऽप्यविद्यमानत्रिपुजो भवति, अतस्तद्वयवच्छेदार्थमुक्तम्- अक्षपितमिथ्यात्वः सन् योऽत्रिपुजः सम्यक्त्वं लभते, तस्यैवीपशामिक - सम्यक्त्वमवाप्यते, क्षपितमिथ्यात्वः क्षायिकसम्यक्त्वमेव लभत इति भावः । कथं पुनः पुञ्जत्रयं क्रियते ? इति चेत् । उच्यते- इह कश्चिदनादिमिथ्यादृष्टिस्तथा-1 विधगुर्वादिसामग्रीसद्भावेऽपूर्वकरणेन मिथ्यात्वपुञ्जकात् पुद्गलान् शोधयन् अधेविशुद्धपुद्गललक्षणं मिश्रपुजं करोति, तथा शुद्धपुद्गललक्षणं सम्यक्त्वपुजं विदधाति, तृतीयस्त्वविशुद्ध एवाऽऽस्ते । इत्येवं मदन-कोद्रवशोधनोदाहरणेन पुजत्रयं कृत्वा सम्यक्त्वपुजपुद्गलान् विपाकतो बेदयन् क्षायोपशमिकसम्यग्दृष्टिर्भण्यते । तथा चात्र पूर्वविद्वत्पणीतश्लोकाः " तद्यथेह प्रदीपस्य स्वच्छाश्रपटलैहम् । न करोत्यावृति काञ्चिदेवमेतद् रवेरपि ॥ 1 ॥ " एतदपि शोधितमिथ्यात्वपुञ्जपुद्गलवेदनमित्यर्थः । / "एकपुजी द्विपुजीव त्रिपुञ्जीवाऽननुक्रमात् । दर्शन्युभयवांश्चैव मिथ्यादृष्टिश्व कीर्तितः ॥ 1 ॥ " अननुक्रमादिति पश्चानुपूर्येत्यर्थः । अत्र त्रिपुञ्जी दर्शनी सम्यग्दर्शनीत्यर्थः । सम्यक्त्वपुञ्ज तूदलिते द्विपुश्री सन्नुभयवान् सम्यग-मिथ्यादृष्टिर्भवतीत्यर्थः । मिश्रपुञ्जेऽप्युद्वलिते मिथ्यात्वपुञ्जस्यैवैकस्य वेदनादेकपुञ्जी मिथ्यादृष्टिर्भवति । एतदेवाह "यस्त्रिपुञ्जी स सम्यक्त्वमेवं भुङ्क्ते विपाकतः । द्विपुञ्ज्यपि च मिश्राख्यमेकपुञ्ज्यपि चेतरत् ॥ 1 ॥ " इति । इतरद् मिथ्यात्वमित्यर्थः, इत्यलं प्रसङ्गेन ॥ 529 ॥ प्रकृतमुच्यते- अकृतत्रिपुञ्जस्तहि कथमौपशमिकं सम्यक्त्वं लभते ?, कियत्कालमानं च तद् भवति ?, इत्याह खीणम्मि उइण्णम्मि य अणुदिज्जंते य सेसमिच्छत्ते । अंतोमुहुत्तम उवसमसम्म लहै जीवो ॥ 530 ॥ इहाऽनादिमिथ्यादृष्टिः कश्चिदायुर्वर्जसप्तकर्मप्रकृतिषु यथाप्रवृत्तकरणेन क्षपयित्वा प्रत्येकमन्तःसागरोपमकोटीकोटिप्रमाणतां नीतास्त्रपूर्वकरणेन ग्रन्थिभेदं कृत्वाऽनिवृत्तिकरणं प्रविशति । उक्तं च कल्पभाष्ये ॥ 28 ॥ 1 क्षीण उदीणे चानुदीयमाने च शेषमिथ्यात्वे । अन्तर्मुहूर्तमानमुपशमसम्यक्त्वं लभते जीवः ॥ 53 ॥ For Personal and Prevate Une Grey Page #87 -------------------------------------------------------------------------- ________________ विशेषा बृह्दात्त्ः। ॥ 285 ॥ "जो गंठी तो पढम गठिं समैच्छओ हवै बीयं । अनियट्टीकरणं पुण सम्मत्तपुरक्खडे जीवे ॥ 1 ॥ " इति । ततस्तत्राऽनिवृत्तिकरणे यदुदीर्णमुदयमागतं मिथ्यात्वं तस्मिन्ननुभवेनैव क्षीणे निर्जीणे, शेषे तु सत्तावर्तिनि मिथ्यात्वेऽनुदीय- माने परिणामविशुद्धिविशेषादुपशान्ते विष्कम्भितोदयेऽन्तर्मुहूर्तमुदयमनागच्छतीत्यर्थः । किम् ?, इत्याह- अन्तर्मुहूर्तमात्रं कालमौपशमिकसम्यक्त्वं लभते जीवः । अस्माचउपशमिकसम्यक्त्वादतिक्रान्तो मिथ्यात्वपुञ्जस्यैवोदयाद् मिथ्यात्वमेव गच्छति, शेषपुञ्जद्वयस्याऽकृतत्वेनाऽविद्यमानत्वादिति । इदमत्र हृदयम्- सैद्धान्तिकानां तावदेतद् मतं यदुत- अनादिमिध्यादृष्टिः कोऽपि तथाविधसामग्रीसद्भावेऽपूर्वकरणेन पुञ्जत्रयं कृत्वा शुद्धपुञ्जपुद्गलान् वेदयन्नौपशमिकं सम्यक्त्वमलब्ध्वैव प्रथमत एव क्षायोपशमिकसम्यग्दृष्टिर्भवति । अन्यस्तु यथाप्रवृत्यादिकरणत्रयक्रमेणान्तरकरणे औपशमिकं सम्यक्त्वं लभते, पुञ्जत्रयं त्वसौ न करोत्येव । ततश्चउपशमिकसम्यक्त्वाच्च्युतोऽवश्यं मिथ्यात्वमेव गच्छति, उक्तं च कल्पभाष्ये " आलंबणमलहंती जह सट्ठाणं न मुंचए इलिया । एवं अकयतिपुंजी मिच्छं चिय उवसमी एइ ॥ 1 ॥ " यथा गात्रे समुत्क्षिसे सतीलिकाऽपरमग्रेतनस्थानलक्षणमालम्बनमलभमाना प्राक्तनस्थानलक्षणं स्वस्थानं न मुञ्चति-पुनरपि संकुच्य प्राक्तनस्थान एव तिष्ठतीत्यर्थः, एवमुपशमसम्यग्दृष्टिरौपशमिकसम्यक्त्वाच्च्युतोऽकृतत्रिपुञ्जत्वाद् मिश्र-शुद्धपुञ्जलक्षणं स्थाना|न्तरमलभमानः पुनस्तदेव मिथ्यात्वमागच्छतीत्यर्थः । कार्मग्रन्थिकास्त्विदमेव मन्यन्ते यदुत- सर्वोऽपि मिथ्यादृष्टिः प्रथमसम्यक्त्वलाभकाले यथाप्रवृत्यादिकरणत्रयपूर्वकमन्तरकरणं करोति, तत्र चौपशमिकं सम्यक्त्वं लभते, पुञ्जत्रयं चाऽसौ विदधात्येव । अत एवौपशामिकसम्यक्त्वाच्च्युतोऽसौ क्षायोपशमिकसम्यग्दृष्टिः, मिश्रः, मिथ्यादृष्टियं भवति । इत्यलं प्रपश्चेनेति ॥ 530 ॥ अथ सास्वादनसम्यक्त्वमाह u~vasamasammattAo चयओ मिच्छं अपावमाणस्स । सासायणसम्मत्तं तयंतरालम्मि छावलियं ॥ 531 ॥ इहान्तरकरणे औपशमिकसम्यक्त्वाद्धायां जघन्यतः समयशेषायां, उत्कृष्टतस्तु षडावलिकावशेषायां वर्तमानस्य कस्यचिदनन्तानुवन्धिकषायोदयेनौपशमिकसम्यक्त्वाच्च्यवमानस्य मिथ्यात्वमद्याप्यप्राप्नुवतोऽत्रान्तरे जघन्यतः समयं, उत्कृष्टतस्तु पडावलिका 1 यो ग्रन्थिः स प्रथम (यथाप्रवृत्तकरणं) प्रन्धि समतिगच्छतो भवति द्वितीयम् (अपूर्व्क्र्न्न्ण्)| अनिवृत्तिकरणं पुनः पुरस्कृतसम्यक्त्वे जीवे ॥ 1 ॥ 25. छ. 'तैमाग्'| / आलम्बनमलभमाना यथा स्वस्थानं न मुञ्चतीलिका । एवमकृतमिपुजी मिध्यात्वमेवोपशम्येति ॥ 1 ॥ 4 उपशमसम्यक्त्वाच्च्यवमानस्य मिथ्यात्वमप्राप्नुवतः । सास्वादनसम्यक्त्वं तदन्तराले पदावलिकम् ॥ 53 ॥ sa 285 // Jan Education Internatio For Personal and Private Use Only USTww.jaineltrary.org Page #88 -------------------------------------------------------------------------- ________________ वृत्तिः। सास्वादनसम्यक्त्वं पूर्वोक्तशब्दार्थ भवतीति ॥ 531 ॥ विशेषा0 अथ kssaayopshmikmaah||28|| 'मिच्छत्तं जमुइण्णं तं खीणं अणुइयं च उवसंतं । मीसीभावपरिणयं वेइज्जतं खओवसमं ॥ 532 ॥ यदुदीर्णमुदयमागतं मिथ्यात्वं तद् विपाकोदयेन वेदितत्वात् क्षीणं निर्जीर्ण, यच्च शेष सत्तायामनुदयागतं वर्तते तदुपशान्तम् । उपशान्तं नाम विष्कम्भितोदयमुपनीतमिथ्यास्वभावं च शेषमिथ्यात्वं, मिथ्यात्व-मिश्रपुञ्जावाश्रित्य विष्कम्भितोदयं, शुद्धपुञ्जामाश्रित्य पुनरपनीतमिथ्यास्वभावमित्यर्थः । आह-यद्येवम् , अशुद्ध-मिश्रपुञ्जद्वयरूपस्य विष्कम्भितोदयस्यैवोपशान्तस्याऽनुदीणता युज्यते, न तु शुद्धपुञ्जलक्षणस्यापनीतमिथ्यात्वस्वभावस्य, तस्य विपाकेन साक्षादनुभूयमानत्वादितिः भवद्भिस्तु 'अणुइयं च उवसंत' इति वचनाद् द्विस्वभावमप्युपशान्तमनुदीर्णमुक्तम् , तदेतत् कथम् । इति । अत्रोच्यते- सत्यमेतत् , किन्त्वपनीतमिथ्यात्वस्वभावत्वात् svarUpeNA'nudaROH यात् तस्याऽप्यनुदीर्णतोपचारः क्रियते । अथवा, अनुदीर्णत्वमविशुद्धमिश्रपुञ्जद्वयरूपस्य मिथ्यात्वस्यैव योज्यते, न तु सम्यक्त्वस्य, तस्यापनीतमिथ्यात्वस्वभावत्वलक्षणमुपशान्तत्वमेव योज्यत इत्य्र्थ्ः। कथम् ?, इति चेत् । उच्यते-मिथ्यात्वं यदुदीर्णमुदयमागतं तत् क्षीणं, शेषं त्वविशुद्ध-मिश्रपुञ्जद्वयलक्षणं मिथ्यात्वमनुदीर्ण 'अणुइयं च' इति चशब्दस्य व्यवहितप्रयोगात् शुद्धपुञ्जलक्षणं tadupaRo शान्तं चेति- अपनीतमिथ्यात्वखभावमित्यर्थः, इत्येवं सर्वं सुस्थं भवति । तदेवमुदीर्णस्य मिथ्यात्वस्य क्षयः, अनुदीर्णस्य च य उपशमः, एतत्स्वभावद्वयस्य योऽसौ मिश्रीभाव एकत्वमिथ्यात्वलक्षणे धर्मिणि भवनरूपस्तमापन्नं मिश्रीभावपरिणतं वेद्यमानमनुभूयमानं त्रुटितरसं शुद्धपुञ्जलक्षणं मिथ्यात्वमपि क्षयोपशमाभ्यां नित्तत्वात् क्षायोपशमिकं सम्यक्त्वमुच्यते । शोधिता हि मिथ्यात्वपुद्गला अतिस्वच्छवस्त्रमिव दृष्टयथावस्थिततत्त्वरुच्यध्यवसायरूपस्य सम्यक्त्वस्याऽऽवारका न भवन्ति । अतस्तेऽप्युपचारतः सम्यक्त्वमुच्यत इति । ___ अत्राह- ननूर्णस्य मिथ्यात्वस्य क्षये, अनुदीर्णस्य चोपशमे क्षायोपशमिकं सम्यक्त्वमिहोक्तम् , प्रागुक्तमौपशमिकमपि तदेवंविधमेव, तत् कोऽनयोर्विशेषः । तदेतदसमीक्षिताभिधानम् , यतो 'मीसीभावपरिणयं वेइज्जतं खओवसमं' इति वचनादत्र क्षायोपशमि ॥ 286 ॥ . मिथ्यात्वं यदुदीर्ण तत् क्षीणमनुदितं चोपशान्तम् । मिश्रीभावपरिणतं वेद्यमानं क्षायोपशामिकम् ॥ 532 / / 1 क. ग, शान्तं ना'| प. छ. 'स्य विष्कम्भितोदयं पु। 4 क. ग, 'मधु' / 5 क.ग. 'लव' / JanEducationainamaAHU For besond ere Only Page #89 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वृत्तिः । ॥ 287 ॥ कसम्यक्त्वे शुद्धपुञ्जपुद्गलवेदनमुक्तम् , औपशमिके तु तत् सर्वथैव नास्ति, इति महान् विशेषः । किञ्च, औपशमिकसम्यक्त्वे मिथ्यात्वं प्रदेशोदयेनापि न वेद्यते, अत्र तु प्रदेशोदयेन तदपि वेद्यते । इत्यलं प्रसङ्गेनेति ॥ 532 ॥ अथोक्तशेष वेदक, क्षायिकं च सम्यक्त्वमेकगाथया पाह 'वेययसम्मत्तं पुण सव्वोइयचरमपोग्गलावत्थं । खीणे दसणमोहे तिविहम्मि वि खाइयं होइ ॥ 533 ॥ वेदयत्यनुभवति सम्यक्त्वपुद्गलानिति वेदकोऽनुभविता, तदनान्तरभूतत्वात् तत्सम्यक्त्वमपि वेदकम् । अथवा, यथा आहियत इत्याहारकम् , तथा वेद्यत इति वेदकम् , जीवादिवस्तुबोधं प्रति समिति सम्यग् अवैपरीत्येन, अञ्चति प्रवर्तत इति सम्यक् , तस्य भावः सम्यक्त्वं, वेदकं च तत् सम्यक्त्वं च वेदकसम्यक्त्वम् । तत् पुनः क्षपकाणं प्रतिपन्नस्याऽनन्तानुबन्धिकषायचतुष्टयमिथ्यात्वमिश्र-पुञ्जेषु क्षपितेषु, सम्यक्त्वपुञ्जमप्युदीर्योदीर्याऽनुभूय निर्जरयतो निष्ठितोदीरणीयस्य सर्वोदितचरमपुद्गलावस्थं भवति । सर्वे च ते उदिताश्च ते च ते चरमपुद्गलाश्च सर्वोदितचरमपुद्गलास्तेऽवस्था स्वरूपं यस्य तत् तथा । इदमुक्तं भवति-क्षपितप्रायदर्शनसप्तकस्य सम्यत्वपुञ्जचरमपुद्गलग्रासमात्रमनुभवतो वेदकसम्यक्त्वं भवति । __अत्राह- नन्वेवं सति क्षायोपशमिकेन सहाऽस्य को विशेषः, सम्यक्त्वपुञ्जपुद्गलानुभवस्योभयत्रापि समानत्वात् । सत्यम् , किन्त्वेतदशेषोदितपुद्गलानुभूतिमतः प्रोक्तम् , इतरत्तूदिता-'नुदिततत्पुद्गलस्य, एतन्मात्रकृतो विशेषः, परमार्थतस्तु क्षायोपशमिकमेवेदम् , चरमग्रासशेषाणां पुद्गलानां क्षयात् । चरमग्रासवर्तिनां तु मिथ्यात्वस्वभावापगमलक्षणस्योपशमस्य सद्भावादिति । अवश्यं चेदमङ्गीकर्तव्यम् , स्थानान्तरेषु बहुशः क्षायिको-पशमिक-क्षायोपशमिकलक्षणस्य त्रिविधस्यैव सम्यक्त्वस्याऽभिधानात् । तत्र च वेदकस्य क्षायोपशामिक एवाऽन्तर्भावः, कियन्मात्रभेदेन च भेद एवाङ्गीक्रियमाणे औदयिकसम्यक्त्वस्याऽपि प्राप्तेरतिप्रसङ्गः स्यादिति । अनन्तानुबधिकषायचतुष्टयक्षयान्तरं मिथ्यात्व-मिश्रसम्यक्त्वपुञ्जलक्षणे त्रिविधेऽपि दर्शनमोहनीये सर्वथा क्षीणे क्षायिकं सम्यक्त्वं भवतीति । तदेवमेतत्सम्यक्त्वपश्चकपरिग्रहात् सम्यक्श्रुतम् , मिथ्यात्वपरिग्रहात्तु मिथ्याश्रुतं भवतीति प्रतिपत्तव्यमिति ॥ 533 ॥ अत्राह-ननु कियत् सम्यक्श्रुतमेव भवति?, कियञ्च मिथ्याश्रुतम् ?,शेषस्य च मत्यादिज्ञानचतुष्टयस्य मध्ये मिथ्यात्वोदयात् कस्य विपर्यासो भवति?, कस्य च न ?, इत्याशङ्कयाह 1 वेदकसम्यक्त्वं पुनः सर्वोदितचरमपुद्गलावस्थम् । क्षीणे दर्शनमोहे त्रिविधेऽपि क्षायिकं bhavati ॥ 533 // 2 gha.cha. 'mava' / // 287 // and interna For Personal Pre Use Only www.jainelbrary.org Page #90 -------------------------------------------------------------------------- ________________ vizeSA // 288 // marAkAjala e rson codasa dasa ya abhinne नियमा सम्मत्तं सेसए भयणा । मै-ओहिविवज्जासे विहोइ मिच्छं न उण सेसे ॥ 534 ॥ चतुर्दशपूर्वेभ्यः समारभ्य यावत् संपूर्णदशपूर्वाणि तावद् नियमात् सम्यक्श्रुतमेव भवति, न मिथ्याश्रुतम्- एतावच्छूतसद्भावे सम्यग्दृष्टिरेव भवति न मिथ्यादृष्टिरिति भावः । 'सेसए भयण त्ति' शेषे भिन्नदशपूर्वादिके सामायिकपर्यन्ते श्रुते भजना विकल्पनाएतच्छुतसद्भावे कोऽपि सम्यग्दृष्टिः, कश्चित्तु मिथ्यात्वोदयाद् विपर्यस्तो मिथ्यादृष्टिरपि भवति । ततश्चैतत् श्रुतं सम्यक्त्वपरिग्रहात् सम्यक्श्रुतं, मिथ्यात्योदयात् मिथ्याश्रुतमपि स्यादिति भाव्ः। मत्य-वधिविपर्यासेऽपि मिथ्यात्वं मिथ्यात्वोदयो भवति, न पुनः शेषेमनःपर्याय-केवलज्ञानद्वये । इदमुक्तं भवति- मिथ्यात्वोदयाद् मतिज्ञानं विपर्यस्तं सद् मत्यज्ञानं भवति, अवधिरपि तदुदयाद् विपर्यासमापन्नो विभङ्गपदव्यपदेशं लभते, मनःपर्याय-केवलज्ञाने तु कदापि मिथ्यात्वोदयाद् विपर्यासं न गच्छतः, तत्सनावे तदुदयस्पैवाऽसंभवात् । मनःपर्यायज्ञानं हि चारित्रिण एव भवति, केवलज्ञानं तु क्षीणघातिचतुष्टयस्य, इति कुतस्तद्भावे मिथ्यात्वोदयः । इति । एतच्चेह मिथ्यात्वोदयसंभवा-'संभवप्रस्तावादनुषङ्गत एवोक्तम् , प्रस्तुतं पुनरत्र सम्यग-मिथ्याथुतमेवेति । / 534 / / अत्र किल परः किंचित् प्रेरयति तेत्तावगमसहावे सइ सम्म-सुयाण को पइविसेसो ? / जह नाण-दसणाणं भेओ तुल्लेऽवबोहम्मि ॥ 535 ॥ नाणमवाय-धिईओ दसणमिटुं जहोग्गहे-हाओ । तह तत्तरुई सम्मं रोइज्जइ जेण तं नाणं ॥ 536 ॥ उभयत्रापि तत्त्वावगमस्वभावत्वे तुल्ये सति कः सम्यक्त्व-श्रुतयोः प्रतिविशेषः, येनोच्यते- 'सम्यक्त्वपरिग्रहात् सम्यक्श्रुतम् । इति ? / इदमुक्तं भवति- 'रागादिदोषरहित एव देवता, तदाज्ञापारतन्त्र्यवृत्तय एव गुरवः, जीवादिकमेव तत्त्वम् , जीवोऽपि नित्याऽनित्यायनेकखभावः, कर्ता, भोक्ता, मिथ्यात्वादिहेतुभिः कर्मणा बध्यते, तपः-संयमादिभिस्तु ततो मुच्यते' इत्यादिबोधात्मकमेव सम्यक्त्वमुच्यते, श्रुतमप्येवमाद्यभिलापात्मकमेव, तदनयोः को विशेषः, येनोच्यते- 'सम्यक्त्वपरिगृहीतं सम्यक्श्रुतम्' इति । अत्रोतरमाह- 'जहेत्यादि' यथा वस्त्ववबोधरूपले तुल्येऽपि कथंचिज्ज्ञान-दर्शनयोर्भेदः, तथा तत्त्वावगमस्वभावे तुल्येऽपि सम्यक्त्व-श्रु , चतुर्दश दश चाभिन्नानि (पूर्वाणि) नियमात् सम्यक्त्वं, शेषके भजना । मत्व-वधिविपर्यासेऽपि भवति मिथ्यात्वं न पुनः शेपे ॥ 53 ॥ 2 क.ग 'यवि' / 3 तत्त्वावगमस्वभावे सति सम्यक्त्व-श्रुतवोः कः प्रतिविशेषः । वथा ज्ञान-दर्शनयोर्भवस्तुल्येऽवयोधे ॥ 535 ॥ जालमपाय-एती दर्शनमिष्टं यथावप्नहे-हे । तथा तत्त्वचिः सम्यक्त्वं रोच्यते येन तज्ज्ञानम् ॥ 536 ॥ ॥ 288 // TRIPPIRRIP For Personal Private Use Only Page #91 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा0 ॥ 289 ॥ KICHOCOCONIONARY तयोरिहाऽपि कश्चिद्भेदः । कथं पुनर्ज्ञान-दर्शनयोरन्यत्र तावद् भेद उक्तः, इति चेत् । इत्याह- 'नाणेत्यादि' यथाऽपायश्च धृतिश्चाऽपाय-धृती, एते वचनपर्यायग्राहकत्वेन विशेषावबोधस्वभावत्वाज्ञानमिष्ट; अवग्रहश्वेहा चाऽर्थपर्यायविषयत्वेन सामान्यावबोधाद् दर्शनम् । तथाऽत्रापि जीवादितत्वविषया रुचिः श्रद्धानं सम्यक्त्वं भण्यते, येन पुनस्तज्जीवादितस्त्वं रोच्यते श्रद्धीयते तज्ज्ञानम् । अयमत्राभिप्रायःदर्शन-मोहनीयकर्मक्षयोपशमादिना या तत्त्वश्रद्धानात्मिका तत्त्वरुचिरुपजायते,तया तत्त्वश्रद्धानात्मक जीवादितत्त्वरोचकं विशिष्टं श्रुतं जन्यते, ततस्तत् श्रुताज्ञानव्यपदेशं परिहत्य श्रुतज्ञानसंज्ञा समासादयति । एवं च सति परो मन्यते- विशिष्टतत्त्वावगमस्वरूपं श्रुतमेव सम्यक्त्वं, न पुनस्ततोऽतिरिक्तं किश्चिदुपलभ्यते, इति कथमुच्यते- 'सम्यक्त्वपरिग्रहात् सम्यक्श्रुतम्' इति ? / सिद्धान्तवादी तु मन्यतेयथा ज्ञानदर्शनयोर्वस्त्ववबोधरूपतयैकत्वेऽपि विशेष-सामान्यवस्तुग्राहकत्वेन भेदः, तथाऽत्रापि शुद्धतत्त्वावगमरूपे श्रुते तत्त्वश्रद्धानांशः सम्यक्त्वं, तद्विशिष्टं तु तत्त्वरांचकं श्रुतज्ञानमित्यनयोर्भेदः । एतयोश्च सम्यक्त्व-श्रुतयोयुगपल्लाभेऽपि कार्य-कारणभावाद् भेदः । उक्तं च "कारण-कज्जबिभागो दीव-पगासाण जुगवजम्मे वि । जुगवुप्पन्नं पि तहा हेऊ नाणस्स सम्मत्तं ॥ 1 ॥ जुगवं पि समुप्पन्नं सम्मत्तं अहिगमं विसोहेइ । जह कयगमंजणाइजलवुट्टीओ विसोहिति ॥ 2 ॥ " अतो युक्तमुक्तम् ' सम्यक्त्वपरिगृहीतं सम्यक्श्रुतं, विपर्ययात्तु मिथ्याश्रुतम् ' ॥ इति गाथादशकार्थः ॥ 535 ॥ 536 ॥ // सप्रतिपक्षं सम्यकश्रुतं समाप्तमिति ॥ इदानी सादि सपर्यवसितं च श्रुतं सप्रतिपक्षमुच्यते अत्थित्तिनयस्सेयं अणाइपजंतमथिकाय व्व । इयरस्स साइ सतं गैपज्जाएहिं जीवो व्व ॥ 537 ॥ अस्तीतिनयो नित्यवादी द्रव्यास्तिकस्तस्याभिप्रायेणेदं द्वादशाङ्गश्रुतमनादि, अपर्यन्तं च; नित्यत्वात् , पञ्चास्तिकायवत् । तथाहि-यैर्जीवद्रव्यैः श्रुतमिदमधीतं, यान्यधीयन्ते, यानि चाध्येष्यन्ते, तानि तावद् न कदापि व्यवच्छिद्यन्ते, इति तेषामनादिता, 15. छ. 'नर्जी' / 2 घ. छ, 'तत्र रु। 3 क. ग. 'कं वि'| 4 घ. छ. 'न्यमा' / 5 कारण-कार्यविभागो दीप-प्रकाशयोयुगपजन्मन्यपि । युगपदुत्पन्नमपि तथा हेतुनिस्य सम्यक्त्वम् ॥ 1 ॥ युगपदपि समुत्पन्न सम्यक्त्वमधिगम विशोधयति । यथा कनकम अनादिजलवृष्टयो विशोधयन्ति ॥ 2 ॥ 6 अस्तीतिनयस्येदमनादिपर्यन्तमस्तिकाय इव । इतरस्य सादि सान्तं गतिपर्यायजीव iva । / 537 ॥ ||289 // For Personal d e ser Page #92 -------------------------------------------------------------------------- ________________ nizeSA0 // 290 // Jain Educationa Internationa अपर्यन्तता च । ततः श्रुतस्याऽपि तत्पर्यायभूतस्य तदव्यतिरेकात् तद्रूपतैव । न हि सर्वथाऽसत् काप्युत्पद्यते, सिकतास्वपि तैलाद्युत्पचिप्रसङ्गात् । नापि सतोऽत्यन्तीच्छेदः सर्वशून्यतापत्तेः । यदि हि यद् यदेव नारकादिकं घटपटादिकं च विनश्यति तत् तद्यदि सर्वथा निरन्वयमपैति तदा कालस्यास्पर्यवसितत्वात् क्रमेण सर्वस्याऽपि जीवपुद्गलराशेर्व्यवच्छेदात् सर्वमेव विश्वं शून्यं स्यात् । तस्माच्छ्रुताधारद्रव्याणां सर्वदैव सच्चात् तदव्यतिरेकिणस्तस्थापि तद्रूपतैवेति स्थितम् । इतरस्य व्यवच्छित्तिनयस्याऽनित्यवादिनः पर्यायास्तिकस्य मतेन सादि, सपर्यन्तं च श्रुतम्, अनित्यत्वाज्जीवस्य नारकादिगतिपर्यायवत्; तथाहि श्रुतज्ञानिनां निरन्तरमपरापरे द्रव्यापयोगाः प्रसूयन्ते, प्रलीयन्ते च । न च तेभ्योऽन्यत् किमपि श्रुतमस्ति, तत्कार्यभूतस्य जीवादितत्त्वावबोधस्याऽन्यत्रादर्शनात्, तदनुपलम्भेऽपि तत्कल्पनायामतिप्रसङ्गात् । द्रव्यादिषु च श्रुतोपयोगः सादिः सपर्यवसित एवेति ॥ 537 ॥ अथवा, नयविचारमुत्सृज्य द्रव्य-क्षेत्र काल भावानाश्रित्येदं साद्यादिखरूपं चिन्त्यत इति । एतदाह देव्वाणा व साइयमणाइयं संतमंतरहियं वा । दव्वम्मि एगपुरिसं पडुच्च साइं सनिहणं च ॥ 538 ॥ द्रव्यादिना वा द्रव्य-क्षेत्र काल-भावैर्वा श्रुतं सादिकमनादिकं, सान्तमनन्तं च भवति । इह च द्रव्यतः श्रुतमेकं बहूनि च पुरुषद्रव्याण्यश्रित्य चिन्तनीयम् । तत्रैकपुरुषं द्रव्यमङ्गीकृत्य तावदाह- 'दव्वम्पीत्यादि' द्रव्यत एकपुरुषं प्रतीत्य सादि सनिधनं च श्रुतं भवति । / 538 / / कथम् ?, इति चेत् । इत्याह चौदसपुव्वी मणुओ देवत्ते तं न संभरै सव्वं । देसम्मि होइ भयणा सट्ठाणभवे विभयणा उ ॥ 539 ॥ इह कश्चिच्चतुर्दशपूर्वरः साधुर्मृत्वा देवलोकं गतः । तत्र च देवत्वे तत् पूर्वाधीतं श्रुतं न स्मरति । कियद् न स्मरति 1, इत्याहसर्वं कृत्स्नं, अशेषमिति यावत् । 'देशे पुनरेकाङ्गलक्षणे' इति कल्पचूर्णिः, कोट्याचार्यव्याख्यानं तु 'देशे सूत्रार्थे सूत्रमात्रादौ चेति । इदं च पूर्वगतसूत्रापेक्षं संभाव्यते, अन्यथा कल्पेन सह विरोधमाप्तेः, भजना विकल्पना भवति यथोक्तं देशं स्मरति, न स्मरत्यपीत्यर्थः । किं देवत्व प्राप्तस्यैवेत्थं श्रुतस्य प्रतिपातः, आहोस्विदिह भवेऽपि 1, इत्याह- स्वस्थाने मनुष्यत्वे योऽसौ भवो जन्म तत्रापि तिष्ठतो भजना 1 द्रव्यादिना वा सादिकमनादिकं सान्तमन्तरहितं वा । द्रव्य एकपुरुषं प्रतीत्य सादि सनिधनं च ॥ 538 ॥ 3. चतुर्दशपूर्वो मनुज देवत्वे तद् न स्मरति सर्वम् । देशे भवति भजना स्वस्थानभवेऽपि भजना tu ॥ 539 ॥ For Personal and Private Use Only 2 ka.kha.ga. 'Aha' / बृहद्वृत्तिः । ॥ 290 ॥ Page #93 -------------------------------------------------------------------------- ________________ PATE विशेषा0 290 बृहद्वृत्तिः । ॥ 29 ॥ विकल्पना- मिथ्यात्वगमनादिभिः कारणैः कस्यचित् प्रतिपतति श्रुतम् , कस्यचिद् नेति ॥ 539 ॥ तान्येव मिथ्यात्वगमनादीनि श्रुतप्रतिपातकारणानि सामान्येनाह 'मिच्छ-भवंतर-केवल-गेलन्न-पमायमाइणा नासो । आह किमत्थं नासह किं जीवाओ तयं भिण्णं ॥ 540 ॥ इहभवेऽपि तिष्ठतः कस्यचिद् मिथ्यात्वगमनेन श्रुतस्य नाशो भवति, कस्यचिद् भवान्तरगमनेन । एतच्च 'चोदसपुवी मणुओ' इत्यादिना दर्शितमेव । न चेह पुनर्भणने पौनरुक्त्यमाशङ्कनीयम् , सामान्येन श्रुतगतिपातकारणभणनप्रक्रमायातत्वेन पुनरत्र भणनात् । केवलज्ञानोत्पत्तौ च कस्यचिदिहभवेऽपि श्रुतं नश्यति, " नहम्मि उ छाउमस्थिए नाणे" इति वचनात् । अपरस्य तु ग्लानावस्थायां, अन्यस्य पुनः प्रमादादिनेहभवेऽपि तस्य नाशो भवति । ततो लाभकाले तस्य सादित्वम्, प्रतिपाते तु सान्तत्वमिति । अत्र परःपाहकिमर्थ श्रुतं लब्धं सद् नश्यति, किं जीवाद् भिन्नं व्यतिरिक्तं वर्तते ?- जीवे तिष्ठत्यपि श्रुतस्य भिन्नस्यैव नाशो युज्यते नाभिनस्यति भावः ॥ 540 ॥ भिन्नमेव तत् तस्मादिति चेत् । अत्र दूषणमाह जैइ भिन्नं तब्भावे वि तो तओ तस्सम्भावरहिउ त्ति । अण्णाणि च्चिय निच्चं अंध व्व समं पईवेण ॥ 541 ॥ यदि जीवाद् भिन्नं श्रुतमभ्युपगम्यते, 'तोत्ति' ततस्तद्भावेऽपि श्रुतसद्भावेऽपि तकोऽसौ जीवोऽज्ञान्येव नित्यं स्यात् । कुतः ?, इत्याहतत्स्वभावरहित इति कृत्वा । श्रुतं हि जीवाद् भिन्नमिष्टम् , ततो जीवः श्रुतस्वभावरहितत्वादज्ञान्येव स्यात्-श्रुतप्रकाश्यमर्थ न pshydityrthH। यथाऽन्धश्चक्षुर्विकल आत्मव्यतिरिक्तन हस्तगतेनाऽपि प्रदीपेन तत्मकाश्यमर्थ न पश्यतीति ॥ 541 ॥ अत्र मूरिरुत्तरमाहतं ता नियमा जीवो जीवो न तदेव केवलं जम्हा । तं च तदण्णाणं वा केवलनाणं व सो होज्जा ॥ 542 ॥ 1 मिथ्या-भवान्तर-केवल-पलान-प्रमादादिना नाशः । आह किमर्थं नश्यति किं जीवात् तद् भिन्नम् ? ॥ 54 ॥ 2 गाथा 539 / 3 नष्टे तु छानस्थिके ज्ञाने । यदि भित्रं सद्भावेऽपि ततः सकस्तत्स्वभावरहित इति । अज्ञान एवं नित्यमन्ध इव समं प्रदीपेन ॥ 541 ॥ 5 तत् तावद् नियमाजीवो जीवो न तदेव केवलं यस्मात् । तच्च तदज्ञानं वा केवलज्ञानं vA sa bhavet ॥ 542 // // 29 // Jan Education intem For Personal and Private Use Only www.jaineitrary.ary Page #94 -------------------------------------------------------------------------- ________________ COM बृह्दात्त्ः। विशेषा0 ॥ 292 ॥ जमरा तत तावत् श्रुतज्ञानं नियमाज्जीवो जीवस्वभावमेव भवति, नाजीवखभावम् । जीवः पुनस्तदेव केवलं न भवति । कुतः ?, इत्याह- यस्मादसौ तद्वा श्रुतज्ञानं स्यात् , तदज्ञानं वा श्रुताज्ञानं, केवलज्ञानं वा स भवेत् । वाशब्दाद् मतिज्ञानम् , अवधिज्ञानं, मन:पर्यायज्ञानं, मत्यज्ञानं, विभङ्गो वाऽसौ भवेज्जीव इति ॥ 542 / / 'तं ता नियमा जीवो' इति यदुक्तं, तदुपजीव्य परः पाह 'तं जै जीवो नासे तण्णासो हौ सव्वसो नत्थि । जं so uppaay-vvy-धुव्ध्म्मान्न्ण्त्प्ज्जाओ॥543॥ ___ तच्छूतं यदि जीवो जीवस्वभावभूतं तत् , तदा जीवात् तदव्यतिरिक्तमिति सामार्थ्यादेव भवद्भिरभ्युपगतम् , युक्तं चैतत् , एवं हि सति युज्यते-जीवस्य तत्कृतवस्त्ववबोधो ज्ञानित्वं केवलं नाशे प्रतिपाते तस्य 'श्रुतस्य' इति प्रक्रमाल्लभ्यते, तस्य जीवस्य नाशस्तन्नाशो भवत्वस्तु । यतो हि यदव्यतिरिक्तं तस्य विनाशे तद् विनश्यत्येव, यथा घटस्वरूपविनाशे घटवस्त्विति । अत्र mUriruttaramAha'bhavatu' इतीहापि योज्यते, अस्तु श्रुतस्य नाशे जीवस्य तत्पर्यायविशिष्टतामात्रान्वितस्य नाशः, किन्तु सर्वशः सर्वात्मना पर्यायान्तरविशिष्टस्यापि तस्य नाशो नास्ति । यद् यस्मादसौ जीव उत्पाद-व्यय-ध्रौव्यधर्मा, अनन्तपर्यायश्च वर्तते । ततो यदैवाऽसौ श्रुतपर्यायेण विनश्यति, तदैव श्रुताज्ञानामादिपर्यायेणोत्पद्यते । सचेतनत्वा-'मूर्तत्व-सत्त्व-प्रमेयत्वादिभिरनुगतैरन्यव्यावृत्तैश्चानन्तैः पर्यायविशिष्टोऽसौ सर्वावस्थास्ववतिष्ठते । अतः कथं श्रुतपर्यायमात्रविनाशे तस्य सर्वथा विनाशः स्यात् । / यदि हि तस्याऽयमेवैका पर्यायो भवेत् तदा तद्विनाशे तस्य सर्वनाशः स्यात् । एतच्च नास्ति, श्रुतपर्यायमात्रेण विनष्टस्यापि तस्य श्रुताज्ञानादिपर्यायेणोत्पादात् । यथोक्तैश्चानन्तपर्यायैर्विशिष्टस्य सर्वदैवाऽवस्थानादिति । / 553 ॥ न चात्मैव केवल उत्पाद-व्यय-ध्रौव्यधर्मा, किन्तु सर्वमपि वस्त्वीदृशमेव, इति दर्शयति सव्वं चिय पैसमयं उप्पज्जइ नासए य निच्चं च । एवं चेव य सुह-दुक्ख-बंध-मोक्खाइसब्भावो ॥ 544 ॥ सर्वमेव हि स्तम्भ-कुम्भ-भवनादिवस्तु पतिसमयं पुराणादिपर्यायेणोत्पद्यते, नवादिपयोयेण तु विनश्यति, द्रव्यतया पुनर्नित्यं च ध्रुवं सर्वदैवाऽवतिष्ठते । एवमेव च सुख-दुःख-बन्ध-मोक्षादिसद्भावो घटते, नान्यथा; सुखादिसद्भावो हि सक्-चन्दना-'ङ्गना , तद् यदि जीवो नाशे तन्नाशो भवतु सर्वशो नास्ति । यत् स उत्पाद-व्यय-ध्रौव्यधर्मा-'नन्तपर्यायः ॥ 543 ॥ 2 सर्वमेव प्रतिसमयमुत्पद्यते गश्यति च नित्यं च । एवमेव च सुख-दुःख-बन्ध-मोक्षादिसजायः ॥ 555 / / B ॥ 292 // for Personal and Private Use Only Page #95 -------------------------------------------------------------------------- ________________ विशेषाः Picrooravaroo1656मारपरस समाजमनाममा 'हि-विषादिसहकारिकारणसद्भावे युज्यते, अन्यथा सर्वदैव तद्भावाऽभावप्रसङ्गात् । न चैकान्तनित्यस्य तावत्सहकार्यपेक्षा युज्यते । तथाहि- अपेक्ष्यमाणेन सहकारिणा तस्य कश्चिदतिशयः क्रियते, नवा ? इति वक्तव्यम् । यदि क्रियते, स किमर्थान्तरभूतः, अन्॥293॥ र्थान्तरभूतो वा ? इति वाच्यम् । यद्याद्यः पक्षः, तर्हि तस्य किमायातम् ? / तस्याऽसौ विशेषकारक इति चेत् । न, अनवस्थाप्रसङ्गातः तथाहि- सोऽपि विशेषस्ततो भिन्नः, अभिन्नो वा ? इत्यादि तदेवाऽऽवर्तत इत्यनवस्था । अथाऽनन्तरभूत इति द्वितीयः पक्षः, स किं विद्यमानः, अविद्यमानो वा ? / यदि विद्यमानः, किमिति क्रियते ?, करणे वाऽनवस्थाप्रसङ्गः । अथाऽविद्यमानः, ननु व्याहतमेतत्ततोऽनर्थान्तरभूतः, अविद्यमानश्चेति । अविद्यमानस्य च खरविषाणस्येव कथं करणोत्पत्तिः, करणे वा वस्तुनोनित्यत्वप्रसङ्गः, तदव्यतिरिक्तत्वेन तत्करणे वस्तुनोऽपि करणात् । अथ मा भूदेष दोष इति न क्रियत इत्यभ्युपगम्यते, न तर्हि स तस्य सहकारी, अतिशयाकरणात्ः इत्थमपि सहकारित्वेऽतिप्रसङ्गः, तथाहि- यदि कंचन विशेषमकुर्वन्नपि सहकार्याश्रीयते, तर्हि सर्वभावानामपि तत्सहकारित्वप्रसङ्गः, विशेषाकरणस्य समानत्वात् , इति कथं प्रतिनियतसहकारिकल्पना । अथवभूत एवाऽस्य वस्तुनः स्वभावः, येन विशेषाकारकमपि प्रतिनियतमेव सहकारिणमपेक्ष्य कार्यं जनयति । नन्वेतदपि मनोरथमात्रम् , ताद्ध यदाऽभीष्टसहकारिसंनिधौ कार्य जनयति, तदा तस्य तदपेक्षालक्षणस्वभावो व्यावर्तते नवेति वाच्यम् । यदि व्यावर्तते, तद्यनित्यत्वप्रसङ्गः, स्वभावनिवृत्तौ svabhAvavatoFor 'पि तदव्यतिरेकेण तद्वदेव निवृत्तेः । अथ न व्यावर्तते, तर्हि कार्याजननप्रसङ्गः, तत्स्वभावानिवृत्तेः, पूर्ववदिति । य एव हि तस्य कार्या जननावस्थायां खभावः, स एव जननावस्थायामपि, इति कथं जनयेत् ? / जनने वा सर्वदा जननप्रसङ्गः, तत्स्वभावस्य सर्वदाऽवस्थितत्वादिति । सहकारिकारणान्यपि नित्यत्वात् सर्वदैव संभूयोपकुरिन् , विपर्ययो वा, नित्यस्यैकस्वभावत्वात् । ततश्च कार्यस्य सर्वदैव भावः, अभावो वा स्यादिति । अथैकान्तानित्यं क्षणस्थितिधर्मकं वस्त्वभ्युपगम्यते । एतदप्ययुक्तम्, यतःक्षणस्थितिधर्मकं क्षणभावस्वभावमभिधीयते, ततोऽर्थादेवाऽस्य द्वितीयादिक्षणे स्वभाव इत्यकामेनापि प्रतिपत्तव्यम् , तयोश्च भावा-'भावयोः परस्परमन्यत्वम् , अनन्यत्वं वेति वक्तव्यम् । यद्यन्यत्वम्, तत् किं सर्वथा, उत कश्चित् । यदि सर्वथा, तर्हि द्वितीयादिक्षणेष्वपि भावप्रसङ्गः, प्रथमक्षणभावस्य द्वितीयादिक्षणाभावभिन्नत्वान्यथानुपपत्तेः न होकान्तभिन्नादभावाद् भावस्य निवृत्तियुज्यते, पटाभावादपि घटभावनिवृत्तिप्रसङ्गात । अथ कथञ्चित । तदयुक्तं, अनेकान्तवादाभ्युपगमप्रसङ्गात् । अथाऽनन्यत्वम् । तदपि सर्वथोत कथश्चित् । यदि सर्वथा, तर्हि प्रथमक्षणभाव एव द्वितीयादि POS 293 ॥ 1 घ. छ. 'थं नि'12 घ.छ. 'रिकारण' / For Personal Pre Use Only Page #96 -------------------------------------------------------------------------- ________________ vizeSA0 // 294 // Jain Educations Internatio क्षणाभावस्ततो द्वितीयादिक्षणेष्वपि वस्तुनो भावप्रसङ्गः, द्वितीयादिक्षणाभावस्य वा निरूपाख्यत्वात्तस्यैव च प्रथमक्षणभावरूपत्वात्प्रथमक्षणभाव एवाभावः स्यात् । कथञ्चित्पक्षे तूक्त एव दोषः । अथ द्वितीयक्षणाभावस्याभावरूपत्वादेव न प्रथमक्षणभावेनाऽन्याऽनन्यत्वकल्पना युक्तिमती । स्यादेतत्, यदि भावोऽभावाद् भेदाभेदौ विहाय वर्तेत, तच्च नास्ति, गत्यन्तराभावात् । अथ द्वितीयक्षणाभावः परिकल्पितत्वादेव न विकल्पकल्पनाविषयः हन्त ! यद्येवम्, तर्हि तस्य परिकल्पितत्वादसच्चाद् द्वितीयादिक्षणेष्वपि भावप्रसङ्गः, इति कुतः क्षणस्थितिधर्मकत्वम् । अथ प्रथमक्षणव्यतिरिक्तो द्वितीयादिक्षणाभावः परिकल्पितः, तदव्यतिरिक्तस्त्वसावस्त्येवः तर्हि प्रथपक्षणभाव एव द्वितीयादिक्षणाभावः, तत्र च प्रागुक्त एव दोष इति । अथ तदुत्तरकालभाविपदार्थान्तरभाव एव विवक्षितस्य द्वितीया दिक्षणाभावः; यद्येवम्, अत्र सुतरामन्याऽनन्यत्वकल्पना, तत्र चोक्तो दोषः । अथ क्षणस्थितिधर्मकं वस्त्वेव द्वितीयादिक्षणाभावः । तदयुक्तम्, तस्यैवाऽयोगात् ; तथाहि -- क्षणस्थितिधर्मकं क्षणभावस्वभावमभिधीयत इत्यादि तदेवाऽनुवर्तत इति । अयोध्येत - द्वितीयादिक्षणाभावे प्रथमक्षणभावस्याभावात् भावे वा द्वितीयादिक्षणाभावानुपपत्तेः प्रतियोग्यभावादेव नाऽन्याऽनन्यत्वकल्पनायाः संभवः, तथाहिद्वितीयादिक्षणे तदेव न भवति । नन्वेवम्, तर्हि तस्यैवाऽभावीभूतत्वाद् भाववत् तदभावस्यापि तद्धर्मत्वम्, अतस्तद्धर्मत्वे सर्वदैव भावापत्तेः ततश्च स्वहेतुभ्य एव तद्भावा-भावधर्मकं समुत्पयत इति प्रतिपत्तव्यम् । न चाऽक्रमवतः कारणात् क्रमवद्धर्माध्यासितकार्योत्पत्तिर्युज्यते । ततश्च यदैव भावस्तदैवाऽभावः स्यात् इति कुतः क्षणस्थितिधर्मकत्वम् । तद्भावे वा प्रथमक्षणवदुत्तरक्षणेष्वपि भावा-भावयोः सहावस्थानेऽविरोधात् सर्वदेव वस्तुनो भावापत्तिः । न च निरंशतत्स्वभावेभ्यः स्वहेतुभ्य एव तद् वस्तु क्षणस्थितिधर्मकमेवोत्पद्यते इति तद्धेतुभिरेवाऽत्रोत्तरं वक्तव्यम् इत्युच्यमानं विद्वज्जनमनांसि रञ्जयतिः एवं हि स्वभावान्तरकल्पनाया अपि कर्तुं शक्यत्वात् । स्यादेतत् शक्या स्वभावान्तरकल्पना, अक्षणिकेऽर्थक्रियासंभवात् । तदयुक्तम्, क्षणिके एवार्थक्रियायोगात्, तथाहि क्षणिक पदार्थोऽनुत्पन्नोऽर्थक्रियां करोति, उत्पद्यमानः, उत्पन्नः, निवर्तमानः, निवृत्तो वा 1 इति विक्ल्पाः। न तावदनुत्पन्नः, तस्यैवाऽसात् । नाऽप्युत्पद्यमानः, उत्पद्यमानावस्थायां क्षणभङ्गभाववादिभिरनभ्युपगमात् अभ्युपगमे वा कोऽप्यंश उत्पन्नः कोऽप्यनुत्पन्न इति सांशवस्त्वभ्युपगमः स्यात्, तथा चास्मत्पक्षसिद्धिः, द्रव्य-पर्यायोभयरूपवस्तु सिद्धेः । अंशाभ्युपगमे शवानवयवी सिद्ध्यति, स च द्रव्यम्, अंशाच पर्याया इति द्रव्य-पर्यायोभयरूपवस्तुसिद्धिः । नाऽप्युत्पन्नः, तस्य सर्वात्मनोत्पन्नत्वेन सहकारिभिरनाधेयातिशयत्वात्, अतिशयाधाने वा भिन्नकारणप्रभवातिशयस्य ततो भेदप्रसङ्गात् । इदमेव सहकारिणामतिशयजनकत्वं यदुत तैः सह संभूय विशिष्टामर्थक्रियामसौ करोतीति चेत् । नन्वेतदध्यात्मचित्तसमाधानमात्रम्, यदि हि विशिष्टाऽर्थक्रियाकरणे सहकारिणां संयोगमात्रमेवायमपेक्षते, न त्वपरमतिशयम्; तर्ह्यसहकारित्वाभिमतैरप्यनेकैः सहाऽस्य संयोगमात्रं विद्यते किमिति विवक्षित सहकारिसंयोगमपे For Personal and Private Use Only बृहद्वृत्तिः । | / / 294 / / Page #97 -------------------------------------------------------------------------- ________________ विशेषा. ॥ 295 क्षते । तस्मात् तेभ्यस्तस्यातिशयाधान वक्तव्यम् , तच्च क्षणिकत्वे नोत्पद्यते । अथ निवर्तमानः करोति । तदप्ययुक्तम् , निवर्तमानावस्थाऽनभ्युपगमात् , अभ्युपगमे वा वस्तूनां सांशताप्रसङ्गात् । निवृत्तोऽपि न करोति, अविद्यमानत्वादेव । तस्मात् क्षणस्थितिधर्मकमपि वस्तु न कथमप्युपपद्यते । इति द्रव्य-पर्यायोभयरूपं नित्या-'नित्यमेव वस्त्वभ्युपगन्तव्यम् , तस्यैव प्रत्यक्षादिप्रमाणसिद्धत्वात् , तथाहि- मृत्पिण्ड-शिवक-स्थास-घट-कपालादिष्वविशेषेण सर्वत्र मृदन्वयः संवेद्यते, प्रतिभेदं चान्योन्यव्यावृत्तिः, यथाप्रतिभासं हि मृत्पिण्डसंवेदनं, न तथाप्रतिभासमेव शिवकादिषु, सर्वत्राऽऽकारभेदानुभवात् । न च यथाप्रतिभासभेदं तसंवेदनं विजातीयेष्बुदक-दहनपवनादिषु, तथाप्रतिभासभेदमेव शिवकादिषु, सर्वत्र मृदन्वयस्य संवेदनात् । न चास्य सर्वजनसंवेद्यस्यापि संवेदनस्यापह्नवः कर्तु युज्यते, अतिप्रसङ्गात् । न चेदं संवेदनं भ्रान्तमिति शक्यते वक्तुम् , देश-काल-नरावस्थान्तरेष्वित्थमेव प्रत्तेः । न चार्थप्रभवमविसंघादि संवेदनं विहाय जातिविकल्पेभ्यः पदार्थव्यवस्था युज्यते, प्रतीतिबाधितत्वेन तेषामेवाऽनादेयत्वात् । न चैकान्तनित्येषु वस्तुषु यथोक्तसंवेदनभावो युज्यते, व्यावृत्ताकारनिबन्धनस्य धर्मभेदस्य तेष्वभावात् । उक्तं च ___ " भाषेप्येकान्तनित्येषु नान्वय-व्यतिरेकवत् । संवेदनं भवेद् धर्मभेदाभावादिह स्फुटम् ॥ 1 ॥ " धर्मभेदाभ्युपगमे चैकान्तनित्यत्वहानिप्रसङ्गात् । एकान्तविनश्वरेष्वपि भावेषु नाधिकृतसंवेदनसंभवो घटते, अनुवृत्ताकारनिबन्धनद्रव्यान्वयस्याऽभावात् । उक्तं च "एकान्ताऽनित्यभावेषु नान्वय-व्यतिरेकवत् । संवेदनं भवेद् द्रव्यस्याऽन्वयाभावतो ध्रुवम् ॥ 1 ॥ " न चाऽस्य संवेदनस्य बाधप्रत्ययो युज्यते, कदाचिदप्यनुपलब्धः । तस्मादन्वयाऽविनाभूतो व्यतिरेकः, व्यतिरेकाविनाभूतवान्षय इति । उक्तं च __ " नाऽन्वयः स हि भेदत्वाद् न भेदोऽन्वयवृत्तितः । मृद्रव्यभेदसंसर्गवृत्तिजात्यन्तरं घटः ॥ 1 ॥ " इत्यलं विस्तरेण । अत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थगहनताभयात् , अन्यत्रोक्तत्वाश्चेति । अत्र च ग्रन्थे, ग्रन्थान्तरेषु चाऽयं वादो बहुषु स्थानेषु भणिष्यते । एकत्र च स्थाने लिखितः स्थानान्तरे सुखेनैवाऽतिदिश्यते, इत्यालोच्य किश्चित् सविस्तरमिदं बादस्थानकं लिखितम् । इति न पराभजनीयम् , अरुचिर्वा विधेया, बहूपयोगित्वादस्येति ॥ 544 ॥ 9.999.00 // 295 // 15. छ. 'नप्रभवा' / 11. छ. 'स्तन' / 3 क.ग. रेषु भा'4. छ. 'का प्र्'| 55. छ. 'रेचा''| (घ. छ. 'प्र स्था'| FANpurm.jaineltrary.org Page #98 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 296 ॥ इह श्रुतस्य साद्यादिप्ररूपणायां चतुर्भङ्गी संभवति, तद्यथा-सादि सपर्यवसितमित्येको भङ्गः, सादि अपर्यवसितमिति द्वितीयः, अनादि सपर्यवसितमिति तृतीयः, अनादि अपर्यवसितमिति चतुर्थः । तत्र द्रव्यत एकं पुरुषद्रव्यमङ्गीकृत्य निरूपितः prathamo bhnggH| द्वितीयस्तु प्ररूपणामात्र, कचिदप्यसंभवात् । अतो भव्या-'भव्यौ समाश्रित्य तृतीय-चतुर्थभङ्गकावाह अहवा सुत्तं निव्वाणभाविणोऽणाइयं सपज्जंतं । जीवत्तं पिव निययं सेसाणमणाइ-पज्जंतं ॥ 545 ॥ इह सम्यग्-मिथ्याभावेनाऽविशेषितं श्रुतसामान्यमानं गृह्यते । अथवाशब्दो भङ्गकान्तरसूचकः । निर्वाणे भविष्यतीति निर्वाणभावी भव्यस्तस्यैतच्छूतमात्रं भव्यत्ववदनादिकालादारभ्य भावादनादि, केवलोत्पत्तौ पुनरवश्यं न भविष्यतीति सपर्यन्तम् । शेषाणामनिर्वाणभाविनामभव्यानां जीवत्ववदभव्यत्ववद् वा नियतं निश्चितमनादि-अपर्यन्तम् , अभव्यस्य संसारे कदाचिदपि श्रुतमात्राऽव्यवच्छेदादिति । इह द्रव्यत एकं जीवद्रव्यमाश्रित्य निरूपितः माक् सादिसपर्यवसितत्वलक्षणः श्रुतस्य प्रथमभङ्गः, नानाजीवद्रव्याणि त्वाश्रित्य तस्यैव चतुर्थभङ्गः पुरस्ताद् भणिष्यते । / 545 ॥ अथ क्षेत्र-काल-भावैः प्रथमं भङ्गमेव तस्य दर्शयन्नाह *खेत्ते भरहे-रवया काले उ समाउ दोण्णि तत्थेव । भावे पुण पण्णवगं पण्णवाणजे व आसज ॥ 546 ॥ प्राग् यदुक्तम्- ' देव्वाम्म एगपुरिसं पडुच्च साई सनिहणं च ' इति, तदिह प्रकृतं स्म्र्य्ते। ततश्च क्षेत्रे चिन्त्यमाने भरत-रावतक्षेत्राण्याश्रित्य सम्यक्श्रुतं सादि सनिधनं च भवति । एतेषु हि क्षेत्रेषु प्रथमतीर्थकरकाले तद् भवतीति सादित्वं, चरमतीर्थकृतीर्थान्ते त्ववश्य व्यवच्छिद्यत इति सपर्यवसितत्वमिति । काले त्वधिक्रियमाणे वे समे उत्सर्पिण्य-वसर्पिण्यौ समाश्रित्य तत्रैव तेष्वेव भरतै-रावतेष्वेतत् सादि सपर्यवसितं भवति, योरपि समयोस्तृतीयारके प्रथम भावात् सादित्वम् उत्सर्पिण्यां चतुर्थस्यादौ, अवसर्पिण्यां तु पञ्चमस्यान्तेऽवश्यं व्यवच्छेदात् सपर्यवसितत्वम् । भावे पुनर्विचार्यमाणे प्रज्ञापकं गुरुं श्रुतप्रज्ञापनीयांश्चार्थानासायदं सादि सपर्यवसितं स्यादिति॥546॥ कथं पुनः प्रज्ञापकं, प्रज्ञापनीयांश्चार्थानाश्रित्येदं साद्यादिरूपम् ?, इत्याह So616वहाराबहार ॥ 296 ॥ 1 घ. छ. ' को भेदः सा'| 2 अथवा सूत्र निर्वाणभाविनोऽनादिकं सपर्यन्तम् । जीवत्वामिव नियतं शेषाणामनादि-पर्यन्तम् ॥ 545 ॥ 35. छ. 'थमभ' क्षेने भरत-रावते काके तु समे दे तनव । भावे पुनः प्रज्ञापकं प्रज्ञापनीयान् वाऽऽसाथ ॥ 546 ॥ 5 गाथा 538 / Educom NO For Personal Private Use Only Page #99 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 29 ॥ हालाहाबाद उवओग-सर-पयत्ता थाणविसेसा य होति पण्णवए गइ-ढाण-भेय-संघाय-वण्ण-सदाइभावेसु ॥ 547 ॥ उपयोग आन्तरः श्रुतपरिणामः, स्वरो ध्वनिः, प्रयत्नस्ताखादिव्यापारविषयो यत्नः, स्थानविशेषा आसनविशेषाः, प्रज्ञापके बृह्द्वृत्तिः। गुरौ व्याख्यानादि कुर्वति सत्येते भावा धर्मा भवन्ति । एते चाऽनित्यत्वात् सादि-स्प्र्य्व्सिताः। ततश्चैतानाश्रित्य वक्तुरनन्यत्वाच्छूतमपि सादि-सपर्यवसितं भवति । प्रज्ञापनीयार्थगतान् भावानाह- 'गईत्यादि' गतिरवादीनां गमनपरिणामः, स्थानं तेषामेव स्थितिपरिणामः, भेदस्तेषामेवाऽन्यसंयुक्तानां विघटनम् , संघातस्त्वन्यैः सह संयोगः, वर्णः कृष्णादिः, शब्दो मैन्द्र-मधुरादिः,आदिशब्दाद् रस-गम्य-स्पर्शसंस्थानादिपरिग्रहः । एते गति-स्थित्यादयो भावाः पर्यायधर्मा भावेषु प्रज्ञापनीयेषु परमाण्वादिषु भवन्ति । ततोऽनित्यत्वादमी सादिसपर्यवसिताः । एते च श्रुतस्य ग्राहाः, ग्राहकं च ग्राह्यनिवन्धनं भवति, अतः श्रुतमपि सादि-सपर्यवसितमिति भाव्ः। तदेवं द्रव्य-क्षेत्रकाल-भावानाश्रित्य सादि-सर्पयवसितत्वलक्षणो दर्शितः प्रथमभङ्गः ॥ 547 ॥ अथैतानेवाऽऽश्रित्य पूर्वमभव्यश्रुतदर्शितमपि पुनरतेष्वपि क्रमायातेषु संभवदर्शनार्थमनाद्यपर्यवसितत्वलक्षणं चतुर्यभङ्गमुपदर्शयन्नाह देव्वे नाणापुरिसे खेचे विदेहाई कालो जो तेसु । खय-उवसमभावम्मि य सुयनाणं वट्टए स्य्य्ण्॥548॥ द्रव्ये द्रव्यविषये नानापुरुषान् नारक-तिर्यङ्-मनुष्य-देवगतान् नानासम्यग्दृष्टिजीवानाश्रित्य श्रुतज्ञानं सम्यकश्रुतं सततं वर्ततेअभूत् , भवति, भविष्यति च, न तु कदाचिद् व्यवच्छिद्यते । ततस्तानाश्रित्येदमनादि, अपर्यवसितं च स्यादिति भावः । क्षेत्रे पुनः पञ्च महाविदेहलक्षणान् विदेहानङ्गीकृत्य, काले तु यस्तेष्वेव विदेहेषु कालोऽनवसर्पिण्युत्सर्पिणीरूपस्तमाश्रित्य । भावे तु क्षायोपशमिके श्रुतज्ञानं सततं सर्वदैव वर्तते; अतोऽनादि अपर्यवसितम् । सामान्येन हि महाविदेहेत्सर्पिण्यवसर्पिण्यभावरूपनिजकालविशिष्टेषु द्वादशाश्रुतं कदापि न व्यवच्छिद्यते, तीर्थकर-गणधरादीनां तेषु सर्वदैव भावात् ॥ इति गाथाद्वादशकार्थः ॥ 548 ॥ ॥ तदेवं सपतिपक्षं सादि-सर्पयवसितं श्रुतं समाप्तम् ॥ 1 उपयोग-स्वर-प्रयवाः स्थानविशेषान भवन्ति प्रज्ञापके । गति-स्थान-भेद-संघात-वर्ण-शब्दादिभावेषु ॥ 50 ॥ 2 प. छ. 'मधुर-मन्दादिः पदव्ये नानापुरुषान् क्षेत्रे विदेहान् कालो यस्तेषु । क्षयोपशमभावे च श्रुतज्ञानं vartate satatam // 548 // // 297 // R Jan Education Interna For Personal and Private Use Only Page #100 -------------------------------------------------------------------------- ________________ vizeSA0 // 298 // Jain Education Internationa atha षष्ठं सप्रतिपक्षं गमिकश्रुतद्वारमाह गणिया गमियं जं सरिसगमं च कारणवसेण । गाहाइ अगमियं खलु कालियसुयं दिट्ठिवाए वा ॥ 549 ॥ -गमा भङ्गका गणितादिविशेषाश्च तद्बहुलं तत्संकुलं गमिकम् । अथवा, गमाः सदृशपाठास्ते च कारणवशेन यत्र बहवो भवन्ति तद् गमिकं तच्चैवंविधं प्रायः 'दृष्टिवादे' इत्येवं पर्यन्ते दृष्टिवादपदमत्र संबध्यते । यत्र प्रायो गाथा-श्लोक-वेष्टकाद्यसदृशपाठात्मकं तदगमिकं तचैवंविधं प्रायः कालिकश्रुतम् ॥ इति गाथार्थः ॥ 549 ॥ ॥ इति सप्रतिपक्षं गमिकद्वारम् ॥ अथ सप्तमं सप्रतिपक्षमङ्गप्रविष्टद्वारमाह हर-थेरक वा आएसा मुक्कवागरणओ वा । धुव चलविसेसओ वा अंगा- गंगेसु नाणतं ॥ 550 ॥ अङ्गाऽनङ्गविष्टश्रुतयोरिदं नानात्वमेतद् भेदकारणम् । किम् 1, इत्याह- गणधरा गौतमस्वाम्यादयः, तत्कृतं श्रुतं द्वादशाङ्गरूपमङ्गप्रविष्ठमुच्यते । स्थविरास्तु भद्रबाहुस्वाम्यादयस्तत्कृतं श्रुतमावश्यकनिर्युक्त्यादिकमनङ्गमविष्टमङ्गबाह्यमुच्यते । अथवा, वारत्रयं गणधरपृष्टस्य तीर्थकरस्य संबन्धी य आदेशः प्रतिवचनमुत्पाद-व्यय- धीव्यवाचकं पदत्रयमित्यर्थः, तस्माद् यद् निष्पन्नं तदङ्गमविष्टं द्वादशाङ्गमेव, मुत्कं मुत्कलममनपूर्वकं च यद् व्याकरणमर्थप्रतिपादनं, तस्माद् निष्पन्नमङ्गवाद्यमभिधीयते तच्चावश्यकादिकम् । वाशब्दो ऽङ्गानङ्गविष्टत्वे पूर्वोक्तभेदकारणादन्यत्वसूचकः । तृतीयं भेदकारणमाह- 'धुव-चलविसेसओ व त्ति' धुवं सर्वतीर्थकर तीर्थेषु नियतं निश्चयभावि श्रुतमङ्गप्रविष्टमुच्यते द्वादशाङ्गमिति । यत् पुनश्चलमनियतमनिश्चयभावि तत् तन्दुलवैकालिकप्रकीर्णादि श्रुतमङ्गबाह्यम् । वाशब्दोऽत्रापि भेदकारणान्तरत्वसूचकः । इदमुक्तं भवति - गणधरकृतं, पदत्रयलक्षणतीर्थकरादेशनिष्पन्नं, ध्रुवं च यच्छ्रतं तदङ्गमविष्टमुच्यते, तच्च द्वादशाङ्गीरूपमेव । यत्पुनः स्थविरकृतं, मुत्कलार्थाभिधानं, चलं च तदावश्यकप्रकीर्णादि श्रुतमङ्गाह्यमिति ॥ 550 / / आह- ननु 'पूर्व पूर्वाण्येवोपनिषनाति गणधरः' इत्यागमे श्रूयते, पूर्वकरणादेव चैतानि पूर्वाण्यभिधीयन्ते । तेषु च 1 भङ्ग -गणितादि गमिकं यत्सदृशगमं च कारणवशेन । गाथाथमिकं खलु कालिकतं दृष्टिवादे वा ॥ 549 ॥ 2 गणधर स्थविरकृतं वाऽऽदेशाद् मुत्कव्याकरणतो वा । भुव-चलविशेषतो वाऽङ्गाऽनङ्गयोर्नानात्वम् ॥ 550 ॥ 3 घ. छ. 'd यद् नि' / 4 घ.छ. 'नं तदङ्ग' 5 क. ख. ग. 'प्रथमं pU' | For Personal and Private Use Only bRhadvRttiH / // 298 // Page #101 -------------------------------------------------------------------------- ________________ vizeSA 0 // 299 // Jain Educationa Internation निःशेषमपि वाङ्मयमवतरति । अतश्चतुर्दशपूर्वात्मकं द्वादशमेवाऽङ्गमस्तु, किं शेषाङ्गविरचनेन, अङ्गबाह्यश्रुतरचनेन वा 1, इत्याशङ्कयाहवि य भूयावाए सव्वस्स वओमयस्स ओयारो । निज्जूहणा तहावि हु दुम्मेहे पप्प इत्थी य ॥ 551 ॥ अशेषविशेषान्वितस्य समग्रवस्तुस्तोमस्य भूतस्य सद्भूतस्य वादो भणनं यत्रासौ भूतवादः, अथवाऽनुगत-व्यावृत्तापरिशेषधर्मकलापान्वितानां सभेद-प्रभेदानां भूतानां प्राणिनां वादो यत्राऽसौ भूतवादो दृष्टिवादः, दीर्घत्वं च तकारस्याऽऽर्घत्वात् । तत्र यद्यपि दृष्टिवादे सर्वस्याऽपि वाङ्मयस्यावतारोऽस्ति, तथापि दुर्मेधसां तदवधारणाद्ययोग्यानां मन्दमतीनां तथा श्रावकादीनां स्त्रीणां चानुग्रहार्थं निर्यूहणा विरचना शेषश्रुतस्येति ॥ 551 ॥ ननु स्त्रीणां दृष्टिवादः किमिति न दीयते ?, इत्याह तुच्छा गारवबहुला चलिंदिया दुब्बला धिईए य । इय ऐसेसज्झयणा भूयावाओ य नो त्थीणं ॥ 552 ॥ यदि हि दृष्टिवादः स्त्रियाः कथमपि दीयेत तदा तुच्छादिखभावतया 'अहो ! अहं या दृष्टिवादमपि पठामि' इत्येवं गर्वाऽऽध्मातमानसाऽसौ पुरुषपरिभवादिष्वपि प्रवृत्तिं विधाय दुर्गतिमभिगच्छेत् । अतो निरवधिकृपानीरनीरधिभिः परानुग्रहप्रवृत्तैर्भगवद्भिस्तीर्थकरैरुस्थान- समुत्थानश्रुतादीन्यतिशयवन्त्यध्ययनानि, दृष्टिवादश्च स्त्रीणां नानुज्ञातः । अनुग्रहार्थं पुनस्तासामपि किञ्चिच्छ्रतं देयमित्येका दशाङ्गादिविरचनं सफलम् । इति गाथात्रयार्थः ॥ 552 ॥ ॥ इत्यङ्गाऽनङ्गप्रविष्टं श्रुतद्वारम् ॥ तदेवं निरूपितं चतुर्दशविधमपि श्रुतमर्थतः । अथ कियांस्तद्विषयः 1, इति निरूपयितुमाह-. नाणी सव्वं दव्वाई जाणइ जहत्थं । पासइ य केइ सो पुण तमचक्खुदंसणेणं ति ॥ 553 ॥ उपयुक्तो दत्तोपयोगः श्रुतज्ञानी सर्वे द्रव्यादि यथार्थ यथावद् यथा सर्वज्ञेनोक्तं तथा जानाति - द्रव्यतः पञ्चास्तिकायद्रव्याणि, क्षेत्र लोका-स्लोकाकोर, कालमतीतादिरूपं, भावानौदयिकादीन् जानाति स्पष्टावभासिना श्रुतज्ञानेनाऽवबुध्यते, न तु सामान्यग्राहिणा 1 यद्यपि च भूतवादे सर्वस्य वाङ्मयस्याऽवतारः । निर्यूहणा तथापि खलु दुर्मेधसः प्राप्य स्त्रियश्च ॥ 551 ॥ 2 तुच्छा गर्वबहुला चलेन्द्रिया दुर्बला धिया च । इत्यतिशेषाध्ययना भूतवादश्च नो स्त्रीणाम् ॥ 552 ॥ 3 4 उपयुक्तः श्रुतज्ञानी सर्व द्रव्यादि जानाति यथार्थम् । पश्यति च केचित् स पुनस्तदचक्षुर्दर्शनेनेति ॥ 553 ॥ For Personal and Private Use Only . cha. 'दीयते त' / 5 क. ख. घ. छ. 'काशं का' / बृहद्वृत्तिः । ॥ 299 ॥ Basi www.jainelltrary.org Page #102 -------------------------------------------------------------------------- ________________ अखबाटाहर पटकन विशेषा बृहद ॥ 30 ॥ दर्शनेन पश्यति, तस्य तदसंभवात् । यथा हि मनःपर्यायज्ञानं स्वभावेनैव स्पष्टार्थग्राहक, इति न तत्र दर्शनम्, एवं श्रुतज्ञानेऽपि तदपि र्थविकल्पनावस्थायामन्तर्जल्पाकारत्वाद् विशेषमेव गृह्णाति न सामान्यमिति भाव्ः। तथा च नन्दिसूत्रम्- 'तं समासओ चउम्बिह पण्णत्तं, तं जहा-दबओ खेत्तओ, कालओ, भावओ । दव्वओ णं सुयनाणी उवउत्तो सम्वदव्वाई जाणइ न पासइ, एवं सव्वखेत्तं, सब्बकालं, सब्बभावे जाणइ न पासइ" इति । अन्ये तु नत्रः पाठं न मन्यन्ते । ततश्च " जाणइ पासइ" इति पठन्ति । अतः 'श्रुतज्ञान्यपि दर्शनेन पश्यति' इति ते मन्यन्ते, यच्चासौ दर्शनेन पश्यति तदचक्षुर्दर्शनेनेति मन्यन्ते । इदमत्र हृदयम्- यस्य श्रुतज्ञानं तस्य । मतिज्ञानमवश्यमेव भवति । मति-श्रुतज्ञानस्य च चक्षुरचक्षुर्दर्शनभेदाद् द्विभेदं दर्शनमुक्तम् । तत्र किल चक्षुर्दशनेन मतिज्ञानं पश्यति, अचक्षुर्दर्शनेन पुनः श्रुतज्ञानमिति । / 553 ॥ एतत् तेषां मतमसमीक्षिताभिधानत्वाद् यदृच्छावादमात्रमिति दर्शयबाह तेसिमचक्खुइसणसामणओ कहं न मैनाणी । पासइ, पासइ व कहं सुयनाणी किंकओ भेओ ? ॥ 55 ॥ तेषां नमः पाठमनभ्युपगच्छता मतिज्ञान-श्रुतज्ञानयोरिन्द्रिय-मनोनीमत्ततासाम्यादचक्षुर्दर्शने समानेऽपि कथं हन्त ! तेनाऽचक्षुर्दर्शनेन मतिज्ञानी न पश्यति', कथं वा तेन श्रुतज्ञानी पश्यति ? / यदि हि श्रुतज्ञानी तेन पश्यति तहि मतिज्ञान्यपि पश्यतु । अथासौ न पश्यति, तीतरोऽपि मा पश्यतु । ननु किंकृतोऽयं भेदो, यदचक्षुर्दर्शने समानेऽपि तेनैकं ज्ञानं पश्यति, अपरं तु न पश्यति ? / खेच्छाभाषितत्वमानं विहाय नापरमत्र कारणं पश्याम इति भावः । तस्मात् " जाणइ न पासइ" इति स्थितमिति ॥ 554 ॥ ___ अथवा प्रज्ञापनोक्तां पश्यत्तामाश्रित्य श्रुतज्ञानेऽपि पश्यत्ता युक्ता । ततश्च " जाणइ पासइ" इत्यपि पाठो युक्त इति दर्शयन्नाह मइइभेयमचक्खुईसणं च वजित्तु पासणा भणिया । पण्णवणाए उ फुडा तेण सुए पासणा जुत्ता ॥ 555 ॥ 1 तत् समासतश्चतुर्विध प्रज्ञप्तम्, तद्यथा- दृष्यतः, क्षेत्रतः, काकतः, भावतः । द्रव्यतः श्रुतज्ञान्युपयुक्तः सर्वव्याणि चानाति, न पश्यति । __एवं सर्वक्षेत्र, सर्वकालं, सर्वभावान् जानाति न पश्यति । EO 2 तेपामचक्षुदर्शनसामान्यतः कथं न मतिज्ञानी । पश्यति, पश्यति वा कथं श्रुतज्ञानी, किंकृतो भेव्ः॥ 554 ॥ 3 मतिभेदमचक्षुदर्शनं च पर्जविस्था पश्यत्ता भणिता । प्रज्ञापनायां तु स्फुदा तेन भुते पश्यत्ता युक्ता ॥ 555 ॥ 868885606 // 30 // Educ a tio For Personal Private Use Only alwww.jaineltrary.org Page #103 -------------------------------------------------------------------------- ________________ बृहदृत्तिः । विशेषा. ॥ 301 ॥ __ मतेर्भेदो मतिमेदो मतिज्ञान-मत्यज्ञानलक्षणस्तं, तथाऽचक्षुर्दर्शनं च वर्जयित्वा येन कारणेन प्रज्ञापनायां त्रिंशत्तमपदे पश्यत्ता स्फुटा व्यक्ता भणिता, तेन श्रुते श्रुतज्ञानेऽपि पश्यत्ता युक्ता " जाणइ पासइ" इति पाठो युक्त इत्यर्थः । तथाच प्रज्ञापनात्रिंशत्तमपद- सूत्रम्- " केइविहा णं भंते ! पासणया पण्णत्ता । गोयमा ! दुविहा, तं जहा- सागारपासणया~ य, अणागारपासणया य । सागारपासणया णं भन्ते ! कैविहा पण्णत्ता गोयमा ! छन्विहा पण्णत्ता, तं जहा-सुयनाणसागारपासणया, ओहि-मणपज्जव-केवलनाणसागारपासणया, सुयान्नाण-विभंगनाणसागारपासणया य । अणागारपासणया णं भंते ! कैविहा प्न्न्न्न्त्ता। गोयमा ! तिविहा पण्णत्ता, तं जहा- चक्खुईसण-ओहिदसण-केवलदंसणाणागारपासणया" इति । अथ 'पासणया' इति कः शब्दार्थः । उच्यते-पश्यतो भावः पश्यत्तोपयोग इत्यर्थः, यथोपयोगशब्देन साकारानाकारभेदभिन्न उपयोगोऽभिधीयते तथा पश्यत्ताशब्देनापीत्यर्थः । आह-यद्येवम् , पर्यायशब्दावेतौ, तत् किमित्युपयोगात् पश्यत्ता पृथ्ग्धीता। सत्यम् , किन्तु साकारोपयोगोऽष्टधा प्रोक्तः, साकारपश्यत्ता तु षोढा, मतिज्ञान-मत्यज्ञानयोस्तदभणनात् । अनाकारोपयोगोऽपि चतुर्धा प्रोक्तः, अनाकारपश्यत्ता पुनस्त्रिधा, अचक्षुर्दर्शनस्य तदनभिधानात् : पश्यत्ताशब्दो हि 'दृशिरपेक्षणे' अस्य धातोनिष्पद्यते, प्रकृष्टं चेक्षणं त्रिकालविषये शीघ्रमेवार्थपरिच्छेदनपटिष्ठेऽवबोधे भवति । मतिज्ञान-मत्यज्ञाने च प्रायःसांपतकालविषये एव, इति न तयोः पश्यत्ता । शीघ्रं चाऽर्थपरिच्छेदो यथा चक्षुषः, न तथा शेषाणां श्रोत्र-प्राणादीन्द्रियाणां, चक्षुरुपयोगापेक्षया तदुपयोगस्येन्द्रियपदे दीर्घ-दीर्घतरत्वेनाभिधानात् । | मनसस्तु शीघ्रार्थपरिच्छेदेऽप्यनाकारपश्यत्ता न विवक्षिता, उपयोगमात्रस्यैव तत्र विवक्षणात् । अतोऽचक्षुर्दर्शनेऽपि न पश्यत्ता । तदेवं श्रुताऽवधि-मनःपर्याय-केवलज्ञान-श्रुताज्ञान-विभङ्गज्ञानभेदात् षोढा साकारपश्यत्ता, अष्टधा तु साकारोपयोगः, चक्षु-रवधि-केवलदर्शनभेदात् तु त्रिधाऽनाकारपश्यत्ता, चतुर्धा त्वनाकारोपयोगः; इत्युपयोग-पश्यत्तयोर्भेदः । तदेवं मतिभेदो, अचक्षुर्दर्शनं च वर्जयित्वा श्रुतज्ञानादिषु प्रज्ञापनायां पश्यत्ता प्रोक्ता, तामाश्रित्य श्रुते युक्ता पश्यत्तेति स्थितम् । केषुचित्तु पुस्तकेषु 'तेण सुए पासणाऽजुत्ता' इत्येवमकारप्रश्लेषो दृश्यते, तत्राऽयमर्थः- पूर्वगाथायां 'पासइ य केइ सो पुण SA 1 क. ग. 'त्वा यथा ये ख. 'त्वा तथा ये'| 2 कतिविधा भगवन् ! पश्यत्ता प्रशप्ता । गौतम ! द्विविधा, सथथा- साकारपश्यत्ता च, अनाकारपश्यत्ता च । साकारपश्यत्ता भगवन् ! कतिविधा प्राप्ता । गौतम ! षड्विधा प्रज्ञप्ता, तद्यथा-श्रुतज्ञानसाकारपश्यत्ता, अवधि-मनःपर्यव-केवलज्ञानसाकारपश्यत्ता, श्रुताज्ञान-विभङ्गज्ञानसाकारपश्यत्ता च । अनाकारपश्यत्ता भगवन्! कतिविधा प्रज्ञप्ता । गौतम ! त्रिविधा प्राप्ता, तद्यथा-चक्षुर्दर्शना-'वधिदर्शन-केवलदर्शनाऽनाकारपश्यत्ता । 35. छ.' या a' / 4 गाथा 553 / Jan Education interna For Personal and Private Use Only www.jaineltrary.ary Page #104 -------------------------------------------------------------------------- ________________ vizeSA 0 // 302 // Jain Educations Internation तमचक्खुदंसणेणं' इति वचनादचक्षुर्दर्शनमाश्रित्य श्रुतज्ञाने या पश्यत्ता मोक्ता सा इत्यतोऽप्ययुक्ता । कुतः 1, इत्याह- येन प्रज्ञापनायां मतिभेदौ, अचक्षुर्दर्शनं च वर्जयित्वैव पश्यत्ता प्रोक्ता । अतोऽचक्षुर्दर्शनमाश्रित्याऽयुक्तैव श्रुतज्ञाने पश्यत्ता । ततो "जाणइ न पास " इति पाठ इति स्थितम् । इयं च गाथा पूर्वटीकाकारैर्गृहीता, 'कण्ठचा' इति च निर्दिष्टा, न तु व्याख्याता; अस्माभिस्तु यथावबोधं किञ्चिदविता, सुधिया त्वन्यथाऽप्यविरोधतो व्याख्येयेति । तदेवं भेदतो विषयतश्च निरूपितं श्रुतज्ञानम् ॥ 555 ॥ सांप्रतं सत्पदप्ररूपणतादिभिर्नवभिरनुयोगद्वारैर्गत्यादिमार्गणास्थानेषु तद् गमनयिम् । एतच्चाभिन्नस्वामित्वात् पूर्वोक्तमति - ज्ञानेन समानम्, इत्यतिदिशन्नाह जैह नवहा मैनाणं संतपयपरूवणाइणा गमियं । तह नेयं सुयनाणं जं तेण समाणसामित्तं ॥ 556 ॥ गतार्थैव । / 556 / / अथोत्तरनिर्युक्तिगाथांसंबन्धनायाह सइव्वाइसयनिहाणं तं पाएणं जओ पराहीणं । तेण विणेयहियत्थं गहणोवाओ इमो तस्स ॥ 557 ॥ तच्च श्रुतज्ञानं यतो यस्मादनेकातिशयनिधानं प्रायः पराधीनं च गुर्वायत्तम् तेन कारणेन तस्य श्रुतज्ञानस्याऽयं वक्ष्यमाणो ग्रहणोपायो ग्रहणविधिः 'तीर्थकर - गणधरैरुक्तः' इति शेषः । / इति गाथापञ्चकार्थः ॥ 557 ॥ कः पुनर्ग्रहणोपायः 1, इत्याह आगमसत्थग्गणं जंबुद्धिगुणेहिं अट्ठहिं दिडं । बेति सुयनाणलंभं तं पुव्वविसारया धीरा ॥ 558 ॥ पूर्वेषु विशारदा विपश्चितो धीरा व्रतानुपालनस्थिराः श्रुतज्ञानस्य लाभं ब्रुवते प्रतिपादयन्ति । किं तत् 1, इत्याह- 'तं ति' तदेवागमशास्त्रग्रहणं । यत् किम् 1, इत्याह- यद्बुद्धिगुणैर्वक्ष्यमाणस्वरूपैरष्टभिर्दिष्टं शास्त्रे, इत्यक्षरयोजना । अयमर्थः- शिष्यते शिक्ष्यते बोध्यतेऽनेनेति शास्त्रं तच्चाविशेषितं सामान्येन सर्वमपि मत्यादिज्ञानमुच्यते, सर्वेणापि ज्ञानेन जन्तूनां बोधनात् । अतो विशेषे स्थापयि 1 यथा नवधा मतिज्ञानं सत्पदप्ररूपणादिना गमितम् । तथा ज्ञेयं श्रुतज्ञानं यत् तेन समानस्वामित्वम् ॥ 556 ॥ 2 ख.प.छ. 'थां संबन्धयन्नाह' / 3 सर्वातिशयनिधानं तत् प्रायेण यतः पराधनिम् । तेन विनेयहितार्थ ग्रहणोपायोऽयं तस्य ॥ 557 ॥ 4 भागमशास्त्रग्रहणं यद् बुद्धिगुणैरष्टभिर्दिष्टम् । नुवते श्रुतज्ञानलाभं तत् पूर्वविशारदा धीराः ॥ 558 ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥ 302 ॥ www.lainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ बृहद्दत्तिः । तुमाह-आगमरूपं शास्त्रमागमशास्त्रं श्रुतज्ञानमित्यर्थः, तस्य ग्रहण गुरुसकाशादादानं तदेव श्रुतलाभ ब्रुवते, यद् बुद्धिगुणैरष्टभिः शास्त्रे । विशेषादिष्टं, नान्यदिति- वक्ष्यमाणशुश्रूषादिगुणाष्टकक्रमणैव श्रुतज्ञानं ग्राह्य, नान्यथेति तात्पर्यम् । / इति नियुक्तिगाथार्थः ॥ 558 ॥ ___ अत्र भास्स्य्म्॥30॥ सासिज्जइ जेण तयं सत्यं तं चाऽविसेसियं नाणं । आगम एव य सत्थं आगमसत्थं तु सुयनाणं ॥ 559 ॥ तस्सायाणं गहणं दिढं जं मैगुणेहिं सत्थम्मि । ति तयं सुयलाभं गुणा य सुस्सूसणाईया ॥ 560 ॥ गतार्थे एव ॥ 559 ॥ 560 ॥ ते चाऽमी अष्टौ बुद्धिगुणा:___ सुस्सूसइ पडिपुच्छइ सुणेइ गिण्हइ य ईहए चावि । ततो अपोहए वा धारेड करेइ वा सम्मं ॥ 561 ॥ विनययुक्तो गुरुमुखात् श्रोतुमिच्छति शुश्रूषते, पुनः पृच्छति प्रतिपृच्छति- तदधीतं श्रुतं निःशङ्कितं करोतीत्यर्थः । तच्चाधीतं । श्रुतमर्थतः शृणोति, श्रुत्वाऽवग्रहेण गृह्णाति, गृहीत्वा चेहयेहते पर्यालोचयति-किमिदमित्थं, तान्यथा ? इति । चशब्दः स्मुच्च्यार्थ्ः। अपिशब्दात् पर्यालोचयन् किश्चित् स्वबुद्ध्याऽप्युत्भेक्षते । ततस्तदनन्तरमपोहते च- एवमेतद् यदादिष्टं गुरुभिरेवं निश्चिनोति । निश्चिते चार्थे सदैव चेतसि धारयति, करोति च सम्यक् तदुक्तानुष्ठानम् , श्रुताज्ञानुष्ठानस्यापि तदावरणक्षयोपशम-गुरुचिताऽऽवर्जनादिहेतुत्वेन श्रुतप्राप्त्युपायत्वादिति । अथवा, यद् यदाज्ञापयति कार्यजातं गुरुः, तत्तत् सम्यगनुग्रहं मन्यमानः श्रोतुमिच्छति शुश्रूषते । पूर्वनिरूपितश्च कार्यकरणकाले पुनः पृच्छति प्रतिपृच्छति । इत्थं चाराधितस्य गुरोरन्तिके सूत्र, तदर्थ वा सम्यक् शृणोति । श्रुतं चावग्रहेण गृह्णाति, इत्यादि पूर्ववत् । अन्ये तु व्याचक्षते- प्रतिपृष्टेन गुरुणा पुनरादिष्टश्च संस्तद्वचः सम्यक् भृणोति, श्रुतं चावग्रहेण सम्यग् गृह्णातीत्यादि तथैव, यावत् करोति च गुरुभणितं सम्यगिति । एवं गुर्वाराधनविषयत्वेनाऽष्टावपि गुणा व्याख्यायन्ते, श्रुतावाप्तौ मूलोपायत्वाद् गुर्वाराधनायाः । / इति नियुक्तिगाथार्थः ॥ 561 ॥ शिष्यते येन तत् शाम तथाऽविशेषितं ज्ञानम् । भागम एव च शास्त्रमागमशावं तु श्रुतज्ञानम् ॥ 559 ॥ तस्याऽऽदान महर्ण दिष्टं यद् मतिगुणैः शास्ने । बुवते तत् श्रुतलाभं गुणाश्च शुश्रूषादिकाः ॥ 560 ॥ 2 शुश्रूषते प्रतिपृच्छति शृणोति गृह्णाति चेहते चापि । ततोऽपोहते वा धारयति करोति वा सम्यक् ॥ 56 ॥ ॥ 303 // 89HAR सहसपना For Pres s e Page #106 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 304 ॥ अथ bhASyam'sussUsai उ सौं सुयमिच्छइ सविणओ गुरुमुहाओ । पडिपुच्छइ तं गहियं पुणो वि नीसंकियं कुणै ॥ 562 ॥ बृह्द्व्त्तिः। सुणै तदत्थमहीउं गहणे-हा- वाय-धारणा तस्स । सम्मं कुणै सुयाणं अन्नं पि तओ सुयं लहै ॥ 563 ॥ द्वितीयं व्याख्यानमाह सुस्सूसइ वा जं जं गुरवो जंपंति पुब्वभणिओ य । कुणै पडिपुच्छिऊणं सुणेइ सुत्तं तदत्थं वा ॥ 564 ॥ तिस्रोऽपि व्याख्यातार्था एव । नवरं द्वितीयगाथायां शृणोति तदर्थं श्रुतार्थम् , एवं च सूत्रतोऽर्थतश्च 'अहीउंति' अधीत्य श्रुतं, ततस्तस्य श्रुतस्य ग्रहणेहा-'पाय-धारणाः सम्यक् 'करोति' इत्यत्र संबध्यते । तथा, 'सुयाणं ति' श्रुताज्ञां श्रुतोक्तानुष्ठानं 'सम्यक् करोति' इत्यावृत्त्यावापि संबध्यते । एवं च कुर्वाणोऽन्यदपि श्रुतं लभत इति । तृतीयगाथायां 'सुस्मूसइ पडिपुच्छइ सुणेई' इत्येतावान् । नियुक्तिगाथावयवो व्याख्यातः । गृह्णातीत्यादेस्त्वर्थः प्राक् कथितः खयमेव द्रष्टव्य इति ॥ 564 ॥ 'शुश्रूषते' इत्युक्तम् , अतः श्रवणविधिमाहमूयं हुंकारं वा बाढक्कार-पडिपुच्छ-वीमंसा । तत्तो पसंगपारायणं च परिणि? सत्तमए ॥ 565 ॥ मृकमिति मूकं शृणुयात् । इदमुक्तं भवति-प्रथमवारा श्रवणे संयतगात्रः संस्तूष्णीमाश्रितः सर्वमवधारयेत् । द्वितीयवारायां तु हुङ्कारं दद्याद् वंदनं कुर्यादित्यर्थः । तृतीये श्रवणे बाढङ्कारं कुर्यात्- एवमेतद् नाऽन्यथेति ब्रूयादित्य्र्थ्ः। चतुर्थे तु गृहीतपूर्वापरसूत्राभिमायो मनाक् प्रतिपृच्छां कुर्यात्- 'कथमेतत् ?' इति । पञ्चमे तु मीमांसां विदध्यात् , तत्र मातुमिच्छा मीमांसा, प्रमाणजिज्ञासेति यावत् । ततः षष्ठे तदुत्तरोत्तरगुणप्रसङ्गः, पारगमनं चाऽस्य भवति । सप्तमे श्रवणे परिनिष्ठा भवति । एतदुक्तं भवति-गुरुवदनुभापत एव सप्तमवारायामिति । तदेवं शिष्यगतः श्रवणविधिरुक्तः । / 565 ॥ , शुभूपते तु श्रोतुं श्रुतमिच्छति सविनयो गुरुमुखात् । प्रतिपृच्छति तद् गृहीतं पुनरपि निःशङ्कितं करोति ॥ 562 ॥ भणोति तदर्थमधीत्य ग्रहणे-हा-उपाय-धारणास्तस्य । सम्यक् करोति श्रुताज्ञामन्यदपि ततः श्रुतं लभते ॥ 563 ॥ 2 शुश्रूषते वा यद् यद् गुरवः कथयन्ति पूर्वभणितश्च । करोति प्रतिपच्छ्य ऋणोति सूत्रं तदर्थ वा ॥ 564 ॥ 3 मूकं कारं वा बावकार-प्रतिपृच्छा-मीमांसाः । ततः प्रसङ्गपारायणं च परिनिष्ठा saptamake ॥ 565 // // 304 // Jan Ed inmata For Personal and Private Use Only HOT Page #107 -------------------------------------------------------------------------- ________________ vizeSA0 // 305 // Jain Educationa Internatio atha गुरुगतं व्याख्यानविधिमाह खपढम बीओ निज्जुत्तिमीसओ भणिओ । तईओ य निरवसेसो एस विही होइ अन्नुओगे॥ 566 ॥ सूत्रस्यार्थो यत्रासौ सूत्रार्थः । खलुरवधारणे । ततश्च सूत्रार्थ एव सूत्रार्थमात्रप्रतिपादनपर एव प्रथमः प्रथमवारायामनुयोगो गुरुणा कर्तव्यः । द्वितीयस्तु द्वितीयवारायां सूत्रस्पर्शक नियुक्तिमिश्रकः कर्तव्यतया भणितस्तीर्थकर - गणधरैः । तृतीयस्तु तृतीयवारायां प्रसक्तानुप्रसक्तमप्युच्यते यस्मिन् स एवंलक्षणो निरवशेषो भणितः । एष उक्तलक्षणो विधानं विधिर्भवति । क 1, इत्याह- सूत्रस्य निजेनाभिधेयेन सार्धमनुकूलो योगोऽनुयोगः सूत्रस्यार्थान्वाख्यानमित्यर्थः, तस्मिन्ननुयोगेऽनुयोगविषये । / इति नियुक्तिगाथाद्वयार्थः ॥ 566 ॥ ॥ तदेवं श्रुतज्ञानस्य ग्रहण- श्रवणव्याख्यानविधिः प्रतिपादितः । तत्प्रतिपादिते च श्रुतज्ञानं समाप्तमिति । / अथ पूर्वोदितसंवन्धायातमवधिज्ञानमभिधित्सुः प्रस्तावनामाह भइणियं परोक्खमहुणा पञ्च्चक्खं तं च तिविहमोहाई । पुव्वोइयसंबंधं तत्थावहिमाइओ वोच्छं ॥ 567 ॥ मति श्रुतलक्षणं परोक्षज्ञानं तावद् भणितं प्रतिपादितम् । इदानीं प्रत्यक्षमभिधानीयम्, तच्चाऽवधि-मनः पर्याय- केवलभेदात् त्रिविधम् । तत्रादितः प्रथमं पूर्वोदितसंबन्धमवधिज्ञानं वक्ष्येऽभिधास्य इति । / 567 / / तत्रावधिभेदास्तावत् संख्यातीता भवन्तीति दर्शयति संखाईयाओ खलु ओहीनाणस्स सव्वपयडीओ । काई भवपच्चैया खओवसमियाओ काओ वि ॥ 568 ॥ संख्यानं संख्या तामतीता अतिक्रान्ताः संख्यातीता असंख्येया इत्यर्थः, प्रकृतयो भेदा अंशाः, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः । ततश्च पूर्वोक्तशब्दार्थस्याऽवधिज्ञानस्य क्षेत्रकालौ विषयभूतावाश्रित्य सर्वा अप्यसंख्येयाः प्रकृतयो भेदा भवन्ति, तथाहि - अवधेर्जघन्यतोस्ङ्गुला संख्येयभागादारभ्य प्रदेशोत्तरया वृद्ध्योत्कृष्टतोऽलोकेऽपि लोकप्रमाणान्यसंख्येयखण्डानि क्षेत्रविषय इति वक्ष्यते । कालोऽपि जघ 2 क.ख.ग. 'मीसिओ'| 39 1 सूत्रार्थः खलु प्रथमो द्वितीयो नियुक्तिमिश्रको भणितः । तृतीयश्च निरवशेष एष विधिर्भवत्यनुयोगे । / 566 3 भणितं परोक्षमधुना प्रत्यक्षं तच्च त्रिविधमवध्यादि । पूर्वोदितसंबन्धं तत्रावधिमादितो वक्ष्ये ॥ 567 ॥ 4 संख्यातीताः खल्ववधिज्ञानस्य सर्वप्रकृतयः । काश्चिद् भवप्रत्ययिताः क्षायोपशमिक्यः का अपि ॥ 568 ॥ 5 क.ग. 'तयशा भेदाः sa ' / For Personal and Private Use Only बृहद्वृत्तिः ॥ 305॥ Page #108 -------------------------------------------------------------------------- ________________ विशेषा बृहद्वत्तिः । ॥ 306 ॥ न्यत आबलिकाऽसंख्येयभागादारभ्य समयोत्तरया वृद्ध्योत्कृष्टतोऽसंख्येयोत्सर्पिण्यवसर्पिणीलक्षणो विषय इत्यभिधास्यते । एवं च 'विषयभेदाद् विषयिणोऽपि भेदः' इति न्यायात् क्षेत्र-काललक्षणविषयस्याऽसंख्येयभेदत्वादवघेरप्यसंख्यया भेदा भवन्ति । खलुशब्दश्चेह विशे- पणार्थः । किं विशिनष्टि , इति चेत् । उच्यते- क्षेत्र-कालावाङ्गीकृत्यावघरसंख्येयाः प्रकृतयो भवन्ति । द्रव्य-भावौ त्वाश्रित्याऽनन्ता अपि तास्तस्य प्राप्यन्ते; तथाहि- " तेया-भासादव्वाणमंतरा एत्थ लभै पठ्ठवओ" इत्यादिवचनात् तैजस-bhASAdravyApAntarAlavaya'nantapradezikAd द्रव्यादारभ्य विचित्रवृद्ध्या सर्वमूर्तद्रव्याण्युत्कृष्टविषयपरिमाणमवधेर्वक्ष्यते । प्रतिवस्तुगताऽसंख्येयपर्यायरूपं च भावतो विषयमानमभिधास्यते । अतः सर्वमपि पुद्गलास्तिकार्य, अवधिग्राह्यांश्च तत्पर्यायानाश्रित्यानन्तोऽवधिविषयः सिद्धो भवति, ज्ञेयभेदाच ज्ञानभेदः, इति द्रव्य-भावलक्षणविषयापेक्षयाऽवधेरनन्ता अपि प्रकृतयो भवन्ति । तर्हि 'संखाईयाओ खलु इति विरुध्यते, इति चेत् । नैवम् , अनन्तस्यापि संख्यातीतत्वाऽव्यभिचारात् । अतः संख्यातीतशब्दनाऽसंख्याता अनन्ताश्च प्रकृतयो गृह्यन्त इत्यविरोधः । एतासु च प्रकृतिषु मध्ये काश्चनाऽन्यतमा भवप्रत्ययाः- भवो नारकादिजन्म स पक्षिणां गगनोत्पतनलब्धिरिवोत्पत्तौ प्रत्ययः कारणं यासां ता भवप्रत्ययाः, ताश्च नारका-'मराणामेव । काश्चन पुनरन्यतमाः क्षयोपशमेन निवृत्ताः क्षायोपशमिक्यः, तपामभृतिगुणपरिणामाविर्भूतक्षयोपशमप्रत्यया इत्यर्थः एताश्च तिर्यड्-मनुष्याणामिति । आह-क्षायोपशामिकभावेऽवधिज्ञानं पठ्यते, नारकादिभावचौदयिकः, स कथं तत्प्रकृतीनां प्रत्ययः स्यादिति । अत्रोच्यते- मुख्यतस्ता अपि क्षयोपशमनिवन्धना एव, केवलं सोऽपि क्षयोपशमस्तस्मिन् नारका-'मरभवे सत्यवश्यं भवति, इति कृत्वा भवप्रत्ययास्ता उक्ता इति । / 568 / / अथ सामान्यरूपतयोद्दिष्टानां संख्यातीतानामवधिप्रकृतीनां, वाचः क्रमवर्तित्वात् , आयुषश्चाल्पत्वाद् यथावद्भेदेन प्रतिपादन। सामर्थ्यमात्मनोऽपश्यन्नाह केत्तो मे वण्णेउं सत्ती ओहिस्स सव्वपयडीओ ? / चउद्दसविहनिक्खेवं इड्ढीपत्ते य वोच्छामि ॥ 56 ॥ कुतो मम वर्णयितुं शक्तिरवधेः सर्वप्रकृतीः, आयुषः परिमितत्वात् , वाचः क्रमवर्तित्वाच्च ?, तथापि विनयगणानुग्रहार्थ चतुर्दशविधश्चासौ निक्षेपश्च चतुर्दशविधनिक्षेपस्तमवध्यादिकं चतुर्दशविधनिक्षेपं वक्ष्यामिः आमोषध्यादिका ऋद्धिः प्राप्ता यैस्ते प्राप्त यस्तांश्च वक्ष्यामि । इह गाथाभङ्गभयाद् व्यत्ययः, अन्यथा निष्ठान्तस्य बहुव्रीहौ पूर्वनिपात एव भवति ॥ इति नियुक्तिगाथाद्व्यार्थ्ः॥ 569 ॥ 1 गाथा 626 / 2 कृतो मे वर्णयितुं शक्तिरवधेः सर्वप्रकृतीः । चतुर्दशाविधनिक्षेपमृद्धिप्राप्तांश्च वक्ष्यामि ॥ 569 ॥ SHTRA // 306 // Jan Education Internate For Personal and Private Use Only www.jaineltrary.org Page #109 -------------------------------------------------------------------------- ________________ विशेषा0 बृहदत्तिः । ॥ 307॥ अथ प्रथमगाथापूर्वार्धव्याख्यानार्थं माष्यम् तस्स जमुक्कोसयखेत्त-कालसमयप्पएसपरिमाणं । तण्णेय परिच्छिन्नं तं चिय से पयडिपरिमाणं ॥ 57 0 ॥ संखाईयमणंतं च तेणमणंतपयडिपरिमाणं । पेच्छइ पोग्गलकायं जमणंतपएस-पज्जायं ॥ 571 ॥ तस्याऽवधेरसंख्येयाः प्रकृतयः । कुतः 1, इत्याह- यतः 'तं चिय से पयडिपरिमाणं ति' 'से' तस्यावधेस्तदेव प्रकृतीनां भेदानां परिमाणम् । यत् किम् ?, इत्याह-यदुत्कृष्टं क्षेत्रप्रदेशपरिमाणं, यच्चोत्कृष्टं कालसमयपरिमाणं, इत्येवं यथासंभवं संबन्धः, क्षेत्रस्यैव प्रदेशानां युज्यमानत्वात् । गाथाभङ्गभयाच समयनिर्देशादनन्तरं प्रदेशनिर्देशः । आह-ननूत्कृष्ट क्षेत्रप्रदेश-कालसमयपरिमाणमनन्तमपि भवति । न, इत्याह- 'तण्णेयपरिच्छिन्नं' भावप्रधानोऽयं निर्देशः, ततश्च तस्यावधेयं तद्भावस्तज्ज्ञेयत्वं तेन परिच्छिन्नं नैयत्ये व्यवस्थापितम् , तच्च वक्ष्यमाणप्रकारेणाऽङ्गुलासंख्येयभागादारभ्य यावदसंख्येयलोकाकाशप्रदेशान् , तथाऽऽवलिकाऽसंख्येयभागादारभ्य यावदसंख्येयोत्सर्पिण्यवसर्पिणीसमयानिति । एतच्च क्षेत्रप्रदेश-कालसमयानामसंख्येयपरिमाणम् , अतः क्षेत्र-काललक्षणज्ञेयापेक्षयाऽवधेरसंख्येयाः प्रकृतय इति । अथ खलुशब्देन विशेषणार्थेन सूचितास्तस्याऽनन्ताः प्रकृतीदर्शयति- 'संखाईत्यादि' संख्यातीतं न केवलमसंख्येयमुच्यते, किं तर्हि , अनन्तं च, तस्यापि संख्यातीतत्वाऽव्यभिचारात् । तेन तदवधिज्ञानमनन्तप्रकृतिपरिमाणमपि भवति, यद् यस्मात् तत् प्रेक्षते पश्यति समस्तमपि पुद्गलास्तिकायम् । कथंभूतम् ?, इत्याह- अनन्तप्रदेशम् , अनन्तपर्यायं च । एवं च सत्यनन्तद्रव्य-पर्यायलक्षणज्ञेयापेक्षयाऽवधेरनन्ताः प्रकृतय इति ॥ 570 ॥ 571 ॥ अथ प्रथमनियुक्तिगाथाया उत्तरार्ध व्याचिख्यासुराह भैवपच्चैया नारय-सुराण पक्खीण वा नभोगमणं । गुणपरिणामनिमित्ता सेसाण खोव्स्मियाओ॥572॥ गताथैव, नवरं 'पक्खीण वा' इति वाशब्द इवार्थे, नभोगमनमिव, इत्यत्र संबध्यते ॥ 572 ॥ 1 तस्य यदुत्कृष्टक्षेत्र कालसमय-प्रदेशपरिमाणम् । तज्ज्ञेयत्व परिच्छिन्नं तदेव तस्य प्रकृतिपरिमाणम् ॥ 570 ॥ संख्यातीतमनन्तं च तेनाउनन्तप्रकृतिपरिमाणम् । प्रेक्षते पुगलकार्य यदनन्तप्रदेश-पर्यायम् ॥ 571 ॥ 2 भवप्रत्ययिता नारक-मुराणां पक्षिणां वा नभोगमनम् । गुणपरिणामनिमित्ताः शेषाणां क्षायोपशमिक्यः ॥ 572 ॥ ॥ 307 // Jan Education Internatio For Personal and Private Use Only www.jaineltrary.ary Page #110 -------------------------------------------------------------------------- ________________ बृहद्वतिः । विशेषा ॥ 308 ॥ अथाऽक्षेप-परिहारावाह ओही खओवसमिए भावे भणिओ भवो थोदीए। तो किह भवपच्चइओ वोत्तुं जुत्तोऽवही दोण्हं ? ॥ 573 ॥ सो वि हु खओवसमओ किंतु स एव खोव्स्म्लाभो। तम्मि सइ हो अवस्सं भण्णइ भवपच्चओ तो सो॥574॥ व्याख्यातार्थे एव । नवरम् 'दोहं ति' सुर-नारकाणां सोऽपि सुर-नारकाणामवाधिः । 'खओवसमौ त्ति 'क्षयोपशमादेव । स च तस्मिन् सुर-नारकभवे सत्यवश्यं भवति, अतोऽसौ सुर-नारकावधिर्भवप्रत्ययो भण्यते ॥ 573 / 574 ॥ ननु कर्मणः क्षयोपशमादयः किं भवादिनिमित्ता भवन्ति ?, इत्याह उदय-खय-खओवसमो-वसमा जं च कम्मुणो भणिया । दव्वं खित्तं कालं भवं च भावं ca sNppp॥575॥ यतः सक्-चन्दना-हि-विषादिद्रव्यादीनि प्राप्य प्राणिनां सुख-दुःखादयादयस्तीर्थकर-गणधरैरागमे भणिताः, प्रत्यक्षतो दृश्यन्ते च । अतः सुर नारकाणां तद्भवमपेक्ष्याऽवधिःक्षायोपशमिकोऽप्यवश्यं भवतीति । 575 ॥ अथ द्वितीयनियुक्तिगाथाव्याख्यानभाष्यम् ईय सव्वपयडिमाण कह कमवसवण्णवत्तिणी वाया|वोच्छि त्ति सव्वं सव्वाउणा विसंखिज्जकालेणं ॥ 576 ॥ गताथैव ॥ इति गाथासप्तकार्थः ॥ 576 ॥ अथ यदुक्तम्- 'चतुर्दशविधनिक्षेपं वक्ष्यामि' इति । तदाह ओही खत्तपरिमाणे संठाणे आणुगामिए । अवाट्ठिए चले तिव्व-मंदपडिवाउप्पयाई y॥ 577 ॥ नाण-दसणविन्भंगे देसे खित्ते गई इय । इड्ढीपत्ताणुओगे य एमेया पडिवत्तीओ ॥ 578 ॥ 1 अवधिः क्षायोपशमिके भावे भणितो भवस्तथीदयिके । ततः कथं भवप्रत्ययितोः वक्तुं युक्तोऽवधिईयोः 1 ॥ 573 ॥ सोऽपि खलु क्षयोपशमतः किन्तु स एवं क्षयोपशमलाभः । तस्मिन् सति भवत्यवश्यं भण्यते भवप्रत्ययस्ततः सः ॥ 54 ॥ 2 उदय-क्षय-क्षयोपशमो-पशमा ये च कर्मणो भणिताः । द्रव्यं क्षेत्र कासं भवं च भावं च संप्राप्य ॥ 575 ॥ / इति सर्वप्रकृतिमा कथं कमवशवर्णवर्तिनी वाचा । वक्ष्यतीति सर्व सर्वायुषाऽपि संख्येयकालेन ॥ 576 ॥ Ex ॥ 308 / " भवधिः क्षेत्रपरिमाणं संस्थानमानुगामिकः । अवस्थितश्चल-स्तीव-मन्द-प्रतिपातोपादादिक ॥ 577 ॥ ज्ञान-दर्शन-विभगा देषाः क्षेत्रं गतिरिति । कतिप्राप्तानुयोगवैवमेताः प्रतिपत्त्यः ॥ 578 ॥ SSIBkhasakhasaralaya Page #111 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 309 ॥ कामाला इहावध्यादीनि गतिपर्यन्तानि चतुर्दश द्वाराणि, ऋद्धिस्तु चशब्दसमुच्चितत्वात् पञ्चदशी चर्तुदशविधनिक्षेपस्योपरिष्टात् पश्चाद् वक्ष्यते । तत्रावधिर्नाम-स्थापनाभेदभिन्नो व्क्त्व्य्ः। तथा 'अर्थवशाद् विभक्तिपरिणामः' इत्यवधेर्जघन्य-मध्यमो-त्कृष्टभेदभिन्न क्षेत्रपरिमाणं वक्तव्यम् । तथा, अवधेः संस्थानं वाच्यम् । तथा, अनुगमनशील आनुगामिकोऽवधिः सपतिपक्षो वाच्यः । तथा, द्रव्यादिषु कियन्तं कालमप्रतिपतितः सन्नुपयोगतो लब्धितश्चाऽऽस्ते ?, इत्येव्म्व्स्थितोऽव्धिर्व्क्त्व्य्ः। तथा, वर्धमानतया हीयमानतया च चलोस्नवस्थितोऽवधिर्वक्तव्यः । तथा, तीवो मन्दो मध्यमश्चावधिर्वक्तव्यः । तत्र तीव्रो विशुद्धो, मन्दोऽविशुद्धः, इतरस्तूभयप्रकृतिः । तथा, द्रव्याद्यपेक्षयककाले प्रतिपातो-त्पादाववधेर्वक्तव्यौ । तथा, ज्ञान-दर्शन-विभङ्गा वाच्या:-किमत्र ज्ञानं, किं वा दर्शनं , को वा विभङ्गः परस्परतश्चामीषामल्प-बहुत्वं चिन्तनीयम् , ततश्च ज्ञान-दर्शन-विभङ्गारत्रयम् । तथा 'देसे त्ति' कस्य देशविषयः सर्वविषयो वाऽवधिर्भवतीति निरूपणीयम् । तथा, संबद्धा-संबद्ध-संख्येया-'संख्येया-'पान्तरालक्षेत्रद्वारेण क्षेत्रविषयोऽवधिर्वक्तव्यः । गतिरिति च । तत्र इतिशब्द आद्यर्थः । ततश्च 'गइ-इंदिए काये' इत्यादिद्वारकलापोऽवधिर्वक्तव्यः । तथा, प्राप्त_नुयोगश्च व्याख्यानरूपः कार्यः । एवमनेन प्रकारेणैता अनन्तरोक्ताः प्रतिपत्तयः प्रतिपादनानि परिच्छित्तय इत्यर्थः । ततश्चावधिप्रकृतय एव प्रतिपत्तिहेतुत्वात् प्रतिपत्तय उच्यन्ते । / इति नियुक्तिरूपकद्वयपिण्डार्थः ॥ 577 ॥ 578 / / कथं पुनरस्यायं निक्षेपश्चतुर्दशविधः ?, इत्याह भाष्यकारःगइइपजंता चोद्दस रिद्धी चसमुच्चिय त्ति पंचदसी । ओहिपयं पि व मोत्तुं सेयरमणुगामियं काउण्॥ 579 ॥ केई चोदसभेयं भणंति ओहि त्ति न पयडी जम्हा । पयडी न य निक्खेवो जं भणिओ चोदसविहो त्ति ॥ 580 ॥ अवध्याद्या गतिपर्यन्ताश्चतुर्दश निक्षेपाः । ऋद्धिस्तु चतुर्दशविधनिक्षेपमध्ये न भवति । किं तर्हि ?, 'इड्ढीपत्ते य वोच्छामि' इत्यत्र चसमुच्चितत्वात् पृथग्भूता pnycdshii। अथवा 'ओही खेत्त-परिमाणे' इत्यत्राधमवधिपदं मुक्त्वाऽनुगमनशीलमनुगामुक सेतरं सपतिपक्ष कृत्वा- अनुगामुकमननुगामुकसहितमर्थतो गमयित्वेत्यर्थः, केचनाप्याचार्याश्चतुर्दशविधनिक्षेपं पूरयन्ति । किमिति त एवं व्याख्यानयन्ति ?, इत्याह- 'ओहीत्यादि' अवधिर्यस्माद् न प्रकृतिः, किन्त्ववधेरेवेह प्रकृतयो विचारयितुं प्रक्रान्ताः । कुतः, इत्याह- यतः 1 गाथा 409 / 2 गतिपर्यन्ताश्चतुर्दश ऋद्धिश्चसमुचितेति pnycdshii। अवधिपदमपि वा मोक्तुं खेतरमनुगामुकं कृत्वा ॥ 579 ॥ केचिच्चतुवंशभेदं भणन्ति अवधिरिति न प्रकृतिर्यस्मात् । प्रकृप्तिनं च निक्षेपो यद् भणितश्चतुर्दशविध इति ॥ 580 ॥ गाथा 569 / 4 गाथा 577 / ॥ 30 ॥ For Pesona Pe User Page #112 -------------------------------------------------------------------------- ________________ विशेषा. हद्दतिः । ॥ 31 ॥ प्रकृतीनामेव चतुर्दशविधो निक्षेप उक्तः । अविरुदं चैतदपि व्याख्यानम् । अत्र च पक्षेत्रधिशब्दः सर्वत्र विशेषणतयैव योजनीयःअवधेः क्षेत्रपरिमाणम् , अवधेः संस्थानमित्यादि । / इति गाथाद्वयार्थः । / 579 / / 580 // अथ प्रथमव्याख्याभिमताऽऽद्यद्वारव्याचिख्यासयां पाहनाम ठवणा दविए खत्ते काले भवे य भावे य । एसो खलु ओहिस्सा निक्लेवो होइ सत्तविहो ॥ 581 ॥ नाम-स्थापना-द्रव्य-क्षेत्र-काल-भव-भावभेदादेष खल्ववधिनिक्षेपः सप्तविधो भवति ॥ इति नियुक्तिगाथासंक्षेपार्थः । / 581 ॥ अथ विस्तरार्थ विभणिपुर्भाष्यकारः माहावहि त्ति जस्स नाम जह मज्जायाऽवहि त्ति लोयम्मि । ठवणावहिनिक्खेवो होइ जह क्खाइविन्नासो॥582॥ यस्य जीवादिपदार्थस्याऽवधिरिति नाम क्रियते, असौ नाम्ना नाममात्रेणावधिर्नामावधिरुच्यते, यथा लोके मर्यादाऽवधिरभिधीयते । स्थापनया स्थापनमात्रेणावधिः स्थापनावधिर्भवति । कोऽयम् ?, इत्याह- निक्षेपो विन्यासोऽवधेरेव 'वस्त्वन्तरे' इति गम्यते । क यथा ?, इत्याह- यथाऽक्षादौ विन्यासो निक्षेपोऽवधिरक्षादिविन्यास इति ॥ 582 ॥ प्रकारान्तरेण नाम-स्थापनावधी pAha_ अहवा नामं तस्सेव जमभिहाणं सपजओ तस्स । ठवणागारविसेसो तदव्व-खेत्त-सामीणं ॥ 583 ॥ अथवा 'नामं ति' नामावधिरुच्यते । यत् किम् ?, इत्याह- तस्यैव प्रकृतस्यावधिज्ञानस्य यत् ' अवधिः' इतिवर्णावलीमात्ररूपमभिधानं संज्ञेति, नामैवावधिर्नामावधिरिति कृत्वा । तच्चावधिरित्यभिधानं तस्याऽवधिज्ञानस्य वचनरूपः स्वपर्याय इति मन्तव्यम् । स्थापनावधिस्त्वाकारविशेषो भण्यते । केषाम् ?, इत्याह- तस्यावधिज्ञानस्य यद् द्रव्यं विषयभूतं भू-भूधरादि, क्षेत्रं तु भरतादि, स्वामी त्वाधारभूतसाध्वादिः, एतेषामाकारविशेषः स्थापनाऽवधिः, विषय-विषयिभावादिसंवन्धित्वेनैतेषामाकारेऽवधिः स्थाप्यत इति भाव्ः। 15. छ. 'याह' / 3 नाम स्थापना द्रव्यं क्षेत्र कालो भवञ्च भावश्च । एष खल्ववधेनिक्षेपो भवति सप्तविधः ॥ 581 ॥ 3 भवधिरिति यस्य नाम यथा मर्यादाऽवधिरिति लोके । स्थापनावधिनिक्षेपो भवति यथाऽक्षादिविन्यासः ॥ 582 ॥ अथवा नाम तस्यैव यदभिधानं स्वपर्ययस्तस्य । स्थापनाकारविशेषस्तद्र्व्य-क्षेत्र-स्वामिनाम् ॥ 53 ॥ ॥ 310 // JonEdumments For Personal and Use Only Page #113 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 311 ॥ पूर्व मर्यादा-'क्षादाववाधिज्ञानासंबद्धे अपि नाम-स्थापने प्रोक्त, अत्र त्वभिधान-द्रव्याद्याकारयोरवधिज्ञानसंबद्धयोस्ते अभिहिते इति । विशेष इति ॥ 583 ॥ बृहदत्तिः । अथ द्रव्यावधिरुच्यते, स च द्विविधः- आगमतः, नोआगमतश्च । तत्रागमतोऽवधिपदार्थज्ञस्तत्र चानुपयुक्तः " अनुपयोगो द्रव्यम्" इतिवचनाद् द्रव्यावधिः । नोआगमतो शरीरद्रव्यावधिः, भव्यशरीरद्रव्यावधिश्च । शरीर-भव्यशरीरव्यतिरिक्तं तु द्रव्यावधि भाष्यकारः स्वयमेवाह देवोही उप्पज्जइ जत्थ तओ जं च पासए तेणं । जं वोवगारि दव्वं देहाइ तदुब्भवे होइ॥ 584 ॥ तद् द्रव्यं द्रव्यावधिर्भण्यते । यत्र किम् ?, इत्याह-'उप्पज्जइ जत्थ तओत्ति' यत्र विपुलाचलशिलादौ कायोत्सर्गादिस्थितस्य साध्वादेस्तकोऽसौ अबधिरुत्पद्यते । यद् वा भू-भूधरादि रूपि द्रव्यं तेनाऽवधिना साध्वादिः पश्यति तद् द्रव्यावधिरुच्यते । यद् वा तस्याऽवधेरुद्भव उत्पत्ती सहकारित्वेनोपकारकं देहादिद्रव्यं तत् सर्व द्रव्यावधिरभिधीयते । इदमुक्तं भवति- इहाधारभूतशिलादिद्रव्याण्युत्पद्यमानस्यावधेः सहकारिकारणानि भवन्ति । कारणं च " भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः सचेतना-'चेतनं गदितम् ॥ 1 ॥ " इति वचनाद् द्रव्यमुच्यते । अतोऽन्यान्यपि तपः-संयमादीन्यवध्युत्पत्तिकारणानि द्रव्यावधित्वेनाऽवसेयानीति ॥ 584 ॥ अथ क्षेत्र-कालावधी पाह खेत्ते जत्थुप्पजइ कहिजए पेच्छए व दवाइं । एवंचेव य काले न उ पेच्छइ खित्त-काले सो ॥ 585 ॥ यत्र नगरोद्यानादिक्षेत्रे स्थितस्यावधिरुत्पद्यते स क्षेत्रेऽधिकरणभूतेऽवधिः क्षेत्रावधिरुच्यते. क्षेत्रस्याधारत्वेन प्राधान्यविवक्षया क्षेत्रेण व्यपदेश इति भावः । यत्र वा क्षेत्रेऽवधिः कथ्यते प्रज्ञापकेन स्वरूपतः प्ररूप्यते, यत्र वा क्षेत्रे व्यवस्थितानि द्रव्याण्यवधिज्ञानी प्रेक्षते तत्प्राधान्यविवक्षया तेन व्यपदेशात् क्षेत्रावधिरभिधीयते । एवं यत्र प्रथमपौरुष्यादौ कालेऽवधिरुत्पद्यते, यत्र वा प्रज्ञापकेन प्ररूप्यते, यत्कालविशिष्टानि वा द्रव्याण्यवधिज्ञानी पश्यति, तत्प्राधान्यविवक्षया तेन व्यपदेशात् स कालावधिरुच्यते । ननु किमिति 'क्षेत्र ॥ 31 ॥ 1 च्यावधिरुत्पद्यते यत्र सकश्च यच्च पश्यति तेन । यद्दोपकारि द्रव्यं देहादि तदुद्भवे भवति ॥ 584 ॥ . क्षेत्रे वनोत्पद्यते कथ्यते प्रेक्षते वा व्याणि । एवमेव च काले न तु प्रेक्षते क्षेत्र-काकी सः ॥ 585 ॥ Jan Education Internat For Don Pe Use Only wMR.Jainelibrary.oro Page #114 -------------------------------------------------------------------------- ________________ बृहदत्तिः । विशेषा. ॥ 312 ॥ Parera CHIOSTRO कालावस्थितानि द्रव्याणि पश्यत्यसौ, इत्युच्यते ?, कि क्षेत्र-कालावेव साक्षादेव न पश्यति, इत्याशङ्क्याह-न तु पश्यति क्षेत्र-कालावसौ, तयोरमूर्तत्वात् । अवधेश्च मूर्तविषयत्वात् । वर्तनारूपं तु कालं पश्येत् , द्रव्यपर्यायत्वात् तस्येति ॥ 585 ॥ अथ भव-भावावधी निरूपयितुमाह. 'जम्मि भवे उप्पजइ वट्टै पेच्छइ व जं भवोही सो । एमेव य भावोही वट्टै य तओ खओवसमे ॥ 586 ॥ यस्मिन् नारकादिभवेऽवधिरवश्यमुत्पद्यते, यत्र वा भव उत्पन्नोऽसाववधिर्वतते नारकादिभव एव, यं वा स्वकीयं परकीयं वाऽतीतमनागतं वा, एकादिकमसंख्याततमान्तं भवं पश्यति स भवावधिः, भवे आधारभूते विषयभूते वाऽवधिर्भवावधिरिति कृत्वा। एवमेव भावावधिरपि वक्तव्यः- यस्मिन् क्षायोपशमिके भावेऽवधिरुत्पद्यते, यत्र वा क्षायोपशमिक एव भावे उत्पन्नोऽसौ वर्तते, यं वौदयिकादिभावपश्चकान्यतरभावं, सर्वान् वा तान् पश्यति स भावावधिरित्यर्थः, भावेऽवधिर्भावावधिरिति कृत्वा । सत्ववधिःक भावे वर्तते ? इति कथ्यताम् , इत्याह-वर्तते च तकोऽसौ अवधिः क्षायोपशमिके भाव इति । तदेवं प्रथमव्याख्याने द्वारतया समायातस्यावधेर्नामादिनिक्षेपोऽयमुक्तः, द्वितीयव्याख्याने तु विशेषणतया समायातस्याऽस्यैषोऽभिहित इति । / 586 ॥ अथाऽवैधेः क्षेत्रपरिमाणमभिधित्सुर्भाष्यकार एवं प्रस्तावनामाह ओहिस्सं खेत्तमाणं जहण्णमुक्कोस्स-मज्झिमं तत्थ । पाएण तदाईए जं तेण जहन्नयं वोच्छं ॥ 587 ॥ अवधेर्यद् विषयभूतं क्षेत्रं तस्य मानं प्रमाणं जघन्यम् , उत्कृष्टं मध्यमं च भवति । तत्र पायो यद् यस्मादादौ प्रथमतस्तज्जघन्यं क्षेत्रं भवति, जघन्यक्षेत्रविषयोऽवधिः प्रायेणाऽऽदौ समुत्पद्यते, तेन कारणेन जघन्यमेव क्षेत्रमाणमादौ वक्ष्ये ॥ इति गाथाषट्कार्थः । / 587 ॥ यथाप्रतिज्ञातमेवाह. जावैया तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहण्णा ओहीखेत्तं जहण्णं तु ॥ 588 ॥ , यस्मिन् भव उत्पद्यते वर्तते प्रेक्षते वा यद् भवावधिः सः । एवमेव च भावावधिर्वर्तते च सकः क्षयोपशमे ॥ 546 ॥ 2 घ. छ. ' नन्वब' / 3 क. ग. 'वधिक्षेत्रप्रमा' / 4 अवधेः क्षेत्रमानं जघन्यमुत्कृष्टं मध्यमं तत्र । प्रायेण तदादी यत् तेन जघन्यक वक्ष्ये ॥ 587 ॥ 5 यावती त्रिसमयाहारकस्य सूक्ष्मस्य पनकजीवस्य । अवगाहना जघन्या अवधिक्षेत्रं जघन्यं tu ॥ 588 ॥ PRODER // 312 // Jan Educ a tio For Personal and Private Use Only Page #115 -------------------------------------------------------------------------- ________________ विशेषा ॥ 313 ॥ यावती यावत्पमाणा त्रीन् समयानाहारयतीति त्रिसमयाहारकस्तस्य, सूक्ष्मनामकर्मोदयात् सूक्ष्मस्तस्य, पनकश्चासौ जीवश्च । पनकजीवो वनस्पतिविशेषस्तस्य , अवगाहन्ते यस्यां प्राणिनः साऽवगाहना तनुरित्यर्थः, जघन्या सर्वस्तोका, अवधेः क्षेत्रमवधिक्षेत्रं जघन्यं सर्वस्तोकम् । तुशब्दोऽवधारणे । तस्य चैवं प्रयोगः- अवधेविषयभूतं क्षेत्रं जघन्यमेतावदेव ॥ इति नियुक्तिगाथास्ण्क्स्सेपार्थ्ः॥588॥ अथ सांप्रदायिकार्थव्याख्यानपरं bhASyam'jo जोयणसाहस्सो मच्छो नियए सरीरदेसम्मि । उववजंतो पढमे समए संखिबै आयामं ॥ 589 ॥ पयरमसंखिजंगुलभागतणुं मच्छदेहविच्छिण्णं । बीए, तईए सूई संखिविउं होइ तो पणओ ॥ 590 ॥ उबवायाओ तईए समए जं देहमाणमेयस्स । तण्णेयदव्वभायणमोहिक्खित्तं जहन्नं तं ॥ 591 ॥ यो मत्स्यो योजनसहस्रो योजनसहस्रायामः स्वदेहस्यैव बाह्यदेश उत्पद्यमानः प्रथमे समये आयाम संक्षिपति 'तं च संक्षिपन् प्रतरं करोति' इति शेषः । कथंभूतम् ?, इत्याह- ' असंखेजंगुलभागतणुं ति' बोहल्येनाङ्गुलासंख्येयभागमूक्ष्ममित्यर्थः । पुनरपि' तत् कथंभूतम् , इत्याह- मत्स्यदेहविस्तीर्ण शरीरान्तःसंबद्धत्वादूधिस्तिर्यक् च यावान् mtsydehvistrstaavaaNstjjiivprdeshprtrsyaapiityrthH| एवं चायामतो विष्कम्भतश्च मत्स्यशरीरपृथुत्वतुल्योऽङ्गुलासंख्येयभागबाहल्यश्चार्य प्रतरो भवतीति प्रथमसमयव्यापारः । ननु च प्रथमे समये आयाम संक्षिपति, इत्येतदेवोक्तं, यथोक्तप्रतरकरणं तु कुतो लभ्यते , इति चेत् । उच्यते- अनन्तरं द्वितीयसमये तत्संक्षेपस्य भणनात् , तस्य च करणपूर्वकत्वादिति । 'बीए' इति 'संखिविउं' इत्यत्रापि संबध्यते । ततो द्वितीयसमये तं पतरमुभयतः संक्षिप्याऽङ्गुलासंख्येयभागवाहल्यां मत्स्यशरीरपृथुत्वायामां मूचिं 'करोति' इत्यध्याहारः । अत्राप्यनन्तरतृतीयसमये सूचिसंक्षेपाभिधानात् तस्य च तस्करणपूर्वकत्वात् मूचिकरणमध्याहियते । 'तईए ति' ततस्तृतीयसमय एतामपि सूर्षि संक्षिप्याङ्गलासंख्येयभागमात्रावगाहनो भूत्वा निर्जीर्णमत्स्यभवायुरुदीर्णपरभवायुश्चाऽविग्रहगत्या मत्स्यशरीरस्यैवैकदेशे पनका मूक्ष्मवनस्पतिजीवविशेषो 1 यो योजनसहस्रो मत्स्यो निजके शरीरदेशे । उपपद्यमानः प्रथमे समये संक्षिपत्यायामम् ॥ 589 ॥ मतरमसंख्येयाकुलभागतनुं मत्स्यदेहविस्तीर्णम् । द्वितीये, तृतीये सूचि संक्षिप्य भवति ततः पगकः ॥ 59. / / उपपादात् तृतीये समये यद् देहमानमेतस्व । तज्ज्ञेबद्रव्यभाजनमदधिक्षेत्रं jaghanya tat ॥ 591 / / 1 gha.cha. 'baahulye'| 3 gha.cha. "pi k'| 4 ka.kha.ga. 'ye taa'| RA // 313 // XH o m.jaineltranama Page #116 -------------------------------------------------------------------------- ________________ APE बृहद्वत्तिः । PISO भवति । अस्मादुत्पादसमयात् तृतीयसमये यद् देहमानमेतस्य पनकस्य । तत् किम् , इत्याह- 'ओहिक्खित्तं जहन्नं तं ति' तजविशेषा0 धन्यमवधेविषयभूतं क्षेत्रम् । किंखरूपम् ?, तज्ज्ञेयद्रव्यभाजनं तस्यावधेर्तेयानि ग्राह्याणि यानि द्रव्याणि तेषां भाजनमाधारभूतम् । एतेन तज्ज्ञेयद्रव्याधारत्वेनैव क्षेत्रमवधेविषय उच्यते, न तु साक्षात् , तस्याऽमूर्तत्वात् , अवधेस्तु मूर्तविषयत्वादिति । एत्द्गाथात्र्य्॥314॥ व्याख्यातार्थसंवादि चोक्तं वृदैः "योजनसहस्रमानो मत्स्यो मृत्वा खकायदेशे यः । उत्पद्यते हि सूक्ष्मः पनकत्वेनेह स प्रायः ॥ 1 ॥ संहृत्य चाद्यसमये स ह्यायामं करोति च प्रतरम् । संख्यातीताख्याङ्गुलविभागबाहल्यमानं तु ॥ 2 ॥ स्वकतनुपृथक्त्वमात्र दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये संहृत्य करोत्यसौ सूचिम् ॥ 3 ॥ संख्यातीताख्याङ्गुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतनुपृथक्त्वदैर्ध्या तृतीयसमये तु संहृत्य ॥ 4 ॥ उत्पद्यते च पनकः स्वदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति ॥ 5 ॥ तावजघन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसंप्रदायात् समवसेयम् ॥ 6 ॥ " __ अत्र परः pRcchati'kiM मच्छो अतिमहल्लो किं तिसमयओ व कीस वा सुहुमो । गहिओ कीस व पणओ किंव जहण्णावगाहणओ ? ॥ 592 ॥ 4 किमिति मत्स्योऽतिमहान् गृह्यते ?, किंवा त्रिसमयाहारकः- तृतीये समये निजशरीरदेशोत्पत्तिमान् वा गृह्यते ?, किंवा सूक्ष्मः ?, किमिति वा पनको, जघन्यावगाहनको वा गृहीतः ? इति ॥ 592 ॥ अत्रोत्तरमाह मच्छो महल्लकाओ संखित्तो जो य तीहिं समयेहिं । सो किर पयत्तविसेसेण सण्हमोगाहणं कुणै ॥ 593 ॥ सण्हयरा सण्यरो सुहुमो पणओ जहण्णदेहो य । सुबहुविसेसविसिट्ठो सण्हयरो सव्वदेहेसु ॥ 594 ॥ 1 किं मत्स्योऽतिमहान् किं त्रिसमयको वा कस्माद् वा सूक्ष्मः । गृहीतः कस्माद् वा पनकः किंवा जघन्यावगाहनकः ॥ 592 ॥ 2 मत्स्यो महाकायः संक्षिप्तो यश्च त्रिभिः समयैः । स किल प्रयवविशेषेण सूक्ष्मामवगाहनां कुरुते ॥ 593 ॥ लक्षणतरात् लक्ष्णतरः सूक्ष्मः पनको जघन्यदेहश्च । सुबहुविशेषविशिष्टः सूक्ष्मतरः सर्वदेवेषु ॥ 594 ॥ ॥ 314 // Ja Edu i nematian For Personal and Private Use Only eww.jaineitrary.org Page #117 -------------------------------------------------------------------------- ________________ विशेषा. ॥ 315 ॥ यो हि योजनसहलायामो महाकायो मत्स्यः, त्रिभिश्च समयैरात्मानं संक्षिपति, स किल प्रयत्नविशेषादतिमूक्ष्मामवगाहनां । कुरुते, नान्यः । अनेन 'किमिति मत्स्योऽतिमहान् गृह्यते, तृतीयसमयसंक्षिप्तश्च ?' इत्येतस्योत्तरमदायि । दूरे च गत्वाऽन्यत्र यद्युत्पद्यते, विग्रहेण च गच्छति, तदा जीवप्रदेशाः किश्चिद्विस्तरं यान्तीत्यवगाहना स्थूलतरा स्यात् , इत्यविग्रहगत्या खशरीरदेश एवोत्पादित इत्येतत् स्वयमेव द्रष्टव्यमिति । 'कीस वा सुहुमो' इत्यादेरुत्तरमाह- 'सण्हयरा इत्यादि' श्लक्ष्णादपि श्लक्ष्णतरस्तावद् भवति । कः ?, पनकः । | कथंभूतः ?, सूक्ष्मः, जघन्यदेहश्च जघन्यावगाहश्चेत्यर्थः । वस्तुतोऽर्थतात्पर्यमाह- 'सुबहु इत्यादि' 'जो जोयणसाहस्सो' इत्यायुक्तप्रकारेण सुबहुविशेषणविशिष्टो गृह्यमाणः पनकजीवः सूक्ष्मतरः सूक्ष्मतमश्च सर्वदेहेभ्यो भवतीति ॥ 593 ॥ 594 ॥ अथ 'किं त्रिसमयाहारकः ?" इत्यस्योत्तरमाहपेंढम-बिईए अतिसण्हो जमैत्थूलो चउत्थयाईसु । तईयसमयम्मि जोग्गो गहिओ तो तिसमयाहारो ॥ 595 ॥ यस्मात् प्रथम द्वितीययोः समययोरतिसूक्ष्मो भवति, चतुर्थादिषु चातिस्थूलः संपद्यते, तृतीयसमये तु योग्यः; अतस्त्रिसमयाहारग्रहणमिति ॥ 595 ॥ अत्र केषांचिन्मतमुद्भावयन्नाह केई दो झससमया तईओ पणगत्तणोववायम्मि । अह तिसमओ आहारओ य सुहुमो य पणओ य ॥ 596 ॥ उववाए चेव तओ जओ जहण्णो न सेससमयेसु । तो किर तदेहसमाणमोहिखित्तं जहणं तु ॥ 597 ॥ त्रिसमयाहारकत्वविषये केचनाऽप्याचार्या व्याचक्षते यदुत-द्वौ तावज्झषस्य मत्स्यस्य संबन्धिनावाद्यसमयौ गृह्यते-आयामसंहारमतरकरणलक्षणः प्रथमः, मूचिं तु यत्र करोति स द्वितीयः, तृतीयसमयस्तु तां संक्षिप्य पनकत्वेनोत्पादे भवति । ततश्च त्रयः समया यस्यासौ त्रिसमयः, अविग्रहेणोत्पत्तेराहारकश्च । एवं च सति प्रत्युताऽतिसूक्ष्मश्च पनकश्चायं सिद्धो भवति । तथा च सति "ति PARMA JOOOOOD 20PISO 1 क.ख.ग. 'स्यो म' / 2 गाथा 592 / 3 गाथा 589 / . प्रथम-द्वितीययोरतिसूक्ष्मो बदतिस्थूलश्चतुर्थकादिषु । तृतीयसमये योग्यो गृहीतस्ततनिसमयाहारः ॥ 595 ॥ 5 केचिद् द्वौ शपसमयी तृतीयः पनकत्वोपपाते । अथ त्रिसमय माहारकश सूक्ष्मन पनका ॥ 596 ॥ उपपाद एव सको यतो जघन्यो न शेषसमयेषु । ततः किल तहसमानमवधिक्षेनं जघन्यं तु ॥ 597 ॥ 6 क. ग. 'एवं c। 7 गाथा 588 / ॥ 315 ॥ SHISTORIES kara For Peso Use Only LOlem.jainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ विशेषा0 बृहद्वृत्तिः । ॥ 316 ॥ समयाहारगस्स सुहुमस्स पणगजीवस्स' इति नियुक्तिकारवचनमाराधितं भवति । किञ्च, इह यथा सूक्ष्मः मूक्ष्मतरोऽसौ भवति तथा कर्तव्यम् , एतच्चास्मिन् व्याख्यानेऽतिसविशेष सिध्यतीति दर्शयति- 'उववाए चेवेत्यादि' उत्पादसमय एवं यतो यस्मात् तकोऽसौ पनकजीवो 'जघन्यः' इति जघन्यावगाहनो भवति, न शेषेषु समयेषु, द्वितीयादिष्वीषन्महत्वात् , जयन्यावगाहनश्च नियुक्तौ प्रोक्तः । ततोऽतिमूक्ष्मत्वसिद्धेस्तस्यानन्तरोक्तस्वरूपस्य पनकस्य देहस्तद्देहस्तत्समानमेव किलावधिविषयभूतं जघन्य क्षेत्रं भवतीति । ____ अत्र भाष्यगाथामन्तरेणापि पूर्वटीकाकारलिखित प्रतिविधानमुच्यते, तच्चैवम्-नयुक्तमिदं केषांचिद् व्याख्यानम्, त्रिसमयाहारकत्वस्य पनकविशेषणत्वेनोक्तत्वात् , मत्स्यसमयद्वयस्य च पनकसमयत्वायोगात् । योऽपीथमतिजघन्यावगाहनालाभलक्षणो गुण उद्भाव्यते, सोऽपि न युक्तः, यस्माद् नेहाऽतिमूक्ष्मेणाऽतिमहता वा किश्चित् प्रयोजनम् । किं तर्हि ?, योग्येन, योग्यश्च स एव तेद्वेत्तृभिदृष्टः, यः प्रथम जघन्यावगाहनः संस्तस्मिन्नेव भवे समयत्रयमाहारं गृह्णाति, इत्यलमतिविस्तरेण । इति गाथानवकार्थः । तदेवमवधिविषयभूतस्य जघन्यक्षेत्रस्य परिमाणमुक्तम् ॥ 596 / / 597 // अथोत्कृष्टस्य तस्य तदाह-- सव्वबहुअगणिजीवा निरंतरं जत्तियं भरिज्जंसु । खत्तं सव्वदिसागं परमोही खेत्तनिद्दिट्ठो ॥ 598 ॥ सर्वेभ्यो विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्वबहवः, न तु भूत-भाविभ्यः, नापि च शेषजीवेभ्यः; कुतः 1, असंभवादेवेतिअग्नयश्च ते जीवाश्चाग्निजीवाः, सर्वबहवश्च तेऽग्निजीवाश्च सर्वबहग्निजीवाः, निरन्तरं संततं नैरन्तर्येणेत्यर्थः, यावदिति यत्पमाणं क्षेत्रमाकाशं वक्ष्यमाणविशिष्टसूचीरचनया रचिताः सन्तो भृतवन्तो व्याप्तवन्तः भूतकालनिर्देशश्च 'अजितस्वामिकाल एव वक्ष्यमाणयुक्त्या प्रायः सर्वबहवोऽनलजीवा भवन्त्यस्यामवसर्पिण्याम' इत्यस्याऽर्थस्य ख्यापनार्थः । इदं चानन्तरोक्तविशेषणं क्षेत्रमेकदिक्कमपि भवति, अत आह- 'सबदिसागं ति ' सर्वा दिशो यत्र तत् सर्वदिक्कम् । अनेन वक्ष्यमाणन्यायेन सर्वतः सूचीभ्रमणप्रमितं तदाह । परमश्वासाववाधिश्च परमावधिः, क्षेत्रमनन्तरव्यावर्णितं प्रभूतानलजीवप्रमितमङ्गीकृत्य निर्दिष्टः प्रतिपादितो महामुनिभिः । ततश्चावधेः पर्यायेणैतावत क्षेत्रमुत्कृष्टतो विषय इत्युक्तं भवति ॥ इति नियुक्तिगाथाक्षरार्थः ॥ 598 ॥ ___ भावार्थ तु सांप्रदायिकार्थप्रतिपादकभाष्यमुखेन भाष्यकार एवाह1 क, ख, ग, 'स्य दे'| 2 क. ग. 'त्द्धेतुभि'| 3 सर्वबहप्तिजीवा निरन्तरं यावदभार्षः । क्षेत्रं सर्वदिक परमावधिः क्षेत्रनिर्दिष्टः ॥ 598 ॥ ॥ 316 // ANTaook Oora Page #119 -------------------------------------------------------------------------- ________________ विशेषा0 बृहद्वत्तिः । ॥ 317 ॥ अव्वाधाए सव्वासु कम्मभूमीसु जं तदारंभा । सव्वबहवो मणुस्सा होंतजियजिणिंदकालम्मि ॥ 599 ॥ ___ अव्याघाते- अनलजीवोत्पत्तेर्महादृष्टयादिव्याघाताभावे, सर्वासु समस्तभरतै-रावत-विदेहलक्षणासु पञ्चदशसु कर्मभूमिषु सर्वबहवो 'बादराग्निजीवा भवन्ति' इति प्रक्रमाल्लभ्यते । किमविशेषेण सर्वदैवैताखेते भवन्ति ?, न, इत्याह- आजितजिनेन्द्रकाले, अजितजिनेन्द्रस्योपलक्षणत्वादवसर्पिण्यां द्वितीयतीर्थकरकाल इत्यर्थः । किमिति तत्रैव बहवो भवन्ति ?, इत्याह- 'जमित्यादि' यद् यस्मात् तदारम्भास्तेषां बादराग्निजीवानां संधुक्षण-ज्वालनाद्यारम्भपराः सर्वबहवः सर्वेभ्योऽप्यतीता-'नागतेभ्यो बहवः प्रचुरा गर्भजमनुष्या भवन्ति स्वभावादेवेति ॥ 599 ॥ ___आह- किमेतैरेव बादराग्निजीवैः सर्वबहग्निजीवपरिमाणं पूर्यते, आहोस्वित् सूक्ष्माग्निभिः सह ? / यदि तैः सह, तदा तेऽविशिष्टा अपि गृह्यन्ते, आहोखित् कचिदेव विशिष्टाः ?, इत्याह उक्कोसया य सुहुमा जया तया सव्वबहुगमगणीणं । परिमाणं संभवओ तं छद्धा पूरणं कुणै ॥ 600 ॥ उत्कृष्टाश्च सूक्ष्माग्निजीवाः स्वभावत एव कथमपि यदा संभवन्ति, तदैवैतैर्बादराग्निजीवैः सह सर्वबहग्निजीवानां परिमाणं भवति । इदमत्र हृदयम्- अनन्तानन्तास्ववसर्पिणीषु मध्ये स एव कश्चिद् द्वितीयतीर्थकरकालो गृह्यते, यत्र मूक्ष्माग्निजीवा उत्कृष्टपदिनः प्राप्यन्ते । ततश्च तैर्बादरैः सूक्ष्मैश्वाग्निजीवैरुत्कृष्टपदिभिर्मीलितैः सर्वबहग्निजीवानां परिमाणं भवति । तच्च संभवतः संभवमात्रमाश्रित्य बुद्धया षोढा पद्मकारया रचनया व्यवस्थाप्यते । ततश्च बहुतरक्षेत्रपूरणं करोति । तत्र पश्चाऽनादेशाः, षष्ठस्तु श्रुतादेश इति ॥ 600 ॥ एतदेवाहाइक्क्कागासपएसजीवरयणाए सावगाहे य । चौरंसघणं पयरं सेढी छट्ठो सुयाएसो ॥ 601 ॥ 1 अग्याघाते सर्वासु कर्मभूमिषु यत् तदारम्भाः । सर्वबहवो मनुष्या भवन्स्यजितजिनेन्द्रकाले ॥ 599 ॥ 2 उत्कृष्टाश्च सूक्ष्मा यदा सदा सर्वबहुकमनीनाम् । परिमाणं संभवतस्तत् पोहा पूरणं करोति ॥ 600 ॥ 3 एकेकाकाशप्रदेशजीवरचनया स्वावगाहे च । चतुरनधनं प्रतरं श्रेणिः षष्ठः श्रुतादेशः ॥ 601 ॥ कसमयानसमयमारकर ॥ 317 ॥ Jan Education interna For Personal and Private Use Only www.jaineltrary.ary Page #120 -------------------------------------------------------------------------- ________________ तैः सर्वैरप्यग्निजीवैः समचतुरस्रो घनो यतो विभेदः स्थाप्यते । कथम् ?, इत्याह-एकैकाकाशप्रदेश एकैकाग्निजीवरचनया स्वावगाहे चे देहासंख्येयाकाशप्रदेशलक्षण एकैकाग्निजीवरचनयेति । अत्र स्थापना बृहद्वत्तिः । विशेषा0 ॥ 318 ॥ __एतेषां नवानामग्निजीवानां प्रत्येकमेकैकाकाशप्रदेशैर्व्यवस्थापितानामधस्तादुपरिष्टाचाऽन्येऽपि नव नव जीवा इत्थमेव स्थाप्यन्ते । एष कल्पनया सप्तविंशत्या, सद्भावतस्त्वसंख्येयैरग्निजीवरकैकाकाशप्रदेशव्यवस्थापितैर्यनो म्न्त्व्य्ः। द्वितीयोऽपि घन इत्थमेव द्रष्टव्यः, HD केवलमिहासंख्येयाकाशप्रदेशेष्वकैकजीवो व्यवस्थाप्यते । एवमेकैकाकाशप्रदेशे एकैकजीवस्थापनयाऽसंख्येयप्रदेशात्मकवावगाहस्थापनया च प्रतरोऽपि विभेदः । सूचिरपि विभेदा । तत्र घन-प्रतरपक्षश्चतुर्भेद, पञ्चमश्चैकैकाकाशप्रदेशस्थापितैकैकजीवलक्षणमूचिपक्षोऽपि न ग्राह्यः, दोषद्वयानुषङ्गात् , तथाहि-पश्चविधयाऽप्यनया स्थापनया स्थापिता अग्निजीवाः पदस्खपि दिक्ष्ववधिज्ञानिनोऽसत्कल्पनया भ्रम्यमाणाः स्तोकमेव क्षेत्रं स्पृशन्तीत्येको दोषः, एकैकाकाशप्रदेशे एकैकजीवस्थापनायामागमविरोधश्च द्वितीयदोषः, असंख्येयाकाशप्रदेशा। नन्तरेणाऽऽगमे जीवावगाहनिषेधात् । असत्कल्पनया प्रदेशावगाहोऽप्यस्त्विति चेत् । नैवम् , कल्पनाऽपि सति संभवेऽविरोधिन्येव कर्तव्या, किं विरोधेन ?, इत्यालोच्याह- 'छटो सुयाएसो त्ति' असंख्येयाकाशप्रदेशलक्षणे स्वावगाहे पङ्क्त्या एकैकजीवस्थापनेन यः मूचिलक्षणः षष्ठपक्षः, अयं श्रुते आदिष्टत्वाद् ग्राह्यः; शेषास्तु पश्चाऽनादेशाः संभवोपदर्शनमात्रेणोक्तत्वात् परिहार्याः । इयं हि यथोक्ता मूचिरेकैकजीवस्यासंख्येयाकाशप्रदेशावगाहे व्यवस्थापितत्वाद् बहुतरं क्षेत्रं स्पृशति, इत्येको गुणः; अवगाहविरोधाभावस्तु द्वितीयः । ततश्चैषाग्निजीवसूचिरवधिज्ञानिनः षस्वपि दिवसत्कल्पनया भ्रमिता सती अलोके लोकप्रमाणान्यसंख्येयखण्डानि स्पृशति । अत एतावदुत्कृष्टक्षेत्रमवधेविषय इत्युक्तं भवति; इत्यादि स्वयमेव वक्ष्यतीति ॥ 601 ॥ अत्र कश्चिदाहघेण-पयरसेढिगणियं नणु तुल्लं चिय, विगप्पणा कीस । छडा कीरै, भण्णइ पुरिसपरिक्खेवओ भेओ ॥ 602 ॥ ॥ 318 // 15.छ. 'चासं' / 2 घन-प्रतरश्रेणिगणितं ननु तुल्यमेव, विकल्पना कस्मात् । षोढा क्रियते, भण्यते पुरुषपरिक्षेपतो भेदः ॥ 602 ॥ ka For send en dow.jaineltrary.org Page #121 -------------------------------------------------------------------------- ________________ vizeSA 0 // 319 // Jain Educationa Internatio नन्वेकैकाकाशप्रदेशावगाढजीवधन प्रतर श्रेण्याक्रान्ताकाशप्रदेशानां संख्यारूपं गणितं तुल्यमेव । तथा, असंख्येयाकाशप्रदेशा वगाढजीवधन - प्रतर- श्रेण्याक्रान्ताकाशदेशानामपि गणितं स्वस्थाने परस्परं तुल्यमेव तथाहि - यावत एकैकाकाशप्रदेशावगाहिनां जीवानां बृहद्वृत्तिः । घन आकाशप्रदेशानाक्रामति, प्रतरोऽपि तेषां तावत एव तानाक्रामति, सूचिरपि तेषां तावत एव तान् स्पृशति, संवृतप्रसारितनेत्रपट्टाक्रान्ताकाशप्रदेशवदिति । एवमसंख्येयाकाशप्रदेशावगाढजीवधन प्रतर- श्रेण्याक्रान्ताकाशप्रदेशानामपि स्वस्थाने गणिततुल्यता भावनीयेति । अतोऽवगाहभेदद्वयभिन्नो घन एवाऽस्तु, प्रतरो वा, सूचिर्वेति षोढा तु विकल्पना षड्भेदानां कल्पनं किमिति क्रियते 1 न युक्तेयमित्यभिप्रायः । अत्र सूरिराह - भण्यत उत्तरम् । किम् 1, इत्याह- 'पुरिसपरिक्खेवओ भेउ त्ति' अस्त्यस्याः षड्धिकल्पनाया भेदः । कथम् 1, इत्याह- पुरुषपरिक्षेपतः । इदमुक्तं भवति- नेह घनाद्याक्रान्ताकाशप्रदेशानां संख्या समत्व- विषयत्वे चिन्त्येते । किं तर्हि 1, घनादीनां मध्याद्यः कश्चिद् रचनाविशेषोऽवधिज्ञानिनः सर्वासु दिक्षु भ्रम्यमाणो बहुतरं क्षेत्रं स्पृशति, स एवेह ग्राह्यः । एवं सत्यस्त्यमीषां भेदः, तथाहि एकैकप्रदेशावगाढजीवघनो भ्रम्यमाणो यावत् क्षेत्रं स्पृशति, तस्मादसंख्येयप्रदेशावगाढजीवधनोऽसंख्येयगुणं स्पृशति, ततोऽप्येकैकपदेशावगाढजीवप्रतरोऽसंख्येयगुणं, तस्मादप्य संख्येयप्रदेशावगाढजन्तुप्रतरोऽसंख्येयगुणम्, ततोऽप्येकैकपदेशावगाढजीवसूचिरसंख्येयगुणं, तस्मादप्यसंख्येयाकाशप्रदेशावगाढैकैकानिजविसूचिरवधिज्ञानिनः सर्वासु दिक्षु भ्रम्यमाणाऽसंख्येयगुणं क्षेत्रं स्पृशति, तच्चाऽलोके लोकप्रमाणान्यसंख्येयाकाशखण्डानि अत एतावदेवाऽवधेरुत्कृष्टं क्षेत्रं विषयं इति ॥ 602 ॥ उक्तमेवार्थ भाष्यकारेः स्वयमेवाह निययावगाहणागणिजीवसरीरावली समंतेणं । भामिज्जइ ओहिन्नाणिदेहपज्जतओ सा य ॥ 603 ॥ ऐगंतूण अलोगं लोगागासप्पमाणमेत्ताई । ठाइ असंखेज्जाई इदमोहिखेत्तमुक्कासं ॥ 604 ॥ निजका आत्मीया एकैकस्याऽसंख्येयप्रदेशात्मिकाऽवगाहना येषां तानि तथा, तानि च तानि अग्निजीवशरीराणि च तेषामावली पक्तिः सूचिरवधिज्ञानिनो देहपर्यन्तात् समन्तात् सर्वासु दिक्षु बुद्ध्या भ्राम्यते । सा चाऽलोके ऽलोकप्रमाणमात्राण्यसंख्येया 1 क. ख. ग. 'र आह' / 2 निजकावगाहनाग्निजीवशरीरावली समन्तात् । भ्राम्यतेऽवधिज्ञानि देहपर्यन्ततः सा च ॥ 603 ॥ अतिगत्या लोकं लोकाकाशप्रमाणमान्त्राणि । तिष्ठत्यसंख्येयानि इदमवधिक्षेत्रमुत्कृष्टम् ॥ 604 ॥ For Personal and Private Use Only // 319 // Page #122 -------------------------------------------------------------------------- ________________ विशेषा0 बृहदत्तिः । ॥ 320 ॥ SO भासह न्याकाशखण्डानि' इति गम्यते, अतीत्य गत्वा स्पृष्टा वेति, तिष्ठत्युपरमते । इदमवधेरुत्कृष्ट क्षेत्र विषय इति ॥ 603 ॥ 604 ॥ आह- ननु 'रूपिद्रव्याण्येवावधिः पश्यति' इति गीयते, क्षेत्रं त्वमूर्तत्वात् कथं तद्विषयः ?, इत्याशङ्क्याहसामत्थमेत्तमेयं जै दट्ठव्वं हवेज, पेच्छेज्जा । न य तं तत्थत्थि जओ सो रूविनिबंधणो भाणओ ॥ 605 ॥ यदवधेरेतावत् क्षेत्रं विषय उच्यते, तदेतत् तस्य सामर्थ्यमात्रमेव कीर्त्यते । कोऽर्थः?, इत्याह-यद्येतावत्क्षेत्रे द्रष्टव्यं किमपि भ्वेत्। तदा पश्येदवधिज्ञानी । न च तद् द्रष्टव्यं तत्राऽलोके समस्ति, यतोऽयमवधिस्तीर्थकर-गणधरै रूपिद्रव्यनिबन्धनो भणितः, तच्च रूपिद्रव्यमलोके नास्त्येवेति ॥ 605 ॥ आह- यद्येवम् , लोकप्रमाणोऽवधिर्भूत्वा यस्य पुरतो विशुद्धिवशतो लोकाद् बहिरप्यसौ वर्धते तस्य तदृद्धः किं फलं, लोका बहिर्द्रष्टव्याभावात् , इत्याशक्याह वड्ढतो उण बाहिं लोयत्थं चेव पासई दव्वं । सुहुमयरं सुहुमयरं परमोही जाव परमाणुं ॥ 606 ॥ लोकाद् बहिष्पुनर्विशुद्धिवशाद् वर्धमानोऽवधिलोकस्थमेवाऽधिकमधिकतरं च द्रव्यं पश्यति । कथंभूतम्?, सूक्ष्म, सूक्ष्मतरं, सूक्ष्मतम यावत् परमावधिः सर्वसूक्ष्म परमाणुमपि पश्यति, इति तद्वृद्धेस्तात्त्विकं फलमिति । अलोके तु लोकप्रमाणासंख्येयखण्डेषु द्रव्यदर्शनसामर्थ्यमेव तस्येति । अन्यकर्तकेयं प्रक्षेपगाथा, सोपयोगेति च व्याख्यातेति ॥ 606 ॥ तदेवं जघन्यमुत्कृष्टं चाभिहितमवधेविषयभूतं क्षेत्रम् । एतस्माचान्यत् सर्व विमध्यममिति सामर्थ्याद् गम्यत एव, केवलं यद् यत्र विमध्यमे क्षेत्रविशेषे कालमानं भवति, यावति च काले यद् विमध्यम क्षेत्रं भवति, इत्यभिधित्सुः प्रस्तावनामाह भणियं जहण्णमुक्कोसयं च खेत्तं विमज्झिमं सेसं । एयरस कालमाणं वोच्छं जं जम्मि खेत्तम्मि ॥ 607 ॥ गतार्थैव, नवरमुपलक्षणत्वादिह यावति काले यद्विमध्यमं क्षेत्रं भवति, इत्यप्यभिधास्यत इति द्रष्टव्यम् ॥ इति गाथान्व्कार्थ्ः॥607॥ यथाप्रतिज्ञातमेवाह , सामर्थ्यमात्रमेतद् यदि द्रष्टयं भवेत् , प्रेक्षेत । न च तत् तत्रास्ति यतः स रूपिनिवन्धनो भणितः ॥ 605 ॥ 2 वर्धमानः पुनहिलोंकस्थमेव पश्यति द्रव्यम् । सूक्ष्मतरं सूक्ष्मतरं परमावधियांवत् परमाणुम् ॥ 10 ॥ 3 भणितं जघन्यमुस्कृष्टं च क्षेत्रं विमध्यम श्रेषम् । एतस्य कालमानं वक्ष्ये यद् यस्मिन् क्षेत्रे ॥ 107 ॥ ॥ 32 // For Pesond ere Page #123 -------------------------------------------------------------------------- ________________ N अंगुलमावलियाणं भागमसइखिज दोसु संखिज्जा । अंगुलमावलियंतो आवलिया अंगुलपुंहुत्तं ॥ 608 ॥ विशेषा. हत्थम्मि मुहुत्तंतो दिवसंतो गाउयम्मि बोध्व्वो। जोयण दिवसपुहत्तं पक्खंतो पण्णवीसाओ ॥ 609 ॥ ॥ 32 // भरहम्मि अद्धमासो जंबुद्दीवम्मि साहिओ मासो । वासं च मणुयलोए वासएण्हुत्तं च रुयगम्मि ॥ 610 ॥ अङ्गुल क्षेत्राधिकारात् प्रमाणाङ्गुलं गृह्यते । 'अवध्यधिकारादुच्छ्याङ्गुलं' इति च केचिदिति । असंख्येयसमयसंघातात्मकः कालविशेष आवलिका । अङ्गुलं चावलिका चाङ्गुला-'ऽवलिके, तयोरङ्गुला-'ऽवलिकयोर्भागमसंख्येयं पश्यत्यवधिज्ञानी । एतदुक्तं भवतिक्षेत्रमङ्गुलासंख्येयभागमात्रं पश्यन् कालत आवलिकाया असंख्येयमेव भागं पश्यति, अतीतमनागतं चेति । क्षेत्र-कालदर्शनं चोपचारेणोच्यते; अन्यथा हि क्षेत्रव्यवस्थितानि दर्शनयोग्यानि द्रव्याणि, तत्पयायांश्च विवक्षितकालान्तर्वर्तिनः पश्यत्यवधिः, न तु क्षेत्र-कालौ, मूर्तद्रव्यालम्बनत्वात् तस्येति । एवमुत्तरत्रापि सर्वत्र द्रष्टव्यम् । क्रिया चेह गाथात्रयेऽप्यध्याहाराद् दृश्येति । 'दोसु सखिज त्ति' द्वयोरगुला-'ऽवलिकयोः संख्येयौ भागौ पश्यति- अङ्गुलसंख्येयभागमात्र क्षेत्रं पश्यन्नावलिकायाः संख्येयमेव भागं पश्यती त्यर्थः । 'अंगुलमावलियंतो ति' अङ्गुलं पश्यन् क्षेत्रतः, कालत आवलिकान्तः- भिन्नामावलिकां पश्यतीत्यर्थः । 'आवलिया Hot अंगुलपुहुत्तं ति' कालत आवलिकां वीक्षमाणः क्षेत्रतोऽङ्गुलपृथक्त्वं पश्यति । पृथक्त्वं च समयपरिभाषया द्विप्रभृत्यानवभ्यः सर्वत्र द्रष्टव्यमिति । 'हत्थम्मि मुहुत्तंतो' क्षेत्रतो हस्तप्रमाणक्षेत्रविषयोऽवधिः कालतो मुहूर्तान्तः- भिन्न मुहूर्त pshytiityrthH। 'दिवसंतो इत्यादि कालतो दिवसान्त:-भिन्नं दिवसं वीक्षमाणः क्षेत्रतो गव्यूतविषयो बोद्धव्यः । 'जोयण दिवसपुहुत्तं ति' योजनक्षेत्रविषयोनधिः कालतो दिवसपृथक्त्वं पश्यति । 'पक्खंतो इत्यादि' कालतः पक्षान्तः-भिन्न पक्षं पश्यन् क्षेत्रतः पञ्चविंशतियोजनानि pshyti। 'भरहम्पीत्यादि' भरतक्षेत्रविषयेऽवधौ कालतोर्धमासस्तद्विषयत्वेन बोद्धव्यः । जम्बूद्वीपविषये तु साधिको मास्ः। अर्धतृतीयद्वीपसमुद्रलक्षणे मनुष्यलोके तु वर्ष संवत्सरः । रुचकाख्यबाह्यद्वीपविषयेऽवधौ वर्षपृथक्त्वं तद्विषयत्वेनाऽवगन्तव्यम् । 'वर्षसहस्रं' इत्यन्ये । इति नियुक्तिगाथात्रयार्थः ॥ 608 ॥ 609 ॥ 610 // कबहालखबहार 1 अगुला-5'वलिकयोभांगमसंख्येयं द्वयोः संख्येयौ । अङ्गुलमावलिकान्तरावलिकाऽगुलपृथक्त्वम् ॥ 108 ॥ हस्ते मुहूतान्तर्दिवसान्तर्गब्यूते बोद्ध्यः । योजने दिवसपृथक्त्वं पक्षान्तः पञ्चविंशतिम् ॥ 609 ॥ - भरतेऽर्धमासो जम्बूद्वीपे साधिको मासः । वर्ष च मनुजलोके वर्षपृथक्त्वं च रुचके ॥ 610 ॥ 2 प.छ.'संखेन' / / प.छ. पुरतं' / 4 pa.cha. ti kaa'| // 32 // Holeso Edua intem For Personal and Private Use Only www.jaineitrary.org Page #124 -------------------------------------------------------------------------- ________________ बृह्द्वृत्तिः। विशेषा0 ॥ 322 ॥ PARRORIES अथ भाष्यम् खेत्तमसंखेजंगुलभागं पासंतमेव कालेणं । आवलियाए भागं भूयमणौगयं च जाणाइ ॥ 611 ॥ तत्थेव य जे दव्वा तेसिं चिय जे हवंति प्ज्जाया। इय खेत्ते कालम्मि य जोएज्जा दव्व-पजाए ॥ 612 ॥ संखेजंगुलभाए आवलियाए वि मुणै तैभागं । अंगुलमिह पेच्छंतो आवलियंतो मुणै कालं ॥ 613 ॥ आवलियं मुणमाणो संपुण्णं खेत्तमंगुलपुहुत्तं । एवं खेत्ते कालं काले खेत्तं च जोएज्जा ॥ 614 ॥ गतार्था एव, नवरं 'अणागयं च' इत्यनागतम् । नन्वमतौं क्षेत्र-कालौ कथमवधिः पश्यति, मृर्तालम्बनत्वात् तस्य ?, ityAha'tattheva येत्यादि' इदमत्र हृदयम्- अङ्गुलासंख्येयभागादिकं क्षेत्रं पश्यतीति कोऽर्थः?, तत्रैवैतावति क्षेत्रे यानि प्रस्तुतावधिदर्शनयोग्यानि पुद्गलद्रव्याणि तान्येवासो पश्यति । आवलिकासंख्येयभागादिकं कालं पश्यतीत्यत्रापि कोऽर्थः ?, तेषामेव पुद्गलद्रव्याणां ये प्रस्तुतावधेर्दर्शनयोग्याः पर्यायास्तान् भूतेऽनागते चैतावति कालेऽसौ वीक्षत इति । एवं सर्वत्र क्षेत्रे काले चावधेर्विषयत्वेनोक्ते यथासंख्यं क्षेत्रगतानि योग्यरूपिद्रव्याणि, कालगतांस्तद्योग्यास्तत्पर्यायानायोजयेत् । क्षेत्र-कालौ तु 'मञ्चाः क्रोशन्ति' इत्यादिन्यायेनोपचारत एवोच्यते इति भावः ॥ इति भास्स्य्गाथाच्तुस्स्त्त्यार्थ्ः॥ 611 ॥ 612 ॥ 613 / / 614 / / सेंखिज्जम्मि उ काले दीव-समुद्दा वि होंति संखिज्जा । कालम्मि असंखिजे दीव-समुद्दा य भइअव्वा ॥ 615 ॥ संख्यायत इति संख्येयः, स च संवत्सर-मासादिरूपोऽपि भवति । अतस्तुशब्दो विशेषणार्थः कृत्ः। किं विशिनष्टि ?, संख्येयोत्र वर्षसहस्रात् परतो गृह्यते । अत एव पूर्वगाथायां 'वाससहस्सं च रुयगम्मि' इति पाठान्तरम् । तस्मिन् वर्षसहस्रात् परतो वर्तिनि संख्येये कालेऽवधिविषये प्राप्ते सति क्षेत्रतस्तस्यैवावधर्विषयतया द्वीप-समुद्रास्तेऽपि भवन्ति संख्येयाः, अपिशब्दाद् महानेकोऽपि क्षेत्रमसंख्येयागुलभार्ग पश्यन्नेव कालेन । आवलिकाया भागं भूतमनागतं च जानाति ॥ 11 ॥ सत्रैव च यानि च्याणि तेषामेव ये भवन्ति पर्यायाः । इति क्षेत्रे काले च योजयेद् द्रव्य-पर्यायान् ॥ 612 ॥ संख्येयाङ्गुलभागे आवलिकाया अपि जानाति तावनागम् । अङ्गुलमिह प्रेक्षमाण आवलिकान्तर्जानाति कालम् ॥ 613 ॥ आवलिकां जानन् संपूर्ण क्षेत्रमङ्गुलपृथक्त्वम् । एवं क्षेत्रे कालं काले क्षेत्रं च योजयेत् । / 614 ॥ 2 घ.छ.'णाय' / 3 घ.छ. 'पुह्त्त्ण्'| 4 घ.छ. 'जोइबा'| 5 संख्येये तु काले द्वीप-समुन्ना अपि भवन्ति संख्येयाः । कालेऽसंख्येये द्वीप-समुद्राश्च भक्तव्याः ॥ 615 ॥ 6झ. 'भ्य्न्निजा'| OKOLO NO ॥ 322 // Page #125 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः । तदेकदेशोऽपीति । तथा, कालेऽसंख्येये पल्योपमादिलक्षणेऽवधिविषये सति तस्यैवासंख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतः परिच्छेदविशेषा तया द्वीप-समुद्राश्च भक्तव्या विकल्पयितव्याः- कदाचिदसंख्येयाः- यदिह कस्यचिद् मनुष्यस्यासंख्येयद्वीप-समुद्रविषयोऽवधिरुत्पद्यते कदाचिद् महान्तः संख्येयाः, कदाचित्चतिमहानेकः, कदाचित्तु तदेकदेशोऽपि स्वयंभूरमणतिरश्चोऽवधिविजेयः, svyNbhuurmnnvissymnu||323|| ष्यवाह्यावधिर्वा; योजनापेक्षया तु सर्वपक्षेष्वसंख्येयमेव क्षेत्रं द्रव्यम् ॥ इति नियुक्तिगाथार्थः ॥ 615 ॥ अथ भाष्यम् कोले असंखए दीव-सागरा खुड्डया असंखेज्जा । भयणिज्जा य महल्ला खेत्तं पुण तं असंखेज्जं ॥ 616 ॥ गतार्थैव । एवं तावत् परिस्थिरन्यायमङ्गीकृत्य क्षेत्रवृद्धौ कालवृद्धिरनियता, कालवृद्धौ तु क्षेत्रवृद्धिर्भवत्येवेति प्रतिपादितम् ॥ 616 / / सांप्रतं द्रव्य-क्षेत्र-काल-भावापेक्षया यदृद्धौ यस्य वृद्धिर्भवति, यस्य वा न भवति, अमुमर्थ प्रतिपादयन्नाह काले चउण्ह वुड्ढी कालो भइयव्वो खेत्तवुड्ढीए । वुड्ढीए दव-पज्जव भइयव्वा खित्त्-कालाओ॥617॥ कालेऽवधिगोचरे वर्धमाने सतीति गम्यते, 'चउण्ह वुड्ढि त्ति' नियमात् क्षेत्रादीनां चतुर्णामपि वृद्धिर्भवति । कालाव मूक्ष्म-मूक्ष्मतर-मूक्ष्मतमत्वात् क्षेत्र-द्रव्य-पर्यायाणां, तथाहि- कालस्य समयेऽपि वर्धमाने क्षेत्रस्य प्रभूतप्रदेशा वर्धन्ते, तदृद्धौ चावश्यभाविनी द्रव्यवृद्धिः, प्रत्याकाशप्रदेशं द्रव्यप्राचुर्यात् ; द्रव्यदृद्धौ च पर्यायवृद्धिर्भवत्येव, प्रतिद्रव्यं पर्यायबाहुल्यादिति । यद्येवम् , 'काले वर्धमाने शेषस्य क्षेत्रादित्रयस्य वृद्धिर्भवति' इत्येवमेव वक्तुमुचितम् , कथं 'चतुर्णाम्' इत्युक्तम् ? / सत्यम् , किन्तु सामान्यवचनमेतत् , तथाहि- यथा देवदत्ते भुञ्जाने सर्वमपि कुटुम्ब भुक्त इत्यादि । अन्यथा ह्यत्रापि 'देवदत्ताच्छेषमपि कुटुम्ब भुङ्क्ते' इति वक्तव्यं स्यात् , इत्यदोषः । 'कालो भइयव्वो खेत्तबुढीए ति क्षेत्रस्यावधिगोचरस्य वृद्धावाधिक्ये सति कालो भक्तव्यो विकल्पनीयो- वर्धते वा नवा, प्रभूते क्षेत्रे वृद्धिं गते वर्धते कालः, न स्वल्पे इति भावः; अन्यथा हि यदि क्षेत्रस्य प्रदेशादिवृद्धौ कालस्य नियमेन समयादिवृद्धिः स्यात् , तदाऽङ्गुलमात्रादिकेऽपि वर्धिते क्षेत्रे कालस्याऽसंख्येया उत्सर्पण्यवसर्पिण्यो वधैरन् , तथाच वक्ष्यति- 'अंगुलसेढीमित्ते Ko ओसप्पिणीओ असंखेज्जा' इति । ततश्च 'आवलिया अंगुलपुहुत्तं' इत्यादि सर्व विरुध्येत । तस्मात् क्षेत्रवृद्धौ कालवृद्धिर्भजनीयैव, 1 कालेऽसंख्ये द्वीप-सागराः क्षुद्रका असंख्येयाः । भजनीयाश्च महान्तः क्षेत्र पुनस्तदसंख्येयम् ॥ 616 ॥ 2 काले चतुर्णी वृद्धिः कालो भक्तव्यः क्षेत्रवृद्धी । वृद्धी द्रव्य-पर्याययोभक्तव्यो क्षेत्र-कालौ । / 617 ॥ 3 गाथा 621 / 4 गाथा 608 / EPAPERSARACTERESIDES // 323 // Jan Education interna For Personal and Private Use Only www.jaineltrary.ory Page #126 -------------------------------------------------------------------------- ________________ COOTB विशेषा0 ॥ 324 ॥ द्रव्य-पर्यायास्तु तवृद्धौ नियमाद् वर्धन्त एवेति स्वयमेव दृश्यमिति । 'बुड्ढीए दव-पज्जवेत्यादि' द्रव्यपर्याययोवृद्धौ सत्यां क्षेत्र-कालौ भक्तव्यौ विकल्पीयौ वर्धते वा नवा; तथाहि- अवस्थितयोरपि क्षेत्र-कालयोस्तथाविधशुभाध्ववसायतः क्षयोपशमवृद्धौ द्रव्यं वर्धत एव; तदृद्धौ च पर्यायवृद्धिरवश्यंभाविन्येव, प्रतिद्रव्यं पर्यायानन्त्यात् , जघन्यतोऽपि चैकैकद्रव्यादप्यवधेः पर्यायचतुष्टयलाभादिति, पर्यायवृद्धौ च द्रव्यदृद्धिर्भाज्या- भवति वा नवेति स्वयमेव द्रष्टव्यम् । अवस्थितेऽपि हि द्रव्ये तथाविधक्षयोपशमवृद्धौ पर्याया वर्धन्त एव ॥ इति नियुक्तिगाथार्थः ॥ 617 ॥ अथ bhASyam'kAle पवड्ढमाणे सव्वे दव्वादओ पवढेति । खेत्ते कालो भइओ वड्डंति उ दव्व-पज्जाया ॥ 618 ॥ भयणाए खेत्त-काला परिवड्ढंतेसु दव्व-भावेसु । दव्वे वड्ढइ भावो भावे दत्वं तु भयणिज्जं ॥ 619 ॥ द्वे अपि व्याख्यातार्थे ॥ 618 ॥ 619 ॥ अथोत्तरगाथासंबन्धनाथ विनेयमुखेन प्रश्नं कारयति__ अण्णोण्णनिबद्धाणं जहण्णयाईण खित्त-कालाणं । समय-प्पएसमाणं किं तुल्लं होज्ज हीणहियं ॥ 620 ॥ अन्योन्यनिवद्धयोर्जघन्यादिरूपयोः क्षेत्र-कालयोः समय-प्रदेशमानं किं तुल्यं भवेत् , हीनम् , अधिकं वेति । इदमुक्तं bhavati"aMgulamAvaliyANaM भागमसंखिज्ज' इत्यादिना ग्रन्थेन परस्परसंबद्धत्वेनाऽवधिविषयतया मोक्तयोर्जघन्ययोः, मध्यमयोः, उत्कृष्टयोश्च । क्षेत्र-कालयोः संबन्धिना प्रदेशानां समयानां च संख्यामाश्रित्य यद् मानं तत् परस्परं किं तुल्यं, हीनम् , अधिकं वा भवेत् ?, इति प्रश्नः ॥ 620 ॥ - अत्रोच्यते- सर्वत्र प्रतियोगिनः खल्वावलिकासंख्येयभागादेः कालादसंख्येयगुणमेव क्षेत्रम् । यतः प्राह काले प्रवर्धमाने सर्वे द्रव्यादयः प्रवर्धन्ते । क्षेत्रे कालो भाज्यो वर्धते तद्रव्य-पर्यायौ ॥ 18 ॥ भजनया क्षेत्र-काली परिवर्धमानयोग्य भाषयोः । द्रव्ये वर्धते भावो भावे द्रव्यं तु भजनीयम् ॥ 19 ॥ E 2 अन्योन्यनिषबूयोर्जघन्यायोः क्स्सेत्र्-काल्यो। / समय-प्रदेशमानं किं तुल्य भवेद् हीनमधिकम् ? ॥ 520 ॥ 3 गाथा 6.8 / याइरहमानषाणा ॥324 ॥ For som e Use Only Page #127 -------------------------------------------------------------------------- ________________ विशेषा बृहत ॥ 325॥ सुहुमो य होइ कालो तत्तो सुहुमयरं हवै खेत्तं । अंगुलसेढीमित्ते ओसप्पिणीओ असंखेज्जा ॥ 621 ॥ सूक्ष्मस्तावत्कालो भवति, यस्मादुत्पलपत्रशतभेदे प्रतिपत्रभेदमसंख्येयाः समया लगन्तीत्यागमे प्रतिपाद्यते । न चातिसूक्ष्मत्वेन ते पृथग विभाव्यम्ते; तथापि ततः कालात् सूक्ष्मतरं भवति क्षेत्रं, यस्मादङ्गुलश्रेणिमात्रे क्षेत्रे प्रतिपदेशं समयगणनया~ प्रदेशपरिमाणमवसर्पिण्योऽसंख्येयास्तीर्थकृद्भिरुक्ताः । इदमुक्तं भवति- अङ्गुलश्रेणिमात्रे क्षेत्रे यः प्रदेशराशिः स प्रतिसमयं प्रदेशापहारेणापहियमाणोऽसंख्येयावसर्पिणीभिरपहियते ॥ इति नियुक्तिगाथार्थः ॥ 621 / / अथ भाष्यम् खेत्तं बहुयरमंगुलसेढीमित्ते पएसपरिमाणं । जमसंखेज्जोसप्पिणिसमयसमं थोरओ कालो ॥ 622 ॥ गतार्थैव ॥ 622 ॥ आह- ननु 'कालात् क्षेत्रं सूक्ष्म' इत्यवगतम् , क्षेत्रात् तु द्रव्य-भावौ कथंभूतौ ?, इति कथ्यताम् , इत्याशङ्कय कालात् क्षेत्र-द्रव्य। भावानां यथोत्तरं सूक्ष्मत्वोपदर्शनार्थमाह कालो खित्तं दव्वं भावो य जहुत्तरं सुहुमभेया । थोवा-संखा-णंता-संखा य जमोहिविसयम्मि ॥ 623 ॥ कालादयो यथोत्तरं मूक्ष्मभेदाः समनुमीयन्ते । कुतः?, यतः सर्वत्रावधिविषये स्वप्रतियोगिक्षेत्राद्यपेक्षया स्तोकः कालो भणितः, ततः क्षेत्रमसंख्येयगुणं, ततोऽपि द्रव्यमनन्तगुणम् , पर्यायास्तु "देवार्ड असंखेजे संखेजे यावि पज्जवे लहै" इतिवचनाद् द्रव्यादसंख्येयगुणाः, संख्येयगुणा वेति ॥ 623 ॥ एतदेव व्यक्तीकृत्य भावयति , सूक्ष्मश्च भवति कालस्ततः सूक्ष्मतरं भवति क्षेत्रम् । अल श्रेणिमात्रेऽवसर्पिपयोऽसंख्येयाः ॥ 21 ॥ 2 क.स.ग. 'या प्र्तिप्र्'| 3 क्षेत्रं बहुतरमङ्गुलश्रेणीमान्ने प्रदेशपरिमाणम् । यदसंख्येयावसर्पिणीसमयसमं स्तोकका कालः ॥ 522 ॥ * कालः क्षेत्रं द्रव्य भावश्च यथोत्तरं सूक्ष्मभेदाः । स्तोका-'संख्या-'नन्ता-'संख्याश्च यदवधिविषये ॥ 23 ॥ 5 पादसंख्येयान् , संख्येयांश्चापि पर्यवान् लभते । 6 क.ख.ग. 'ज संखेने asN'| ॥ 325 ॥ Jan Education Intem For Personal and Private Use Only www.jaineltrary.ary Page #128 -------------------------------------------------------------------------- ________________ O विशेषा वृहदतिः । ॥ 326 ॥ सव्वमसंखेज्जगुणं कालाओ खत्तमोहिविसयम्मि । अवरोप्परसंबद्धं समय-प्पएसप्पमाणेणं ॥ 624 ॥ खेत्तपएसेहितो दव्वमणंतगुणियं पएसेहिं । दव्वेहिंतो भावो संखगुणो असंखगुणिओ वा ॥ 625 ॥ गाथाद्वयमपि गतार्थम् , नवरं यस्मात् सर्वमप्यकुलासंख्येयभागादिक क्षेत्रं स्वपदेशैरावलिकाऽसंख्येयभागादेः कालादेतत्समयानाश्रित्याऽसंख्येयगुणमवधिविषये प्रोक्त्म्। क्षेत्रप्रदेशेभ्यस्तद् द्रव्यं प्रदेशैरनन्तगुणमित्यादि, तस्मात् कालादयः स्तोकादितयाऽनुमेया इति ॥ 624 ॥ 625 ॥ अथ पूर्वोक्तस्य निगमनार्थम् , उत्तरस्य च प्रस्तावनार्थमाह भणियं खेत्तपमाणं तम्माणमियं भणामि दबमओ । तं केरिसमारंभे परिणिट्ठाणे विमझे वा ॥ 626 ॥ भणितं जघन्यादिभेदं त्रिविधमपि क्षेत्रप्रमाणम् । सांपतं तस्य जघन्यादिभेदस्य क्षेत्रस्य यदनुलासंख्येयभागादिकं मानं तेन मितं परिच्छिन्नं द्रव्यमत ऊर्ध्वं भणामि, द्रव्यावस्थानापेक्षमेव क्षेत्रस्य भणनात् , अन्यथा हि मूर्तविषयेऽवधौ प्रक्रान्ते किममूर्तक्षेत्रभणनेन ? इति भावः । तच्च द्रव्यमारम्भे प्रस्तावने कीदृशमवधेविषयो भवति परिनिष्ठानेऽवसाने, विमध्ये वा कीदृशम् ? इत्येवं भणामि ॥ इति गाथाप्न्य्च्कार्थ्ः॥ 626 ॥ खप्रतिज्ञातमेवाह तेया-भासादव्वाण अंतरा एत्थ लभै प्त्त्त्थ्वो। गुरुलहु अगुरुयलहुयं तं पि य तेणेव नित्त्त्थाइ॥627॥ तैजसं च भाषा च तैजस-भाषे तयोर्द्रव्याणि तेषां तैजस-भाषाद्रव्याणामन्तरादपान्तराले 'एत्य त्ति' अत्रान्यदेव तदयोग्य द्रव्यं लभते पश्यति प्रस्थापकोऽवधिज्ञानप्रारम्भकः, अवधिप्रतिपत्तेति यावत् । किंविशिष्टं तत् ?, इत्याह-गुरुलघु, अगुरुलघु चेतिगुरुलघुपर्यायोपेतं गुरुलघु, अगुरुलघुपर्यायोपेतं त्वगुरुलध्विति । तत्र तैजसद्रव्यासन्नं गुरुलघु, भाषाद्रव्यासन्नं त्वगुरुलध्विति । तदपि 1 सर्वमसंख्येयगुणं कालात् क्षेत्रमवधिविषये । परस्परसंबद्धं समय-प्रदेशप्रमाणेन ॥ 624 ॥ क्षेत्रप्रदेशेभ्यो द्रव्यमनन्तगुणितं प्रदेशैः । द्रव्येभ्यो भावः संख्यगुणोऽसंख्यगुणितो वा ॥ 625 ॥ 2 भणितं क्षेत्रप्रमाणं तन्मानमितं भणामि दुव्यमतः । तत् कीदृशमारम्भे परिनिष्ठाने विमध्ये वा ॥ 126 ॥ 3 तैजस-भाषाव्याणामन्तरात्र लभते प्रस्थापकः । गुरुलध्वगुरुकलघुकं तदपि च तेनैव नितिष्ठति ॥ 127 ॥ 4 gha.cha. 'petamagu' / O // 326 // Jan Education inte For Personal and Private Use Only www.jaineltrary.ory Page #129 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वत्तिः । ॥ 327 ॥ SONGSeleasee चावधिज्ञानं तदावरणोदयात् प्रतिपतत् तेनैवोक्तस्वरूपद्रव्येणोपलब्धन सता निष्ठां याति प्रतिपततीत्यर्थः । अपिशब्देन चैतज्ज्ञापयतिप्रतिपातिन्यवधिज्ञानेऽयं न्यायः, न चैतदवश्यं प्रतिपतत्येव ॥ इति नियुक्तिगाथार्थः । / 627 / / अथ भाष्यम् पेट्ठवओ नामावहिनाणस्सारंभओ तयाईए । उभयाजोग्गं पेच्छइ तेयाभासंतरे दव्वं ॥ 628 ॥ गुरुलहु तेयासन्नं भासासन्नमगुरुं च पासेज्जा । आरंभे जं दिळं दळूणं पडै तं चेव ॥ 629 ॥ गाथाद्वयमपि गतार्थम् , नवरं 'नाम' इति शिष्यामन्त्रणे, तैजसद्रव्यासन गुरुलघु, भाषाद्रव्यासन्नं त्वगुरुलघु pshyediti॥628॥629|| तैजस-भाषाद्रव्याणामन्तरे तदयोग्यं द्रव्यं पश्यतीत्युक्तम् , अतो विनेयः पृच्छति तेया-भासाजोग्गं किमजोग्गं वा तयंतराले jN। ओरालियाइतणुवग्गणाकमेणं तयं सझं ॥ 630 ॥ यत् तैजसशरीर-भाषयोर्योग्यमुचितं द्रव्यं, अयोग्यं वा तदन्तराले यदुक्तं तत् किं- कतमस्वरूपं, कियत्मदेशं वा? इति कथ्यताम् । अत्रोच्यते- हन्त ! परमाणु-द्वयणुक-त्र्यणुकादिस्कन्धोपचयादौदारिकादिशरीरवर्गणामरूपणक्रमेणैव तत् साध्यं प्ररूपयितुं शक्यं, नान्यथेत्यर्थः ॥ 630 ॥ अत उच्यते ओराल-विउवा-हार-तेय-भासा-णपाण-मण-कम्मे । अह दव्ववग्गणाणं कमो विवज्जासओ खेत्ते ॥ 632 ॥ एतां नियुक्तिगाथां भाष्यकारः 'कुविकर्णगोप-' इत्युदाहरणपूर्वकं विस्तरतः स्वयमेव व्याख्यास्यतीति ॥ 631 ॥ तथा च भाष्यम्15. छ. 'क्त्द्र्व्य्ख्रूपेन्नो'| 2 प्रस्थापको नामावधिज्ञानस्यारम्भकस्तदादौ । उभयायोग्यं प्रेक्षते तैजस-भाषान्तरे द्रव्यम् ॥ 28 ॥ गुरुलघु तेजसासवं भाषाससमगुरु च पश्येत् । आरम्भे यद् दिष्टं रष्ट्वा पतति तदेव ॥ 629 ॥ 3 तैजस-भाषायोग्यं किमयोग्यं वा तदन्तराले यत् । औदारिकादितनुवर्गणाक्रमेण तत् साध्यम् । / 630 ॥ 4 औदारिक-वैकिया हार-तैजस भाषा-'ऽनपान-मनः कर्मसु । अथ द्रव्यवर्गणानां क्रमो विपयांसतः क्षेत्रे ॥ 11 ॥ ॥ 327 // JHEducational Page #130 -------------------------------------------------------------------------- ________________ वृहदृत्तिः । विशेषा0 ॥ 32 ॥ PAPERPAGAINSPIROICICIOLOGalleloPE PORod कुइयण्णगोविसेसोवलक्खणोवम्मओ विणेयाणं । दव्वाइवग्गणाहिं पोग्गलकायं पेयंसेंति ॥ 632 ॥ आह- किमर्थं पुनरेता वर्गणाः प्ररूप्यन्ते ? / उच्यते- कुविकर्णस्य गोमण्डलाधिपतेर्गावस्तासां परस्परं विशेषस्य यदुपलक्षणं परिज्ञानं तदौपम्यात् तदृष्टान्ताद् विनेयानामसंमोहार्थं द्रव्यादिवर्गणाभिः, आदिशब्दात् क्षेत्रवर्गणाभिः, कालवर्गणाभिः, भाववर्गणाभिश्च समस्तमपि पुद्गलास्तिकार्य विभज्य तीर्थकर-गणधराः प्रदर्शयन्ति ॥ इति गाथाक्षरार्थः ॥ अथ भावार्थ उच्यते- इह भरतक्षेत्रे मगधजनपदे प्रभूतगोमण्डलस्वामी कुविकणों नाम गृहपतिरासीत् । स च तासां गवामतिबहुत्वात् सहस्रादिसंख्यापरिमितानां पृथक् पृथगनुपालनार्थ प्रभूतान् गोपालांश्चके । ते च तासु परस्परं मीलितासु गोष्वात्मीया आत्मीयाः सम्यगजानन्तः सन्तो नित्यं कलहमकार्षुः । तांश्च तथाऽन्योन्यं विवदमानानुपलभ्याऽसौ तेपामव्यामोहार्थं कलहव्यवच्छित्तये शुक्ल-कृष्ण-रक्त-कर्बुरादिभेदभिन्नानां गवां प्रतिगोपालं सजातीयगोसमुदायरूपा भिन्ना वर्गणा व्यवस्थापितवानिति । एष दृष्टान्तः । अथोपनय उच्यते- इह गोमण्डलप्रभुकल्पस्तीर्थकरो गोपतुल्येभ्यः स्वशिष्येभ्यो गोसमूहमानं पुद्गलास्तिकायं तदसंमोहाथै परमाण्वादिवर्गणादिविभागेन निरूपितवानिति ॥ 632 ॥ एता एव वर्गणाः 'ओराल-विउव्य-' इत्यादिगाथा व्याचिख्यासुर्निरूपयितुमाह*एगा परमाणूणं एगुत्तरवड्ढिया तओ कमसो । संखेजपएसाणं संखेज्जा वग्गणा होति ॥ 633 ॥ तत्तो संखाईआ-संखाइयप्पएसमाणाणं । तत्तो पुणो अणंताणंतपएसाण गंतूणं ॥ 634 ॥ - ओरालियस्स गहणप्पाओग्गा वग्गणा अणंताओ । अग्गहणप्पाओग्गा तस्सेव तओ अणंताओ ॥ 635 ॥ इह सजातीयवस्तुसमुदायो वर्गणा, समूहो, वर्गः, राशिः, इति प्र्यायाः। ततश्च समस्तलोकाकाशप्रदेशवर्तिनायेकैकपरमाणूनां समुदाय एका वर्गणा । ततः समस्तलोकवर्तिनां द्विपदशिकस्कन्धानां द्वितीया वर्गणा । ततः समस्तानामपि त्रिप्रदेशिकस्कन्धानां तृतीया, 1 विकणग्नेविशेषोपलक्षणीपम्यतो विनेयानाम् । द्रव्यादिवर्गणाभिः पुद्गलकार्य प्रदर्शयन्ति ॥ 32 ॥ 2 प. छ. 'पयासंति' स. 'पर्यसति । 3 गाथा 631 / 4 एका परमाणूनामकोत्तरवर्धितास्ततः क्रमशः । संख्येयप्रदेशानां संख्येया वर्गणा भवन्ति ॥ 633 ॥ ततः संख्येया-'संख्येयप्रदेशमानानाम् । ततः पुनरनन्तानन्तप्रदेशानां गत्वा ॥ 34 ॥ औदारिकस्य ग्रहणप्रायोग्या वर्गणा अनन्ताः । अग्रहणप्रायोग्यास्तस्यैव ततोऽनन्ताः ॥ 35 ॥ PAR ॥ 328 // PAPERRE sahasa For Personal and Use Oy Page #131 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 329 ॥ चतुष्पदशिकस्कन्धानां चतुर्थी, पञ्चपदेशिकस्कन्धानां पश्चमी, पदप्रदेशिकस्कन्धानां षष्ठी ; एवमेकैकोत्तरदृद्ध्याऽनन्ता वर्गणा औदारिकशरीरस्याऽग्रहणयोग्या विलयात्रान्तरे तथाविधविशिष्टपरिणामपरिणतानन्तप्रदेशिकस्कन्धानामेकोत्तरवृद्ध्यौदारिकशरीरग्रहणप्रायोग्या बृहद्वत्तिः । अनन्ता वर्गणा भवन्ति- औदारिकशरीरनिर्वर्तनयोग्या इत्य्र्थ्ः। ततः प्रदेशवृद्ध्या वर्धमाना औदारिकस्यैवाग्रहणयोग्या अनन्ता वर्गणा भवन्ति । एताश्च प्रभूतद्रव्यनिष्पन्नत्वात् सूक्ष्मपरिणामोपेतत्वाचउदारिकस्याऽग्रहणयोग्या म्न्त्व्याः। इह च स्वल्पपरमाणुनिप्पन्नत्वाद् बादरपरिणामयुक्तत्वाच्च वैक्रियस्याऽप्यग्रहणयोग्या एवैताः, केवलमौदारिकवर्गणानामासन्नत्वेन तदाभासत्वात् तदग्रहणयोग्या उच्यन्त इति ॥ 633 / / 634 // 635 // अथ कार्मणपर्यन्तानां शेषवर्गणानामतिदेशमाह ऐवमजोग्गा जोग्गा पुणो अजोग्गा य वग्गणाणता । वेउब्वियाइयाणं नेयं तिविगप्पमिक्केक्कं ॥ 636 ॥ एवमुक्तानुसारेणाऽयोग्याः, ततो योग्याः, पुनरयोग्याः प्रत्येकमनन्ता वर्गणा इति । एक वैक्रिया-'ऽहारक-तैजस-भाषा-'ऽनपान-मनः-कर्मणामेकैकं त्रिविकल्पं त्रिभेदं ज्ञेयम् । इति गाथाऽक्स्स्रार्थ्ः। भावार्थस्तूच्यते- पुनरौदारिकाग्रहणप्रायोग्यवर्गणानामुपर्येकोत्तरवृद्ध्या वर्धमानाः स्वल्पद्रव्यनिष्पन्नत्वाद् बादरपरिणामयुक्तत्वाच्च वैक्रियशरीरस्याग्रहणयोग्या अनन्ता वर्गणा भवन्ति । एताश्च प्रचुरद्रव्यनिर्वृत्तत्वात् सूक्ष्मपरिणामत्वाच्चउदारिकस्याऽप्यग्रहणप्रायोग्या एव, केवलं वैक्रियवर्गणासन्नत्वेन तदाभासत्वात् तदग्रहणयोग्यवर्गणाः प्रोच्यन्त इति । एवमुत्तरत्रापि सर्वत्र भावनीयम् । ततश्चैकोत्तरवृद्ध्या वर्धमानाः प्रचुरद्रव्यनिर्वृत्तत्वात्तथाविधसूक्ष्मपरिणामत्वाच्च वैक्रियशरीरस्य ग्रहणयोग्या अनन्ता वर्गणा ? भवन्ति । ततश्चैकोत्तरवृद्ध्या वर्धमानाः प्रचुरद्रव्यत्वात् सूक्ष्मतरपरिणामत्वाच्च वैक्रियस्याऽग्रहणयोग्या अनन्ता वर्गणा भवन्नि । ततो वैक्रियाग्रहणयोग्यवर्गणानामनन्तरमेकोत्तरदृद्धया वर्धमानाः स्वल्पद्रव्यनिष्पन्नत्वाद् बादरपरिणामत्वाच्चाऽऽहारकशरीरस्याग्रहणयोग्या अनन्ता वर्गणा भवन्ति । ततश्चकोत्तरवृद्ध्या वर्धमानाः प्रचुरद्रव्यनिष्पन्नत्वात् तथाविधसूक्ष्मतरपरिणामत्वाच्चाऽऽहारकशरीरस्य ग्रहणयोग्या अनन्ता वर्गणा भवन्ति । ततोऽप्येकोचरवृद्धया वर्धमाना बहुतमद्रव्यनित्तत्वादतिसूक्ष्मपरिणामत्वाच्चाऽऽहारकशरीरस्याऽग्रहणयोग्या अनन्ता वर्गणा भवन्ति । एवं तैजसस्य, भाषायाः, आना-'पानयोः, मनसः, कर्मणश्च यथोत्तरमेकोत्तरप्रदेशद्ध्युपेतानां प्रत्येकमनन्तानामयोग्यानां योग्यानां पुनरयोग्यानां वर्गणानां पृथक् पृथक् त्रयमायोजनीयमिति ॥ 636 ॥ 1 एवमयाग्या योग्याः पुनरयोग्याश्च वर्गणा अनन्ताः । वैक्रियादिकाना शेयं trivikalpamekaikam // 536 // Poes // 329 // Page #132 -------------------------------------------------------------------------- ________________ PEPPERIPE विशेषा ॥ 330 ॥ आह- कथं पुनरेकैकस्यौदारिकादेः पृथक् त्रयं त्रयमिदं लभ्यते ?, इत्याह एक्केकरसाईए पजंतम्मि य हवंति जोग्गाइं । उभयाजोग्गाई जओ तेया-भासंतरे पढइ ॥ 637 ॥ एकैकस्यौदारिक-वैक्रियादेरादौ पर्यन्ते चाऽयोग्यानि द्रव्याणि भवन्तीति लभ्यत एव । कुतः ? / उच्यते-"तेया-भासादवाण अंतरा' इत्यादिवचनाद् यतस्तैजस-भाषयोरन्तरे उभयायोग्यानि द्रव्याणि पठति । इदमुक्तं भवति- यतस्तैजसस्यान्तेऽयोग्यद्रव्याणि पठति, अतः सर्वस्याऽप्यौदारिकादेरन्ते तानि लभ्यन्ते; यतश्च भाषाया आदौ तदयोग्यान्यधीते, अतः सर्वस्याऽप्यौदारिकादेरादौ तानि गम्यन्ते; उभयान्तरालवर्तिनां च सर्वेषामुपयायोग्यत्वे तुल्येऽपि यथासन्नं तत्तदाभासत्वेन तत्तदयोग्यव्यपदेश इत्युक्तमेव । / इति गाथाषट्रार्थः ॥ 637 ॥ अथ कर्माग्रहणवर्गणानामुपर्यन्या वर्गणाः सन्ति, नवा ?, इत्याह कम्मोवरिं धुवेयर-सुण्णेयरवग्गणा अन्न्ण्ताओ। चौधुवणंतरतणुवग्गणा य मीसो थाऽचित्तो॥ 638 ॥ इयं नियुक्तिगाथा, एतां च भाष्यकारः स्वयमेव विस्तरतो व्याख्यास्यतीति ॥ 638 ॥ तथा च bhASyam"niccaM होति धुवाओ इयरा लोए न होति वि कयाई । एकोत्तरवुड्ढीए कयाइ सुण्णंतराओ वि ॥ 639 ॥ जाओ हवंति ताओ सुण्णंतरवग्गण त्ति भण्णंति । निययं निरंतराओ होंति असुण्णंतरा उत्ति ॥ 64 ॥ कर्मणो ग्रहणप्रायोग्यवर्गणानामुपर्यधिकैकपरमाणपचितातिसूक्ष्मपरिणामानन्तस्कन्धात्मिका प्रथमा ध्रुववर्गणा भवन्ति । ततश्चैकोत्तरवृद्धचा वर्धमानः प्रत्येकमनन्तैः स्कन्धैर्निष्पन्ना एता अपि ध्रुववर्गणा अनन्ता भवन्ति । ध्रुवा नित्या लोकव्यापितया सर्वकालावस्थायिन्य इति भावः; अन्तदीपकं चेदम् । ततश्चैतासां ध्रुवत्वमणनेन प्रागुक्ता अपि कर्मवर्गणान्ताः सर्वा एव वर्गणा ध्रुवा इत्यवगन्तव्यम् , तासामपि सर्वत्र लोके सदैवाऽव्यवच्छेदात् । अन्यच्च, एतोश्च ध्रुववर्गणा वक्ष्यमाणाश्चाऽध्रुवाद्या सर्वा अप्यग्रहणवर्गणाः, अति एकैकस्यादी पर्यन्ते च भवन्ति योग्यानि । उभयायोग्यानि यतस्तैजस-भाषान्तरे पठति ॥ 30 ॥ 2 गाथा 627 / 3 कमोपरि अवतर-शून्येतरवर्गणा अनन्ताः । चतुर्बुवानन्तरतनुवर्गणा च मिश्रस्तथाऽचित्तः ॥ 38 ॥ 5 नित्यं भवन्ति भुवा इतरा होके न भवन्त्यपि कदाचित् । एकोत्तरवृद्धया कदापिच्छ्न्यान्तरा अपि ॥ 39 ॥ या भवन्ति ताः शून्येतरवर्गणा इति भण्यन्ते । नियतं निरन्तरास्तु भवन्त्यशून्यान्तरास्त्विति ॥ 640 ॥ 5 gha.cha. 'tA dhru'| // 330 // SARIORDIDIOS Jan Education Intematon For Dev enty Nww.jainelibrary.org Page #133 -------------------------------------------------------------------------- ________________ 198 bahudravyopacitatvena, अतिसूक्ष्मपरिणामत्वेन च सर्वजीवैरौदारिकादिभावेन कदाचिदप्यग्रहणादिति । इतश्चोर्ध्वमित्यमेवैकोत्तरवृद्धिक्रमेण विशेषा0 वर्धमाना ध्रुववर्गणाभ्य इतरा अध्रुववर्गणा अनन्ता भवन्ति । एताश्च तथाविधपुद्गलपरिणामवैचित्र्यात् कदाचिल्लोके न भवन्त्यपि । अत एवाध्रुवा एता उच्यन्ते । ततश्च शून्याः, इतराश्चाऽशून्या वर्गणा भवन्ति । इह च सूचकत्वात् मूत्रस्याह- 'एकोत्तरेत्यादि' एकोत्त्॥33॥ रवृद्धया कदाचिच्छून्यानि व्यवहितान्यन्तराणि यासां ताः शून्यान्तरा अपि भवन्ति यास्ताः शून्यान्तरवर्गणा भण्यन्ते । एता ह्येकोत्तर वृद्ध्या निरन्तरमनन्ताः सदैव प्राप्यन्ते, परं कदाचिदेकोत्तरवृद्धिरेतास्वन्तराऽन्तरा त्रुट्यति-न नैरन्तर्येण प्राप्यन्त इति भावः । ःएकोत्तरवृद्धया सर्वदेवाऽशून्यान्यव्यवहितान्यन्तराणि यासां ता अशून्यान्तराः । एता ह्यशून्यान्तरवर्गणा एकोत्तरवृद्धया निरन्तरमेव टो लोके सदैव प्राप्यन्ते, न पुनरेकोत्तरवृद्धिरेतास्वन्तराले कदापि त्रुट्यतीति भाव्ः॥ 639 ॥ 640 ॥ 'चौधुवर्णतर-' इत्यादि व्याचिख्यासुराह धुवणंतराइं चत्तारि जं धुवाइं अणंतराइं च । भेयपरिणामओ जा सरीरजोग्गत्तणाभिमुहा ॥ 641 ॥ खंधदुगदेहजोग्गत्तणेण वा देहवग्गणाउ त्ति । सुहुमो दरगयबायरपरिणामो मीसयक्खंधो ॥ 642 ॥ ततोऽशून्यान्तरवर्गणानामुपरि ध्रुवानन्तराणि चत्वारि वर्गणाद्रव्याणि भवन्ति, यद् यस्मात् तानि ध्रुवाणि सर्वकालभावीनि, TO अनन्तराणि च निरन्तरैकोत्तरवृद्धिभाञ्जीति । इदमुक्तं भवति- आद्या ध्रुवानन्तरवर्गणा अनन्ता भवन्ति, एवमेतावत्यो द्वितीयाः, तृतीयाः, चतुर्थाश्च वाच्याः। ध्रुववर्गणाः प्रागप्युक्ताः, परं ताभ्य एता भिन्ना एव, न पुनस्तास्वन्तर्भवन्ति, अतिमूक्ष्मपरिणामत्वाद् बहुद्रव्योपचितत्वाचेति पृथगुक्ताः । आह- ननु भवत्वेवम् , केवलं यद्येता निरन्तरमेकोत्तरवृद्धिभाजः, तर्हि चातुर्विध्ये किं कारणम् । ओ सत्यम् , किन्तु चतसृणामपि वर्गणानां मध्येष्वेव नैरन्तर्येणैकोत्तरवृद्धिः प्राप्यते, अन्तरालेषु पुनस्तस्यास्त्रुटिसंभवे सत्येव भिन्नवर्गणा रम्भः, अन्यद् वा किश्चिद्वर्णादिपरिणामवैचित्र्यं तद्भेदारम्भे कारणम् , इति बहुश्रुता विदन्तीति । एवं वक्ष्यमाणतनुवर्गणास्वपि वाच्यमिति । एतासां चतसृणां ध्रुवानन्तरवर्गणानामुपरि प्रत्येकमेकोत्तरवृद्धियुक्तानन्तवर्गणात्मिकाश्चतस्त्र एव तनुवर्गणा भवन्ति । एताश्च तनूनामौदारिकादिशरीराणां भेदा-'भेदपरिणामाभ्यां योग्यत्वाभिमुखा इति तनुवर्गणा देहवर्गणा उच्यन्ते । अथवा, वक्ष्यमाणमिश्रस्क1 गाथा 638 / 2 धुवानन्तराणि चत्वारि यद् ध्रुवाण्यनन्तराणि वा । भेदपरिणामतो याः शरीरयोग्यत्वाभिमुखाः ॥ 641 / / स्कन्धद्विकदेहयोग्यत्वेन वा देहवर्गणा इति । सूक्ष्मो दरगतबादरपरिणामो मिश्रकस्कन्धः ॥ 652 ॥ Jan Education Internatio For Personal and Private Use Only H ww.jaineltrary.org Page #134 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा0 ॥ 332 ॥ न्धाऽचित्तस्कन्धद्वयस्य तनुर्देहः शरीरं, मूर्तिरिति यावत् , तद्योग्यत्वाभिमुखा वर्गणाः । अथ मिश्रस्कन्धस्वरूपं विवरीषुराह- 'सुहुमो इत्यादि' / 'दरगय त्ति' दरगत ईषत्प्राप्तस्तद्योग्यत्वाभिमुख्येन बादरः परिणामो येनाऽसौ दरगतबादरपरिणामोऽनन्तानन्तपरमाणुप्रचितः मूक्ष्मपरिणाम एवेषद्वादरपरिणामाभिमुखः स्कन्धो मिश्र इत्यर्थः । / 641 ॥ 642 / / अचित्तस्कन्धव्याख्यानार्थमाह जइणसमुग्घायगईए चौहि समयेहिं पूरणं कुणै । लोगस्स तेहिं चेव य संहरणं तस्स पडिलोमं ॥ 643 ॥ इह नियुक्तिगाथायां 'तहाऽचित्तोऽइति न केवलं मिश्रः, तथैकदेशेन समुदायस्य गम्यमानत्वादचित्तमहास्कन्धश्च भवतीति गम्यते । स चाऽस्यां प्रस्तुतगाथायां योज्यते । कथम् ?, इति चेत् । उच्यते- अचित्तमहास्कन्धः स भवति, यः किम् ? इत्याह-जैनसमुद्धातगत्या । "दण्डं प्रथम समये कपाटमथ चोत्तरे" इत्यादिकेचलिसमुद्धातन्यायेन विस्रसापरिणामवशाद् यश्चतुर्भिः समयैर्लोकस्य पूरणं करोति । संहरणमपि प्रतिलोमं पश्चान्मुखं तस्याचित्तमहास्कन्धस्य तैरेव चतुर्भिः समयैर्द्रष्टव्यम् । एवं च सत्यष्टौ समयान कालमानेनाऽसौ भवतीति ॥ 643 ॥ आह- ननु पुद्गला इह विचारयितुमुपक्रान्ताः, ततश्च पुद्गलमहास्कन्धोऽचेतन एव भवति, किं तस्याऽचित्तत्वविशेषणेन, व्यवच्छेद्याभावात् , इत्याशङ्कचाह 'जइणसमुग्घायसचित्तकम्मपोग्गलमयं महाखंधं । पइ तस्समाणुभावो होइ अचित्तो महाखंधो ॥ 644 ॥ जैनसमुदाते यः सचेतनजीवाधिष्ठितत्वात् सचित्तः कर्मपुद्गलमयो महास्कन्धस्तं प्रति तमाश्रित्य तद्व्यवच्छेदायेत्यर्थः । किम् ?, इत्याह- प्रस्तुतः पुद्गलमहास्कन्धोऽचित्तमहास्कन्ध इति व्यपदेश्यो भवति-अचित्तविशेषणेन विशेष्यो भवतीत्यर्थः । कुतः?, इत्याह-यतस्तत्समानुभावः, उपलक्षणत्वात् तत्समक्षेत्र-काला-'नुभावः- तेन केवलिसमुद्धातवर्तिना कर्मपुद्गलमयमहास्कन्धेन समास्तुल्याः क्षेत्र-काला-'नुभावा यस्याऽसौ तत्समक्षेत्र-काला-अनुभावः । तत्र क्षेत्रं सर्वलोकलक्षणं, कालोऽष्टसमयमानः, अनुभावो वर्ण-गन्धादिगुणः । / - अयमत्र भावार्थ:- अनन्तानन्तपरमाणुपुद्गलोपचितस्कन्धे वक्तुं प्रस्तुते यदि 'महास्कन्धः, इत्येतावन्मात्रमेवोच्येत, तदा केवलिसमुद्धातगतोऽनन्तानन्तकर्मपुद्गलमयस्कन्धोऽपि लभ्येत, प्रस्तुतमहास्कन्धस्य केवलिसमुद्धातगतकर्मपुद्गलमयमहास्कन्धस्य च समानक्षेत्रकाला-'नुभावत्वात् । तथाहि- चतुर्थे समये द्वावपि लोकक्षेत्रं व्याप्नुतः, अष्टसामयिकं च कालं द्वावपि तिष्ठतः, वर्णपश्चक-गन्धय-रस जैनसमुदातगत्या चतुर्भिः समयैः पूरणं करोति । सोकस्य तैरेव च संहरणं तस्य प्रतिलोमम् ॥ 643 ॥ 3 गाथा 638 / / जनसमुद्रातसचित्तकमपुद्गलमयं महास्कन्धम् । प्रति तत्समानुभाषो भवत्यचित्तो महास्कम्धः ॥ 644 ॥ ॥ 332 // सासारामसार For Personal and Prevate Une Grey Page #135 -------------------------------------------------------------------------- ________________ 1 विशेषा0 बृहद्वत्तिः । ॥ 333 ॥ पञ्चक-स्पर्शचतुष्टयलक्षणगुणयुक्तौ च द्वावपि भ्व्त्ः। तदेवं 'महास्कन्धः' इत्युक्तेऽनन्तानन्तकर्मपुद्गलमयमहास्कन्धः केवलिसमुद्धातगतोऽपि लभ्येत, तस्यापि प्रस्तुतमहास्कन्धसमानक्षेत्र-काला-'नुभावत्वात् । न च तेनेह प्रयोजनम् । अतोऽचित्तविशेषणेन तद्व्यवच्छेदः क्रियते, जीवाधिष्ठितत्वेन किल तस्य सचेतनत्वादिति ॥ 644 ॥ अथाऽत्र केषांचिद् मतमुपदर्य निराकुर्वन्नाहसव्वुक्कोसपएसो एसो केई, न चायमेगंतो । उक्कोसपएसो जमवगाहद्वीओ चउट्ठाणो ॥ 645 ॥ अट्ठप्फासो य जओ भणिओ, एसो यजं चउप्फासो । अण्णे वि तओ पोग्गलभेया संति त्ति सडेयं ॥ 646 ॥ एष प्रस्तुतोऽचित्तमहास्कन्धः सर्वोत्कृष्टप्रदेशनिवृत्तो, नान्यः । अयं द्यौदारिकादिवर्गणाः सर्वा अप्यभिधाय पर्यन्ते प्रोक्तः; अतो ज्ञायते- अयमेव सर्वोत्कृष्टपरमाणुसंख्यामचितो, न स्कन्धान्तराणिः निवर्तते ह्यत ऊर्च सर्वापि पुद्गलावशेषाणां कथेति भावः । इत्येवं केचिद् व्याचक्षते । न चाऽयमेकान्तो नैतद् व्याख्यानं संगतमित्यर्थः, यद् यस्मादुत्कृष्टप्रदेशः स्कन्धः प्रतियोग्युत्कृष्टप्रदेशस्कन्धान्तरापेक्षया प्रज्ञापनायामवगाहना-स्थितिभ्यां चतुःस्थानपतित उक्त्ः। तथाच तत्सूत्रम् "उक्कोसपएसियाणं भंते ! खंधाणं केवैया पज्जवा पण्णता ? / गोयमा ! अणंता । से केणठेण भंते ! एवं वुच्चै ! / गोयमा ! उक्कोसपएसिए खंधे उक्कोसपएसियस्स खंधस्स दवठियाए तुल्ले (एकैकद्रव्यत्वात्), पएसठियाए तुल्ले (उत्कृष्टप्रदेशिकस्यैव प्रस्तुतत्वात् ), ओगाहणट्ठियाए चउट्ठाणवडिए, तं जहा- असंखेजभागहीणे वा, संखेज्जभागहीणे वा; संखेजगुणहीणे वा, असंखेजगुणहीणे वा; असंखेज्जभागब्भहिए वा, संखेजभागब्भाहए वा, संखज्जगुणब्भहिए वा, असंखेज्जगुणब्भहिए वा । एवं ठिईए वि चउट्ठाणवडिए, वण्ण-गंध-रस0 / अहिं फासेहिं छ्त्त्त्थान्न्ब्द्दिए"| सर्वोत्कृष्टप्रदेश एप केचित् , न चायमेकान्तः । उत्कृष्ठप्रदेशो यदवगाह-स्थितितश्चतुःस्थानः ॥ 655 / / अष्टस्पर्शश्च यतो भणितः, एष च यचतुःस्पर्शः । अन्येऽपि ततः पुद्गलभेदाः सन्तीति श्रद्धेयम् ॥ 656 ॥ 2 उस्कृष्टप्रदेशिकानां भगवन् ! स्कन्धानां कतिपये पर्यवाः प्रज्ञप्ताः ? / गौतम! अनन्ताः । केनार्थेन भगवन् ! एवमुच्यते ? / गौतम ! उत्कृष्टप्रदेशिकः स्कन्ध उस्कृष्टप्रदेशिकस्य स्कन्धस्य द्रव्याधतया तुल्यः, प्रदेशार्थतया तुख्यः, अवगाहनार्थतया चतुःस्थानपत्तितः, तद्यथा- असंख्येषभागहीनो वा, संख्येयभागहीनो वा; संख्येयगुणहीनो वा, असंख्येयगुणहीनो बा; असंख्येयभागाभ्यधिको वा, संख्येयभागाभ्यधिको वा; संख्येयगुणाभ्यधिको वा, असंख्येवगुणाभ्यधिको वा । एवं स्थित्याऽपि चतुःस्थानपतितः; वर्ण-गन्ध-रस0 / अष्टाभिः सशैंः पदस्थानपतितः ॥ 333 / / Jain Education Internat For Personal and Private Use Only NEdwww.jaineltrary.org Page #136 -------------------------------------------------------------------------- ________________ अयं पुनरचित्तमहास्कन्धोऽचित्तमहास्कन्धान्तरेण सहाऽवगाहना-स्थितिभ्यां तुल्य एव । अतो ज्ञायते- एतस्मादपर एव कचित् विशेषा. ON ते प्रज्ञापनोक्ता उत्कृष्टप्रदेशिकाः स्कन्धा इति । किञ्च, 'अट्ठप्फासो य जओ भणिओ त्ति' 'उक्कोसपएसो' इत्यनन्तरगाथागतं संबध्यते । ततश्चाष्टस्पर्शस्य यतः प्रज्ञापनायां भणित उत्कृष्टप्रदेशिकः स्कन्धः । एष पुनरचित्तमहास्कन्धो यस्माच्चतुःस्पर्श इष्यते । त्स्मा॥334॥ दनयैवोत्कृष्टपदेशिकस्कन्धानां भेदसिद्धया पूर्वोक्तवर्गणामिश्राचित्तमहास्कन्धेभ्योऽन्येऽपि कचिदसंगृहीताः पुद्गलविशेषा अद्यापि सन्तीति श्रद्धेयम् , न पुनरेतावता सर्वोऽपि पुद्गलास्तिकायः संगृहीत इति भावः । तदेवमुक्ता द्रव्यवर्गणाः, 'अह दव्ववग्गणाणं कमो' एतत्पर्यन्ता च व्याख्याता नियुक्तिगाथा । / 645 ॥ 646 // अथ "विवज्जासओ खेत्ते' एतद्वयाचिख्यासुः क्षेत्रादिवर्गणास्वरूपमाहाइगपएसोगाढाण वग्गणेगा पएसवुड्ढीए । संखेजोगाढाणं संखेज्जा वग्गणा तत्तो ॥ 647 ॥ तत्तो संखाईयाऽसंखाइयप्पएसमाणाणं । गंतुमसंखेजाओ जोग्गाओ कम्मुणो भणिया ॥ 648 ॥ तत्तो संखाईया तस्सेव पुणो हवंति जोग्गाओ। माणसदव्वाईण वि एवं तिविगप्पमेकेकं ॥ 649 ॥ विपर्यासतो विपर्यासेन पश्चान्मुखः क्षेत्रविषयो वर्गणाक्रमो वेदितव्यः, न तु द्रव्यवर्गणावदिति भावः । इदमुक्तं भवति- परमाशूनां घणुकाद्यनन्ताणुकपर्यन्तस्कन्धानां चैकाकाशप्रदेशावगाहिनां सर्वेषामप्येका वर्गणा, घणुकाद्यनन्ताणुकपर्यन्तस्कन्धानामेव द्विपदेशावगाहिनां द्वितीया वर्गणा, व्यणुकाद्यनन्ताणुकपर्यन्तस्कन्धानामेव त्रिप्रदेशावगाहिनां तृतीया वर्गणा; एवमेकैकप्रदेशवृद्ध्या संख्येयप्रदेशावगाहिनां स्कन्धानां संख्येया वर्गणाः, ततोऽसंख्येयप्रदेशावगाहिनामपि स्कन्धानां प्रदेशवृद्ध्या असंख्या वर्गणा गत्वाऽतिलळ्यासंख्यप्रदेशावगाहिस्कन्धानामेकैकाकाशप्रदेशवृद्ध्या वर्धमानाः कर्मणो ग्रहणयोग्या असंख्येया वर्गणास्तीर्थकरैभणिताः । ततोऽनन्तरमल्पपरमाणुनिष्पन्नत्वाद् बादरपरिणामत्वेन बह्वाकाशप्रदेशावगाहित्वाच्च तस्यैव कर्मणोऽग्रहणयोग्या एकैकाशप्रदेशवृद्ध्या वर्धमाना असंख्येया वर्गणा भवन्ति । ततश्चैवमेकैकाकाशप्रदेशावगाहवृद्ध्या वर्धमाना मनसोऽप्यसंख्येया अग्रहणवर्गणाः, पुनरेतावत्य एवं 1 गाथा 631 / 2 एकप्रदेशावगाढानां वर्गणका प्रदेशवृक्या । संख्येयावगाढाना संख्येया वर्गणास्ततः ॥ 647 ॥ ततः संख्यातीता-संख्येयप्रदेशमानानाम् । गत्वाऽसंख्येया योग्याः कर्मणो भणिताः ॥ 6 ॥ ततः संख्यातीतास्तरुपैव पुनर्भवन्ति योग्याः । मानसद्व्यादीनामप्येवं निविकल्पमेकैकम् ॥ 619 ॥ ॥ 334 // मसतरामास्टर Jan Education Internat For Personal and Private Use Only nasalawww.jaineltrary.ary Page #137 -------------------------------------------------------------------------- ________________ vizeSA0 // 335 // Jain Educationa Internation tasyaiva ग्रहणवर्गणाः, पुनरेतावत्यमाणा एव तस्यैवाग्रहणवर्गणा वाच्याः । एवमाना-पानयो:, भाषायाः, तैजसस्य, आहारकस्य, वैक्रियस्य, औदारिकस्य चाऽयोग्य योग्यायोग्यवर्गणानां क्षेत्रतोऽपि प्रतिलोमं त्र्यं त्रयं प्रत्येकमायोजनीयमिति । ध्रुवादिवर्गणास्कन्धा अपि प्रत्येकमङ्गुला संख्येय भाग प्रदेशावगाहिनोऽवगन्तव्याः परं तच्चिन्तेह न कृता, जीवैः शरीरादौ कचिदप्यनुपयुज्यमानत्वेन ध्रुवादिवर्गणानामग्रहणात् । अथवा, कर्मणोऽग्रहणवर्गणानां मध्ये तासामप्यन्तर्भावो द्रष्टव्यः । द्रव्यवर्गणाधिकारे तु पृथगेतत्स्वरूपमात्र ज्ञापनार्थ विस्तरेण कृता तच्चिन्तेति मन्तव्यमिति । काल-भाववर्गणास्तु समयादिस्थितिमात्रं वर्णादिमात्रं चाङ्गीकृत्य सामान्येन वक्ष्यन्ते । अतस्ताभिः सर्वोऽपि पुद्गलास्तिकायः संगृह्यत इति भावनीयमिति । तदेवमभिहिताः क्षेत्रवर्गणाः । / 647-649 / / अथ कालवर्गणाः प्राह - ऐगा समयदिईणं संखेज्जा संखसमयद्वीयाणं । होंति असंखेज्जाओ तओ असंखेज्जसमयाणं ॥ 650 ॥ विवक्षितपरिणामेन य एकैकसमयमात्रस्थितयस्तेषां सर्वेषामप्येका वर्गणा, ते पुनरविशेषेण परमाणवः स्कन्धाश्च मन्तव्याः । एवमेकैकसमयवृद्ध्या संख्येयसमयस्थितीनां परमाण्वादीनां संख्येया वर्गणाः, असंख्येय समयस्थितीनां त्वसंख्येया वर्गणा भवन्ति । एवताभिः सर्वोऽपि पुद्गलास्तिकायः संगृह्यते, एकसमयाद्य संख्येयसमयान्तायाः स्थितेर्बहिः पुद्गलानां स्थितेरेवाभावादिति । / 650 ॥ अथ भाववर्गणाः प्राह ऐगा एगगुणाणं एगुत्तरवुढिया तओ कमसो । संखेज्जगुणाण तओ संखेज्जा वग्गणा होंति ॥ 651 ॥ संखाईयगुणाणं संखाईया य वग्गणा तत्तो । होंति अनंतगुणाणं दव्वाणं वग्गणाऽणंता ॥ 652 ॥ -- वण्ण-रस-गंध-फरसाण होंति वीसं समासभेएणं । गुरुलहु-अगुरुलहूणं बायर-सुहुमाण दो वग्गा ॥ 653 ॥ एकगुणानामेकगुणकृष्णानामित्यर्थः, परमाणूनां स्कन्धानां च सर्वेषामप्येका वर्गणा, कृष्णवर्णगुणद्वययुक्तानां तु परमाण्वादीनां 1 एका समयस्थितीनां संख्येया संख्यसमयस्थितिकानाम् । भवन्त्यसंख्येयास्ततोऽसंख्येयसमयानाम् ॥ 650 / / 2 एकैकगुणानामेको सरवर्धितास्ततः क्रमशः । संख्येयगुणानां ततः संख्येया वर्गणा भवन्ति ॥ 651 ॥ संयततिगुणानां संख्यातीताश्च वर्गणास्ततः । भवन्स्यनन्तगुणानां द्रव्याणां वर्गणा अनन्ताः ॥ 652 ॥ वर्ण-रस-गन्ध स्पर्शानां भवन्ति विंशतिः समासभेदेन । गुरुलध्व-गुरुलधूनां बादर-सूक्ष्माणां द्वौ वर्गों ॥ / 653 / / For Personal and Private Use Only बृहद्वृत्तिः । ॥ 335 ॥ Page #138 -------------------------------------------------------------------------- ________________ विशेषा. वृहद्वतिः । ॥ 336 ॥ द्वितीया वर्गणा, कृष्णवर्णगुणत्रययुक्तानां तु तेषां तृतीया वर्गणा । एवमेकैकगुणवृक्या संख्येयकृष्णवर्णगुणानां संख्येया वर्गणाः, असंख्येयकृष्णवर्णगुणानामसंख्येया वर्गणाः, अनन्तकृष्णवर्णगुणानामनन्ता वर्गणा भवन्ति । एवमेकगुणनीलानां, संख्येयगुणनीलानाम् , असंख्येयगुणनीलानां, अनन्तगुणनीलानामपि वाच्यम् । एवं कृष्ण-नील-लोहित-हारिद्र-शुक्ललक्षणाः पञ्च वर्णाः, सुरभी-तरौ द्वौ गन्धौ, तिक्त-कटु-कषाया-'ऽम्ल-मधुराः पञ्च रसाः, कर्कश-मृदु-गुरु-लघु-शीतोष्ण-स्निग्ध-रूक्षास्त्वष्टौ स्पर्शाः । एवमेतेषु वर्ण-गन्धादिगतविंशतिभेदेषु प्रत्येकं सर्वत्रैकगुणानामेका, संख्येयगुणानां संख्येयाः, असंख्येयगुणानामसंख्येयाः, अनन्तगुणानामनन्तवर्गणा वाच्याः। नवरं यो यत्र वर्ण-गन्धादिभेदस्तत्र तदभिलापः कार्य इति । तथा, गुरुलघुपर्यायाणां बादरपरिणामान्वितवस्तूनामेका वर्गणा, अगुरुलघुपर्यायाणां तु सूक्ष्मपरिणामपरिणतवस्तूनामेका वर्गणा, एवमेतौ दावेव वर्गों भवतः । तदेवमेताभिर्भाववगणाभिः सर्वोऽपि पुद्गलास्तिकायः संगृह्यते, यथोक्तवर्णादिभावेभ्योऽन्यत्र पुद्गलानामभावादिति ॥ 651 ॥ 652 ॥ 653 // तदेवं द्रव्य-क्षेत्र-काल-भाववर्गणाः प्रतिपाद्य प्रकृतं स्मरयन्नुपसंहरन्नाह भणियं तेया-भासाविमझदव्वावगाहपरिमाणं । ओहिन्नाणारंभो परिणिट्ठाणं च तं जेसु ॥ 654 ॥ तदेवं भणितं प्रतिपादितम् । किम् ?, इत्याह- तैजस-भाषयोर्विमध्येऽन्तराले यानि तदयोग्यद्रव्याणि तेषामवगाहपरिमाणं, उपलक्षणत्वादनन्तपरमाणुप्रचितस्कन्धात्मकत्वादिकं तत्स्वरूपं चोक्तम् । येषु द्रव्येषु किम् ?, इत्याह- येववाधिज्ञानस्यारम्भः प्रथमोपत्तिलक्षणः, परिनिष्ठानं च प्रतिपतनं तत्-समयप्रसिद्धं येषु । इदमुक्तं भवति- 'तेया-भासादब्वाण अंतरा एत्थ लभै पट्टवओं' इत्युपजीव्य पूर्व विनयेन पृष्टम्- तैजस-भाषान्तराले यदयोग्यं द्रव्यं तत् कतमस्वरूपं, कतिप्रदेशावगाढं च ? इति । अस्य च शिष्यप्रश्नस्य गुरुणौदारिकवर्गणाः प्ररूपयता दत्तमुत्तरमिति ॥ 654 ॥ ___ इह च गुरुलघु, अगुरुलघु च द्रव्यमवधिः प्रथमं पश्यतीति पूर्वमुक्तम् , तत्र गुरुलघुद्रव्यारब्धस्य, अगुरुलघुद्रव्यारब्धस्य चावधेर्यत् स्वरूपं भवति, तद् दर्शयन्नाह गुरुलहुदव्वारद्धो गुरुलहुदवाई पिच्छिउं पच्छा । इयराइं कोइ पेच्छइ विसुज्झमाणो कमेणेव ॥ 655 ॥ ॥336 // , भणितं लैजस-भाषाविमध्यव्यावगाहपरिमाणम् । अवधिज्ञानारम्भः परिनिष्ठानं च तब येषु ॥ 654 ॥ 2 गाथा 627 / 3 गुरुलघुदव्यारब्धो गुरुलधुद्रव्याणि प्रेक्ष्य पश्चात् । इतराणि कश्चित् प्रेक्षते विशुध्यमानः क्रमेणैव ॥ 655 ॥ सातारा For Personal and Private Use Only Page #139 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 337 ॥ कराला अगुरुलहुसमारद्धो उड्ढं वड्ढइ कमेण सो नाहो । वड्ढंतो च्चिय कोई पेच्छइ इयराइं सयराहं ॥ 656 ॥ गुरुलघुद्रव्यारब्धोऽवधिस्तैजसपत्यासन्नद्रव्यारब्ध इत्यर्थः । किमिति ? / अत्रोच्यते- वर्धमानोऽधस्तात् तान्येव गुरुलघून्यौदारिकादिद्रव्याणि दृष्ट्वा कश्चित् पश्चाद् विशुध्यमानः क्रमेणैवाऽगुरुलघूनि भाषादिद्रव्याणि पश्यति, यस्तु न विशुद्धिमासादयति स तेष्वेव गुरुलघुद्रव्येषु कियन्तमपि कालं स्थित्वा ततः प्रतिपतति । यस्त्वगुरुलघुद्रव्यसमारब्धोऽवधि षासन्नद्रव्यारन्ध इत्यर्थः, स ऊर्ध्वमेव क्रमेण वर्धते, नाधस्तात् , उपरिवर्तीन्येवाऽगुरुलघूनि भाषाद्रव्याणि पश्यति; कश्चित्तु तथाविधविशुद्धिमान् वर्धमान एव । 'सयराई' युगपदितराण्यपि गुरुलघून्यौदारिकादीनि पश्यति ॥ 655 ॥ 656 ॥ अथोत्तरगाथासंबन्धनार्थं परमुखेन प्रश्नं कारयति गुरुलहुमगुरुलहु~ वा तेया-भासंतरे ति निद्दिष्टुं । ओरालाईयाणं किं गुरुलहुमगुरुलहुयं वा ॥ 657 ॥ 'गुरुलहु अगुरुयलहुयं तं पि य तेणेव निहाई' इति वचनात् तैजस-भाषयोरन्तरे गुरुलघु, अगुरुलघु च द्रव्यमस्तीति भवद्भिनिर्दिष्टम् , औदारिकादिद्रव्याणां तु मध्ये ऽकिं गुरुलघु, किं चाऽगुरुलघु ?' इति न ज्ञायते, तत्र तत्स्वरूपस्याऽनिर्दिष्टत्वात् , तदेतत् । कथ्यतामिति प्रश्नः । इत्येकोनविंशतिगाथार्थः । / 657 ॥ मूरिरुत्तरमाह ओरालिय-वेउब्विय-आहारग-तेय गुरुलहू दव्वा । कम्मग-मण-भासाई एयाई अगुरुलहुयाई ॥ 658 ॥ औदारिक वैक्रिया-'ऽहारक-तैजसद्रव्याणि, अपराणि च तदाभासानि स ज्यपि वादरद्रव्याणि, गुरुलघूनि गुरुलघुस्वभाबानि कार्मण-मनो-भाषादिद्रव्याणि तु, आदिशब्दादाना-पानद्रव्याणि, अपराण्यपि च परमाणु-दूधणुकादीनि, व्योमादीनि चाऽगुरुलघूनि । एतच्च वक्ष्यमाणनीत्या निश्चयनयमतमित्यवगन्तव्यम् ॥ इति नियुक्तिगाथार्थः ॥ 658 ॥ अथ व्यवहार-निश्चयनयविचारणया विस्तरार्थं भाष्यकारः पाह, अगुरुलघुसमारब्ध अभ्य वर्धते क्रमेण स नाऽधः । वर्धमान एव कश्रित प्रेक्षत इतराणि युगपत् ॥ 5 ॥ 1 क.ख.ग. 'ई पिच्छ' / 3 क.स.ग, स्तं का'| / गुरुलध्वगुरुलधु वा तैजस-भाषान्तरे इति निर्दिष्टम् । औदारिकादिकानां किं गुरुलध्वगुरुलघुकं वा ॥ 5 ॥ ॥ 337 // 5 गाथा 627 / 6 औदारिक-वैक्रिया हारक-तैजसानि गुरुलघूनि द्रव्याणि । कामण-मनो-भाषादीनि एतान्यगुरुलघुकानि ॥ 158 ॥ 41 असला For Personal and Use Only Page #140 -------------------------------------------------------------------------- ________________ विशेषा0 बृहद्वृत्तिः । ॥ 338 ॥ गुरुयं लहुयं उभयं नोभयमिति वावहारियनयस्स । दव्वं, लेट्टुं दीवो वाऊ वोमं जहासंखं ॥ 659 ॥ निच्छयओ सव्वगुरुं सव्वलहुं वा न विजए दन्वं । बायरमिह गुरुलहुयं अगुरुलहुं सेसयं सेव्वं ॥ 660 ॥ इह yaz2a तिर्यग् वा प्रक्षिप्तमपि पुननिसर्गादधो निपतति तद् गुरु द्रव्यम् , यथा लेष्टादि । यत्तु निसर्गत एवोर्ध्वगतिखभावं द्रव्यं तल्लघु, यथा दीपकलिकादि । यत्तु नोर्ध्वगतिखभावं नाप्यधोगतिखभावं, किं तर्हि ?, स्वभावेनैव तिर्यग्गतिधर्मकं तद् द्रव्यं गुरुलघु, यथा वाय्वादि । यत्पुनरू;-'ध-स्तिर्यग्गतिस्वभावानामेकतरस्वभावमपि न भवति, सर्वत्र वा गच्छति तद् गुरुलघु, यथा व्योमपरमाण्वादि । इति व्यावहारिकनयमतम् । निश्चयतस्तु- निश्चयनयमतेन, सर्वगुरु- एकान्तेन गुरुस्वभावं किमपि वस्तु नास्ति, गुरोरपि लेष्ट्रादेः परप्रयोगाभंदिगमनदर्शनात् । एकान्तेन लध्वपि नास्ति, अतिलघोरपि बाष्पादेः करताडनादिनाऽधोगमनादिदर्शनात् । तस्माद् नैकान्तेन गुरु लघु वा किमपि वस्त्वस्ति । अतो निश्चयनयस्येयं परिभाषा- यत् किमप्यत्र लोके औदारिकवर्गणादिकं भू-भूधरादिकं वा बादरं वस्तु तत् सर्व गुरुलघु, शेषं तु भाषा-'ऽना-पान-मनोवर्गणादिकं परमाणु-यणुक-व्योमादिकं च सर्व वस्त्वगुरुलध्विति ॥ 659 ॥ 660 ॥ अत्र परः पाह जै गुरुयं लहुयं वा न सव्वहा दवमत्थि तो कीस्। उड्ढमहो वि य गमणं जीवाणं पोग्गलाणं च ? ॥ 661 ॥ उड्ढं लहुकम्माणं भणियं गुरुकम्मणामहोगमणं । जीवा य पोग्गला वि य उड्ढा-होगामिणो पायं ॥ 662 ॥ यदि भो निश्चयनयमतवादिन् ! एकान्तगुरु एकान्तलघु वा सर्वथा द्रव्यं नास्ति, तर्हि किमित्यूर्ध्वम् , अधोऽपि च जीवानां पुद्गलानां च गमनं भवति । पर एव स्वपक्षं भावयति- यत ऊर्ध्व सौधर्मदेवलोकादौ लघुकर्मणां जीवानां गमनं भणितमागमे, गुरुकर्मणां त्वधः सप्तमपृथिव्यादौ गमनमभिहितः । अथवा, किमित्थमभिहितेन, सर्वेषामपि समयवेदिनां प्रसिद्धमेवेदं यदुत-जीवाश्च पुद्गला अपि , गुरुक लघुकमुभयं नोभयमिति व्यावहारिकनयस्य । द्रव्यं, लेष्टु दीपो वायुयोम यथासंख्यम् ॥ 659 ॥ __निश्चयतः सर्वगुरु सर्वलघु वा न विद्यते द्रव्यम् । बादरमिह गुरुलघुकमगुरुलघु शेषकं सर्वम् ॥ 660 ॥ 2 प. छ. 'दब्वं' / 3 यदि गुरुकं लघुकं वा न सर्वथा द्रव्यमस्ति ततः कस्मात् । अर्ध्वमधोऽपि च गमनं जीवानां पुद्गलानां च ॥ 16 ॥ मध्य कधुकर्मणां भणितं गुरुकर्मणामधोगमनम् । जीवास पुद्गला अपि च अवा-'धोगामिनः प्रायः ॥ 6 ॥ 2 ॥ ॥ 338 // For Personal and Private Use Only Page #141 -------------------------------------------------------------------------- ________________ विशेषा बृह्द्व्त्तिः। ॥ 29 ॥ चोर्ध्वा-'धोगामिनः माय ऊर्ध्वलोकान्तादधोलोकान्तं गच्छन्ति, अधोलोकान्तात् तू लोकान्तम् । प्रायोग्रहणादनुश्रेणि तिर्यम् गच्छन्ति । तस्माद् गुरुताऽभावे कथं तेऽधोऽभिव्रजन्ति, लघुताऽभावे च कथमूर्ध्वमनुधावन्तीति । इह प्रेरकस्याऽयमभिप्रायः- गुरुतानिबन्धनमधोगमनमयोगोलकादीनामिव; लघुतापत्ययं चोर्ध्वगमनं, दीपकलिकादीनामिव ; गुरुलघुत्वसाध्यं च तिर्यग्गमनं, वाय्वादीनामिवः अगुरुलघुताकारणं चावस्थानं, यथा ब्योमादीनाम् , आकाशमतिष्ठिताऽऽनतदेवलोकविमानादीनां च । ततो व्यवहारवत् त्वयाऽपि गुर्वादिचतुर्विधवस्त्वभ्युपगमः कार्य इति ॥ 661 ॥ 662 ॥ अथ निश्चयनयवादी प्रत्युत्तरयति 'अन्न च्चिय गुरुलया अन्नो दवाण वीरियपरिणामो । अन्नो गैपरिणामो नावस्सं गुरुल्हुनिमित्तो॥663। इहाऽन्यैव काचिद् द्रव्याणां गुरुतो लघुता च, अन्यश्च वीर्यपरिणामः, अन्य एव च तेषां गतिपरिणामः, नावश्यं गुरुत्वलघुत्वनिमित्त इति ॥ 663 / / कुतः, ityAha'paramalahUNamaNUNaM जं गमणमहो वि तत्थ को हेऊ ? | उड्ढं धूमाईणं थूलयराणं पि किं कज्जं ? ॥ 66 ॥ किं व विमाणाईणं नाहोगमणं महागुरूणं पि । तणुयरदेहो देवो हक्खुवै व किं महासेलं ? ॥ 665 ॥ यद् यस्मात् परमलघूनामप्यणूनां गमनमधोऽपि भवति, तत्र हन्त ! अधोगतिपरिणामोत्कटतां विहाय कोऽन्यो हेतुः -न कोऽपीत्य्र्थ्ः। तथा, स्थूलतराणामपि बादराणामपि, बादरत्वेन गुरूणामपीति तात्पर्यम् , धूमादीनां yaz2a गमनं भवति, तत्राप्यूप्रगतिपरिणामोत्कटत्वं परित्यज्य किं कार्य किमन्यत्प्रयोजनम् ?- न किञ्चिदित्यर्थः । तदेवमुत्कटेनाधोगतिपरिणामेन लकिता परमाणुगता लघुता, ऊर्ध्वगतिपरिणामेनापि प्रबलेनाऽतिक्रान्ता धूमादिगता गुरुता, इत्यस्यां गाथायां दर्शितम् । तद्दर्शने च 'अन्नो गैपरिणामो नावस्सं गुरुलहुनिमित्तो' इत्येतत् समर्थितम् । गतिपरिणामेन च गुरुलघुतयोरतिक्रमणमुपलक्षणम् , अतः स्थितिपरिणामेनाप्यु , अन्यैव गुरुलघुताऽन्यो द्रव्याणां वीर्यपरिणामः । अन्यो गतिपरिणामो नावश्यं गुरुलघुनिमित्तः ॥ 663 ॥ 1. ख, ग, 'ता च l'| 3 परमलघूनामणूनां यद् गमनमधोऽपि तत्र को हेतुः । उर्व भूमादीनां स्थूलतराणामपि किं कार्यम् ! / / 664 ॥ किं वा विमानादीनां नाधोगमनं महागुरूणामपि ? / तनुतरदेहो देव उरिक्षपति वा किं महाशैलम् ॥ 665 ॥ 4 गाथा 663 / ॥ 339 ॥ Page #142 -------------------------------------------------------------------------- ________________ कटेन गुरुतातिक्रमं दर्शयति- 'किं व विमाणेत्यादि' यदि गुरुताऽधोगतिनिबन्धनमिष्यते, तहिं हन्त ! किमित्यानतदेवलोविशेषा0 कविमानादीनाम् , आदिशब्दादीषत्माग्भारापृथिव्यादीनां महागुरूणामप्यधोगमनं न भवति ? / तस्मात् तत्राप्युत्कटः स्थितिपरिणाम बृहद्वृत्तिः । एवं गुरुतामतिक्रम्य तेषामवस्थितिं करोतीति । अथ यदुक्तम्- 'अन्नो दवाण वीरियपरिणामो' इति, एतत्समर्थनार्थमाह- 'तणुयरदेहो ॥ 34 ॥ इत्यादि तनुतरशरीरो महावीर्यो देवो वा किमिति महाशैलं कमप्युत्क्षिपति, उत्क्षिप्य चोर्ध्व प्रक्षिपति । इदमुक्तं भवति- यदि गुरुतादयोऽधोगत्यादिकारणं भवेयुस्तदाऽसौ महाशैलो निजगुरुतया महावीर्यवन्तं देवमाक्रम्याधस्तादेव यायादिति ॥ 664 ॥ 665 ॥ अत्र पराभिप्रायमाशङ्कयोत्तरमाह अह तस्स वीरियं तं तो नाहो गमणकारणं गुरुया । उड्ढगैकारणं वा लहुया एगंतओ जुत्ता ॥ 666 ॥ अथ मन्यसे- देवस्य संबन्धि तद् महावीर्य येन गुरुरपि पर्वत ऊर्ध्वमुक्षिप्यते । हन्त ! ततस्तषेकान्ततो नाऽधोगतिकारणं E गुरुतैव, नाप्येकान्तेनोर्ध्वगतिकारणं लघुतैव युक्ता । किं तर्हि !, देवादिगतं वीर्यमपि, इत्यायातम् । / 666 ॥ ततश्च विरियं गुरु-लहुयाणं जहाहियं गइविवजयं कुणै । तह गइ-ठीपरिणामो गुरु-लहुयाओ विल्ण्घेइ॥667॥ यथोक्तन्यायेन देवादिगतं वीर्यमधिकं सद् वस्तूनां गुरु-लघूनां गतिविपर्ययं करोति, तथा गति-स्थितिपरिणामोऽप्यधिकः । पागुक्तन्यायेन वस्तूनां गुरु-लघुते विलङ्घयत्येव- गतिविपर्ययं करोत्येवेत्यर्थः । यथा गुरौ पर्वते देववीर्याद् गतिविपर्ययो दर्शितः, एवं लघावपि बाष्पादौ करताडिते देवदत्तादिवीर्याद् गतिविपर्ययो दृश्यः । तस्माद् नैकान्तेनाऽधोगत्यादिकारणं गुरुतादयः । किं तर्हि ?, देवादिगतं वीर्यमपि, महीध्र-बाष्पादिषु तथादर्शनात् । तथोत्कटो गति-स्थितिपरिणामोऽपि तत्कारणम् , परमाणु-धूम-विमानादिषु तथादर्शितत्वात् । अतः किमधोगत्यादिसिद्धये गुर्वादिवस्तुचतुष्टयाभ्युपगमेन' / तत इयमेव परिभाषा युक्तिमती- बादरं गुरुलघु, शेषं तु सूक्ष्म, अमूर्त च सर्व वस्त्वगुरुलघु । इति निश्चयनयः ॥ 667 ॥ अथोत्तरनियुक्तिगाथासंबन्धनार्थमाह1 गाथा 663 / 2 अथ तस्य वीर्य तत् ततो नाधोगमनकारणं गुरुता । अर्ध्वगतिकारणं वा लघुतैकान्ततो युक्ता ॥ 666 ॥ ॥ 34 // वीर्य गुरु-लघुकानां यथाऽधिकं गतिविपर्ययं करोति । तथा गति-स्थितिपरिणामो gurulaghute vilakyati // 10 // Form y Page #143 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 34 ॥ भणिओ खित्त-द्धाणं सुद्धाणं चिय परोप्परनिबंधो । इह ताणं चिय भण्णइ दव्वेण समं निब्ण्धोऽय्॥668॥8 ___ इह 'अंगुलमावलियाणं भागमसंखिज' इत्यादिना भणितः पूर्व क्षेत्र कालयोः शुद्धयोरेव द्रव्यरहितयोः परस्परनिबन्धः । अथ बृहदृत्तिः । तयोरेव द्रव्येण सहाऽसौ पोच्यते ॥ इति गाथादशकार्थः ॥ 668 ॥ स्वप्रतिज्ञांतार्थमेवाह संखेज मणोदव्वे भागो लोग-पलियस्स बोध्व्यो। संखिज्ज कम्मदव्वे लोए थोऊणयं पलियं ॥ 669 ॥ मनोवर्गणागतं मनःपरिणामयोग्यं द्रव्यं मनोद्रव्यं तस्मिन् मनोद्रव्ये मनोद्रव्यविषयेऽवधौ 'संखेज त्ति' संख्येयतमो भागो लोक-पल्योपमयोर्विषयत्वेन बोद्धव्यः । इदमुक्तं भवति- मनोवर्गणाद्रव्यं पश्यन्नवधिः क्षेत्रतो लोकस्य संख्यांततम भाग, कालतस्तु पल्योपमस्य संख्येयतमं भागं पश्यतीति । 'संखिज्ज कम्मदवे ति कर्मवर्गणागतं कर्मणो योग्यं द्रव्यं तद्विषयेऽवधौ संख्येया लोकपल्योपमभागास्तद्विषयतयाऽवगन्तव्याः । इदमुक्तं भवति- कर्मवर्गणाद्रव्यं पश्यन्नवाधिः क्षेत्रतो लोकस्य संख्येयान् भागान् पश्यति, कालतस्तु पल्योपमस्य संख्येयान् भागानवलोकयति । 'लोए थोऊणयं पलियं ति' चतुर्दशरज्ज्वात्मकलोकाविषयेऽजधौ कालतः स्तोकोनं पल्योपमं विषयतया बोद्धव्यम् । इदमत्र हृदयम्- क्षेत्रतः समस्तलोकं पश्यन्नवधिः कालतः स्तोकोनं पल्योपमं पश्यति । द्रव्येण सह क्षेत्र-कालयोरुपनिबन्धे प्रस्तुते केवलयोरुपनिबन्धप्ररूपणं विस्मरणशीलतासूचकमिति चेत् । नैवम् , साक्षादिह द्रव्योपनिवन्धो नोक्तः, सामर्थ्यात् त्वसौ प्रोक्त एव, तथाहि- पूर्व 'काले चउण्ह बुड्ढी' इत्युक्तमेव । कालवृद्धिश्वानन्तरोक्तकर्मद्रव्यदर्शकापेक्षयाब्रोक्तैव । ततश्चास्य समस्तलोकस्तोकोनपल्योपमदर्शिनः सामर्थ्यात् कर्मद्रव्योपर्येव किमपि द्रव्यं विषयत्वेन द्रष्टव्यम् , अत एव च तदुपर्यपि ध्रुववर्गणादिद्रव्यं पश्यतः क्षेत्र-कालवृद्धिक्रमेण परमावधिसंभवोऽप्यनुमीयते । / इति नियुक्तिगाथार्थः ॥ 669 / / अथ भाष्यम् लोगपलियाण भागं संखैमं मुणै जो मणोदव्वं । संखेज्जे पुण भाए पासइ जो कम्मुणो जोग्गं ॥ 670 ॥ , भणितः क्षेत्रा-'वयोः शुद्धयोरेव परस्परनिबन्धः । ई तयोरेव मण्यते द्रव्येण समं निबन्धोऽयम् ॥ 618 ॥ 2 गाथा 6. / 3 क. ख. ग. 'ज्ञ्यात्मे। ॥ 34 ॥ 4 संख्येयो मनोव्ये भागो लोक-पल्ययोबोंदव्यः । संख्येयाः कर्मद्रव्ये लोके स्तोकोनकं पल्यम् ॥ 19 ॥ 55. छ. 'संखेज' / 6 गाथा 617 ॥ 7 घ. छ. 'नुमेय ई। 8 लोक-पत्ययोभाग संख्येयं जानाति यो मनोव्यम् । संख्येयान् पुनर्भागान् पश्यति यः कर्मणो yogyam ॥ 10 ॥ For eso v ery Page #144 -------------------------------------------------------------------------- ________________ बृहदृत्तिः । सयलं लोयं पासं पासइ पल्लोवमं स देसूर्ण । सुद्धाण किमत्थाणे गहणमिहं खेत्त-कालाणं ॥ 671 ॥ विशेषा0 कम्मदव्वमइओ पेच्छइ दुगमित्तियं तिजं भणियं । उवरिं पि तओ कमसो साहिज्जा त्य्न्नुमान्नेन्न्॥672॥ ॥ 342 ॥ यो मनोद्रव्यं मुणति स लोक-पल्योपमयोः प्रत्येक संख्येयतमं भागं 'मुणति' इत्यत्रापि संबध्यते । यः पुनः कर्मणो योग्यं द्रव्यं पश्यति स लोक-पल्योपमयोः प्रत्येक संख्येयान् भागान् 'पश्यति' इत्यत्रापि योज्यते । सकलं लोकं पश्यन् स प्रस्तुतोऽवधिआ शोनं पल्योपमं पश्यति । परः प्राह-द्रव्येण सहोपनिवन्धे प्रस्तुते किमितीहाऽस्थाने शुद्धयोरेव द्रव्यरहितयोः क्षेत्र-कालयोग्रहणम् । 20 अत्राऽऽचार्यः सामर्थ्याद् द्रव्यं प्राप्यत इति दर्शयति- 'कम्मदब्वेत्यादि कर्मद्रव्यमतीतोऽतिकान्तस्तदुपर्यन्यदपि किञ्चिद् द्रव्यं पश्यन्ने वैतावत्प्रमाणं लोकं देशोनपल्योपममानं क्षेत्र-काललक्षणं द्वयमवधिः पश्यति, नान्यथेति । इदमुक्तं भवति- 'काले चउण्ड वुड्ढी' इति वचनादयमत्र सामर्थ्यप्रापितोऽर्थो लभ्यत इत्यर्थः । ततः सामादेव तदुपर्यपि ध्रुववर्गणादिद्रव्यं पश्यतस्तदनुमानेन क्रमशः परमावधिं यावत् साधयेत् ॥ इति गाथात्र्यार्थ्ः॥ 670 ॥ 671 / / 672 // अथापरमपि द्रव्य-क्षेत्र-कालोपनिबन्धमाह तेया-कम्मसरे तेयादव्वे य भासदव्वे य । बोधव्वमसंखेज्जा दीव-समुद्दा य कालो य ॥ 673 ॥ शरीरशब्दः प्रत्येकमभिसंवध्यते । तैजसशरीरे कार्मणशरीरे चैतद्विषयेऽवधावित्यर्थः, तथा, तैजसवर्गणाद्रव्यविषयेऽवधौ, भाषावर्गणाद्रव्यगोचरे चावधौ क्षेत्रतः प्रत्येकमसंख्येया द्वीप-समुद्राः, कालेश्चासंख्येयः पल्योपमासंख्येयभागरूपा~ विषयत्वेन बोदव्यः । इह चाविशेषोक्तावपि तैजसशरीरात् कार्मणशरीरस्य सूक्ष्मत्वात् तदर्शिन इदमेव द्वीप-समुद्र-कालासंख्येयकं बृहद् द्रष्टव्यम् । कार्मणशरीरादप्यबद्धानां तैजसवर्गणाद्रव्याणां सूक्ष्मत्वात् तद् बृहत्तरं, तेभ्योऽपि भाषाद्रव्याणां सूक्ष्मत्वात् तद् बृहत्तमं द्रष्टव्यम् । आह- ननु पूर्व कर्मद्रव्यदर्शिनः प्रत्येकं लोक-पल्योपमभागाः संख्येया विषयत्वेनोक्ताः, अत्र तु कार्मणशरीरदर्शिनः किपिति स्तोको क्षेत्र कालो विषयत्वेनोक्तौ । अत्रोच्यते- पूर्व कर्मद्रव्याणि कर्मवर्गणागतानि जीवेन शरीरतयाऽबद्धान्युक्तानि, अत्र तु तद्रूपतया बद्धानि गृही सकलं लोकं पश्यन् पश्यति पल्योपमं स देशोनम् । शुद्धयोः किमस्थाने ग्रहणमिह क्षेत्र-कालयोः 1 ॥ 1 ॥ कर्मद्रव्यमयः प्रेक्षते द्विकमात्रमिति यद् भणितम् । उपयपि ततः क्रमशः साधयेत् तदनुमानेन ॥ 902 ॥ 1 माथा 617 / 3 तैजस-कर्मचारीरे तैजसद्व्ये च भाषागव्ये च । बोद्धव्या असंख्येया द्वीप-समुदाय काला ॥ 673 ॥ CRET // 342 // hanu For Pres s e Page #145 -------------------------------------------------------------------------- ________________ vizeSA0 // 343 // Jain Educations Internatio तानि, अवद्धेभ्यश्च बद्धानि बादराणि भवन्ति, अच्युततन्तुभ्यश्च्युततन्तुषु तथादर्शनात् । अतोऽत्र कार्मणशरीरदर्शिनः स्तोकौ क्षेत्रकालौ विषयत्वेनोक्ताविति ॥ 673 / / अत्र भाष्यम् -- 'एयाई जओ कम्मयदव्वेर्हितोऽतिथूलयरयाई । तेयाइयाई तम्हा थोवयरा खेत्त-काल त्थ ॥ 674 ॥ एतानि यतस्तैजसादीनि तैजसशरीर- कार्मणशरीर- तैजसवर्गणाद्रव्य-भाषावर्गणाद्रव्याणीत्यर्थः, कार्मणशरीर योग्य वर्ग णाद्रव्येभ्योतिस्थूलतराणि वादराणि तस्मात् स्तोकतरौ क्षेत्र - कालावत्र प्रोक्तौ इति प्रागेव भावितम् ॥ इति सभाप्यनिर्युक्तिगाथार्थः ॥ 674 ॥ आह-ननु यथा जघन्य-मध्यमावधी निर्दिष्टन्यायेनाऽसर्वरूपिद्रव्यविषयावुक्तौ, तथोत्कृष्टावधिरपि, आहोस्वित् सर्वमपि रूपद्रव्यमसौ पश्यति ?, इत्याशङ्कयाह एगपएसोगाढं परमोही लहै कम्मगसरीरं । लहै य अगुरुयलहुयं तेयसरीरे भव हुतं ॥ 675 ॥ एकस्मिनाकाशप्रदेशेऽवगाढं स्थितमेकप्रदेशावगाढं परमाणु- व्यणुकाद्यनन्ताणुकस्कन्धपर्यन्तं सर्वमपि द्रव्यं, परमश्वासाववधिव परमावधिरुत्कृष्टावधिरित्यर्थः, लभते पश्यति तथा कार्मणशरीरं च लभते । आह- 'एकप्रदेशावगाढं ' इति सामान्योक्तौ कथं परमा-णुकादिकं द्रव्यं गम्यते, यावता 'एकप्रदेशावगाढं कार्मणशरीरं' इत्युपात्तमेव कस्माद् न योज्यते । नैवम् कार्मणशरीरस्यास्संख्येयप्रदेशावगाहित्वेनैकमदेशावर्गाढत्वासंभवादिति । अगुरुलघु च द्रव्यं सर्वमपि परमावधिः पश्यति । जात्यपेक्षं चैकवचनम्, | अन्यथा ह्येकप्रदेशावगाढानि कार्मणशरीराण्यगुरुलघूनि, गुरुलघूनि च सर्वाण्यपि द्रव्याण्यसौ पश्यतीत्यवगन्तव्यमिति । तथा तैजस। शरीरविषयेऽवधौ कालतो भवपृथक्त्वं परिच्छेद्यतयाऽवगन्तव्यम् । एतदुक्तं भवति - यस्तैजसशरीरं पश्यति स कालतो भवपृथक्त्वमपि पश्यति । पृथक्त्वं च द्वाभ्यामारभ्यास्स् नवभ्यः सर्वत्र द्रष्टव्यम् । इह च य एव हि प्राक् तैजसं पश्यतः पल्योपमासंख्येयभागरूपोऽसंख्येयकालोऽभिहितः, स एवानेन भवपृथक्त्वेन विशेष्यते, इदमपि च भवपृथक्त्वं तेनासंख्येयकालेन विशेष्यते भवपृथक्त्वमध्य एव स पल्योपमासंख्येयभागः कालो नाधिकः, एतन्मध्य एव च भवपृथक्त्वं न बहिस्तादिति । आह- नन्वेकप्रदेशावगाढस्य परमाण्वादेरति 1 एतानि यतः कार्मणद्रव्येभ्योऽतिस्थूलतरकाणि । तैजसादिकानि तस्मात् स्तोकतरौ क्षेत्र कालावत्र ॥ 674 ॥ 2 एकप्रदेशावगाढं परमावधिर्लभते कार्मणशरीरम् । लभते चागुरुकलघुकं तैजसशरीरे भवपृथक्त्वम् ॥ 375 ॥ 3 . छ. 'पुहतं' / 4क.ग. 'गाहिया' / For Personal and Private Use Only बृहद्वृत्तिः । ॥ 343 ॥ Page #146 -------------------------------------------------------------------------- ________________ विशेषा0 वृत्तिः। ॥ 344 ॥ सूक्ष्मत्वात् तदुपलम्भे बादराणां कार्मणशरीरादीनामुपलम्भो गम्यत एव, इति व्यर्थस्तेषां पृथगुपन्यासः, अथवा 'एकप्रदेशावगाढं' इत्यपि न वक्तव्यम् , 'रूपगतं लभते सर्वम्' इत्यस्य वक्ष्यमाणत्वात् । अत्रोच्यते- यः मूक्ष्मं परमाण्वादि पश्यति तेन बादरं कामणशरीराद्यवश्यमेव द्रष्टव्यम् , यो वा बादरं पश्यति तेन सूक्ष्ममवश्यं ज्ञातव्यमित्ययं न कोऽपि नियमः, यस्मात् तेयाभासादव्वाण अंतरा' इत्यादिवचनादुत्पत्तावगुरुलघु द्रव्यं पश्यन्नप्यवधिर्न गुरुलघूपलभते, अन्यद्वाऽतिस्थूरमपि घटादिकं च; मनःपर्यायज्ञानी मनोद्रव्याणि सूक्ष्माण्यपि पश्यति, चिन्तनीयं तु घटादि स्थूरमपि न पश्यति; एवं विज्ञानविषयवैचित्र्यसंभवे सति संशयव्यवच्छेदार्थमेकप्रदेशावगाढग्रहणे सत्यपि शेषविशेषोपादानमदोषायैवेति । अथवैकप्रदेशावगाढग्रहणेन परमाण्वादि द्रव्यं गृहीतं, शेषं तु कर्मवर्गणापर्यन्तं कार्मणशरीरग्रहणेनोपलक्षितम् , कर्मवर्गणोपरितनद्रव्यं तु सर्वमप्यगुरुलघुग्रहणेन संगृहीतम् ; चशब्दसूचितगुरुलघुग्रहणेन तु घट-पट-भू-भूधरादिकं गृहीतम् , इत्येवं समस्तपुद्गलास्तिकायविषयत्वं परमावधेराविष्कृतं भवति । एवं च सति 'रूपगतं लभते सर्वम्' इत्येतद् वक्ष्यमाणमस्यैव नियमार्थ द्रष्टव्यमेव- इत्येतदेव हि रूपगतं नान्यत् । इत्यलं प्रपञ्चेन ॥ इति नियुक्तिगाथार्थः । / 675 / / अथ भाष्यम् एगपएसोगाढं पेच्छइ, पेच्छइ य कम्मयतणुं पि । अगुरुलहुदवाणि य चसद्दओ गुरुलहूई ति ॥ 676 ॥ तेयसरीरं पासं पासइ सो भवपुहुत्तमेगभवे । णेगेसुं बहुतरए सरिज न उ पासए सव्वे ॥ 677 ॥ गतार्थे एव, नवरं 'एगभवे त्ति' एकस्मिन् विवक्षितभवे समुत्पन्नेऽवधावतीतमनागतं च पृथग्भवपृथक्त्वं पश्यति । 'णेगेसुमित्यादि' यदि पुनस्तस्याऽप्यतीतभवपृथक्त्वस्य मध्येऽनेकेषु भवेष्ववधिज्ञानमुत्पन्नं स्यात् तदा तेन पूर्वावधिना दृष्टाद् भवपृथक्त्वादपि बहुतरानतीता-'नागतभवान् स्मरेत्- स्मृतिज्ञानेन जानीयात् , न तु पृथक्त्वान्तवर्तिन इव तान् सर्वान् साक्षादवधिज्ञानेन पश्यति, भवपृथक्त्वमात्रमेव साक्षात् पश्यतीति भावः ॥ 676 ॥ 677 ॥ अत्र प्रेरकः पाह 1 गाथा 627 / 2 एकप्रदेशावगाढं प्रेक्षते, प्रेक्षते च कार्मणतनुमपि । अगुरुलधुदव्याणि च चशब्दतो गुरुलघूनीति ॥ 606 ॥ तैजसशरीरं पश्यन् पश्यति स भवपृथक्त्वमेकभवे । भनेकेषु बहुतरान् स्मरेद् न तु पश्यति सर्वान् ॥ 17 ॥ ॥344 // hAvaDara For Personal and Private Use Only Page #147 -------------------------------------------------------------------------- ________________ उदाहाललन विशेषा. ॥ 345 ॥ कालबाहर 'एगपएसोगाढे भणिए किं कम्मयं पुणो भणियं । एगपएसोगाढे दिटे का कम्मए चिंता? ॥ 678 ॥ अगुरुलहुगहणं पि य एगपएसावगाहओ सिद्धं । सव्वं वा सिद्धमिओ रूवगयं लहै सव्वं ति ॥ 679 ॥ गतार्थे, नवरमेकप्रदेशावगाढे भणिते किमिति कार्मणशरीरं पुनरण्यवधिविषयत्वेन भणितम् ? / कुतः कारणात् पुनर्न भणनीयम् , इत्याह- 'एगपएसोगाढे दिडे' इत्यादि । शेषमनिगूढार्थमेवेति । / 678 ॥ 679 // अत्र गुरुराहाइगोगाढे भणिए वि संसओ सेसए जहारंभे । सण्हयरं पिच्छंतो थूलयरं न मुणै घडाइं ॥ 680 ॥ जह वा मणोविउ नत्थि दसणं सेसएऽतिथूले वि । एगोगाढे गहिए तह सेसे संसओ होज्जा ॥ 681 ॥ उपसंहरन्नाह ईंय नाणविसयवैचित्तसंभवे संसयावणोयत्थं । भणिए वेगोगाढे केइ विसेसे पयंसंति ॥ 682 ॥ कांश्चित कार्मणशरीरा-गुरुलध्वादीन् विशेषान् प्रदर्शयन्ति भद्रबाहुस्वामिन इति ॥ 682 ॥ प्रकारान्तरेण समाधानमाह ऐगोगाढग्गहणेऽणुगादओ कम्मयं ति जा सव्वं । तदुवरि अगुरुलहूई चसदओ गुरुलहूई पि ॥ 683 ॥ एवं वा सव्वाइं गहियाई तेसिमेव नियमत्थं । सव्वं रूवगयं ति य एवं चिय नावरमओ त्थि ॥ 684 ॥ 1 एकप्रदेशावगाडे भणिते किं कार्मणं पुनर्भणितम् ? / एकप्रदेशावगावे दिष्टे का कार्मणे चिन्ता ॥ 678 ॥ अगुरुलघुग्रहणमपि चैकप्रदेशावगाहतः सिद्धम् । सर्वं वा सिद्धमितो रूपगतं लभते सर्वमिति ॥ 679 ॥ 25.छ. 'ग्त्त्न्न्'| 3 एकावगावे भणितेऽपि संशयः शेषके यथाऽऽरम्भे । सूक्ष्मतरं प्रेक्षमाणः स्थूलतरं न जानाति घटादिम् ॥ 680 ॥ यथा वा मनोविदो नास्ति दर्शनं शेषकेऽतिस्थूलेऽपि । एकावगावे गृहीते तथा शेषे संशयो भवेत् ॥ 681 ॥ / इति ज्ञानविषयवैचित्र्यसंभवे संशयापनोदार्थम् । भणिते वैकावगाडे कांश्चिद् विशेषान् प्रदर्शयन्ति ॥ 682 ॥ 5 एकावगावग्रहणेऽणुकादयः कार्मणमिति यावत् सर्वम् । तदुपर्यगुरुलधूनि चशब्दतो गुरुलघून्यपि ॥ 683 ॥ एवं वा सर्वाणि गृहीतानि तेषामेव नियमार्थम् । सर्व रूपगतमिति चैवमेव नापरमतोऽस्ति ॥ 684 ॥ प्रसारपसार: 55मासमवरः समयल्सपरस्मस्मसराहा ।345॥ Jan Education Internatio For Personal and Private Use Only www.jaineltrary.ory Page #148 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 346 ॥ PAROIDIOPPERS नियममेव दर्शयति- 'एवं चियेत्यादि' एतदेव परमाण्वादिकं रूपगतं, नातः परं किमपि रूपगतमस्ति ॥ इति गाथानवकार्थः ॥ 683 ॥ 684 ॥ बृह्द्व्त्तिः। तदेवं परमावधेद्रव्यतो विषय उक्तः, अथ क्षेत्र-कालौ तद्विषयभूतौ माह परमोहि असंखेज्जा लोगंमित्ता समा असंखिज्जा । रूवगयं लहै सव्वं खेत्तोवमियं अगणिजीरा ॥ 685 ॥ परमश्वासाववधिश्च परमावधिः क्षेत्रतोऽसंख्येयानि लोकमात्राणि 'खण्डानि' इति गम्यते, 'लभते' इति संवन्धः, कालतस्तु समा उत्सर्पिण्य-वसर्पिणीरसंख्येया एव लभतेः द्रव्यतस्तु रूपगतं मूर्तद्रव्यजातं सर्वं परमाण्वादिभेदभिन्न पुद्गलास्तिकायमित्यर्थः, लभते । पश्यति । भावतस्त्वसंख्येयांस्तत्पर्यायानिति । यदुक्तम्- असंख्येयानि लोकमात्राणि खण्डानि परमावधिः पश्यतीति, तदसंख्येयकं न्यूनमधिकं च संभवेत् , अतो नियमार्थमाह-उपमानमुपमितं, भावे निष्ठाप्रत्ययः, क्षेत्रस्योपमितं क्षेत्रोपमितं प्रागभिहिता एवाग्निजीवाः। इदमुक्तं भवति- उत्कृष्टावधेविषयत्वेन क्षेत्रतो येऽसंख्यया लोकाः प्रोक्तास्ते प्रागभिहितवावगाहनाव्यवस्थापितोत्कृष्टसंख्येयसूक्ष्मबादराग्निजीवसूच्या परमावधिमतो जीवस्य सर्वतो भ्रम्यमाणया यत्प्रमाणं क्षेत्रं व्याप्यते तत्प्रमाणाः समवसेया इति । आह- ननु 'रूपगतं लभते सर्व' इत्येतदनन्तरगाथायामर्थतोऽभिहितमेव, इति किमर्थं पुनरत्राऽभिहितम् । अत्रोच्यतेविस्मरणशीलस्य प्रेयमिदं, प्रतिविहितत्वात् । अथवा, अत्र 'रूपगतं' इत्येतत् प्रस्तुतक्षेत्र-कालयविशेषणतया व्याख्यायते, तद्यथालोकमात्राऽसंख्येयखण्डा-'संख्यातोत्सर्पिण्य-'वसर्पिणीलक्षणं प्रस्तुतक्षेत्र-कालद्वयं रूपगतं रूपिद्रव्यानुगतमेव लभते, न तु केवलं, क्षेत्रकालयोरमूर्तत्वात् , अवधेस्तु रूपिद्रव्यविषयत्वात् ॥ इति नियुक्तिगाथार्थः ॥ 685 ॥ अथ भाष्यम् खित्तमसंखेज्जाइं लोगसमाई समाउ कालं च । दव्वं सव्वं रूवं पासइ तेसिं च पज्जाए ॥ 686 ॥ क्षेत्रमवधिः पश्यति । कियत् ?, इत्याह- असंख्येयानि लोकसमानि लोकतुल्यानि 'खण्डानि' इति गम्यते । कालं चासौ , परमावधिरसंख्येयानि कोकमात्राणि समा असंख्येयाः । रूपगतं लभते सर्व क्षेत्रोपमितमग्निजीवाः ॥ 685 ॥ ॥ 346 // 2 क्षेत्रमसंख्येयानि लोकसमानि समाः कालं च । द्रव्यं सर्वं रूपं पश्यति तेषां च पर्यायान् ॥ 686 ॥ Page #149 -------------------------------------------------------------------------- ________________ बृह्द्वृत्तिः। ॥ 347 पश्यति । कियन्तम् ?, इत्याह - समा उत्सपिण्य-वसर्पिणीः 'असंख्येयाः' इति लिङ्गव्यत्ययेनाऽत्रापि संबध्यते । द्रव्यं तु सर्व रूपं पश्यति । विशेषाभावं तु तेषामेव रूपिद्रव्याणां पर्यायान् वक्ष्यमाणंसंख्यान् जानाति । / 686 / / __ अथ प्रेरकः प्राह खेत्तोवमाणमुत्तं जमगणिजीवेहिं किं पुणो भणियं ? / तं चिय संखाइयाइं लोगमित्ताइं निद्दिठं ॥ 687 ॥ आह- ननु यदग्निजीवैः क्षेत्रोपमानं क्षेत्रोपमितं तद् नियुक्तिकृता 'सव्वबहुअगणिजीवा निरंतरं जत्तियं भरिजंसु' इत्यादिगाथायां प्रागेवोक्तं प्रतिपादितम् , किमर्थं पुनरप्यत्र "खेत्तोवमियं अगणिजीवा' इत्यनेन गाथावयवेन भणितम् । अत्रोत्तरमाह- 'तं चियेत्यादि' तदेव प्रागुक्तमग्निजीवैः क्षेत्रोपमानं क्षेत्रोपमितमिह 'परमोहि असंखेज्जा' इत्यादिवचनादलोके लोकमात्राणि संख्यातीतानि खण्डानि भवन्ति, इति नियतमानतया निर्दिष्टं, न पुनरपूर्वतयेति भावः । इह 'रूंवगयं लहै सव्वं' इत्येतद् भाष्यकृता 'देव्वं सव्वं रूवं पासई' इति वचनादवधेव्यतो विषयप्रतिपादनपरं व्याख्यातम् । / 687 ॥ ___अथ 'एंगपएसोगाढ' इत्यादिनैव द्रव्यतोऽवधिविषयस्योक्तत्वात् क्षेत्र-कालयोरेव विशेषणत्वलक्षणेन प्रकारान्तरेण व्याख्यातुमाह अहवा दव्वं भणियं इह रूबगयं ति खेत्त-कालदुगं । रूवाणुगयं पेच्छइ न य तं चिय तं जओऽमुत्तं ॥ 688 ॥ _ अथवा 'एंगपएसोगाढं परमोही लहै कम्मगसरीरं' इत्यादिनैवाऽवधिविषयभूतं द्रव्यं भणितम् , अतो ऽरूपगतं लभते सर्व इत्येतदवधेद्रव्यतो विषयाभिधायकतया न व्याख्यायते । तर्हि कथमिदं नीयते ? इत्याह- 'इहेत्यादि' इह यदसंख्येयलोकखण्डासंख्यातोत्सर्पिण्य-'वसर्पिणीलक्षणं क्षेत्र-कालद्वयमवधिविषयत्वेनोक्तम् , तद् 'रूपगतं' इति रूपगतं लभते सर्वम् । कोऽर्थः 1,'इत्याह- रूपानुगतं तत्स्थरूपिद्रव्याणां दर्शनाद् रूपिद्रव्यसंबद्धमेव प्रेक्षते, न पुनस्तदेव क्षेत्र-कालद्वयं केवलं पश्यति, यतस्तदमूर्तम् , मूर्तविषयश्चावधिरिति ॥ 688 ॥ अथ विनेयानुग्रहार्थं प्रासङ्गिक किश्चिदभिधित्सुर्वक्ष्यमाणं च saMbandhayitumAhaK 1 क. ग. 'स्ण्ख्येया'| 2 क्षेत्रोपमानमुक्तं यदग्निजीवैः किं पुनर्भणितम् ! / तदेव संख्यातीतानि लोकमात्राणि निर्दिष्टम् ॥ 687 ॥ 3 गाथा 598 / 4 गाथा 685 / 5 गाथा 686 / 6 गाथा 675 / 7 अथवा ग्यं भणितमिह रूपगतमिति क्षेत्र-कालद्विकम् । रूपानुगतं प्रेक्षते न च तदेव तद् यतोऽमूर्तम् ॥ 18 ॥ ॥ 347 // Jan Education Inter For Personal and Private Use Only www.jaineltrary.ary Page #150 -------------------------------------------------------------------------- ________________ विशेषा ॥ 348 ॥ 'परमोहिन्नाणविओ केवलमंतोमुहुत्तमित्तेण । मणुयक्खओवसमिओ भणिओ, तिरियाण वोच्छामि॥689॥ परमावधिज्ञानेन वेत्तीति परमावधिज्ञानवित् तस्य परमावधिज्ञानविदः परमावधौ समुत्पन्ने सति किलान्तर्मुहूर्तेनावश्यमेव केवलज्ञानमुत्पद्यते । केवलज्ञानसूर्यस्य युदयपदवीमासादयतः प्रथमप्रभास्फोटकल्पं परमावधिज्ञानम् , अतस्तदनन्तरमवश्यं भवत्येव केवलज्ञानभास्करोदय इति । तदेवं भणितो मनुष्यसंबन्धी क्षायोपशमिकोऽवधिः । इदानी तिरश्चाममुं वक्ष्यामि ॥ इति गाथाचतुप्रयार्थः ॥ 689 ॥ यथाप्रतिज्ञातमेवाह आहार-तेयलंभो उक्कोसेणं तिरिक्खजोणीसु । गाउय जहण्णमोही नरएसु य जोयणुक्कोसो ॥ 690 ॥ आहारक-तैजसयोरुपलक्षणत्वाद् यान्यौदारिक-वैक्रिया-'ऽहारक-तैजसद्रव्याणि, यानि च तदन्तरालेषु तदयोग्यानि द्रन्याणि तेषां । लाभः परिच्छेद उत्कृष्टतस्तिर्यग्योनिषु मत्स्यादिषु भवति । एतद्र्व्यानुसारेण क्षेत्र-काल-भावाः खयमभ्यूह्या इति । तदेवं yaduktam'kAI भवपच्चैया खओवसमियाओ काओ वि' तत्र क्षायोपशमिकप्रकृतयोऽभिहिताः । अथ भवप्रत्ययास्ताः प्रतिपाद्याः, ताश्च सुर-नारकाणां भवन्ति, तत्राल्पवक्तव्यत्वात् प्रथमं नारकाणामाह- 'गाउएत्यादि' नरकेषु पुन रकाणामुत्कृष्टोऽवधिः क्षेत्रतो योजनं पश्यति, जघन्यस्तु गव्यूतम् । तत्र योजनप्रमाणो रत्नप्रभायां, गन्यूतमानस्तु सप्तमपृथिव्यां द्रष्टव्यः । इति नियुक्तिगाथार्थः ॥ 690 ॥ अत्र bhASyam"orAliya-वेउव्विय-आहारग-तेयगाइं तिरिएसु । उक्कोसेणं पेच्छइ जाइं च तदंतरालेसु ॥ 691 ॥ भणिओ खओवसमिओ भवपच्चइओस चरिमपुढवीए । गाउयमुक्कोसेणं पढमाए जोयणं होइ ॥ 692 ॥ , परमावधिज्ञानविदा केवलमन्तर्मुहूर्तमात्रेण । मनुजक्षायोपशमिको भणितः, तिरश्च वक्ष्यामि ॥ 689 ॥ 2 आहार सैजसतम्भ उत्कर्षेण तिर्यग्योनिषु । गव्यूतं जघन्यमवधिनरकेषु च योजनमुत्कृष्टम् ॥ 19 ॥ 3 गाथा 568 / भीदारिक-वैक्रिया-हारक-लैजसानि तिर्यक्षु । उत्कर्षेण प्रेक्षते यानि च तदन्तरालेषु ॥ 19 ॥ भणितः क्षायोपशमिको भवप्रत्ययितः स चरमपृथिग्याम् । गन्यूतमुत्कर्षेण प्रथमायां योजनं bhavati ॥ 692 // // 348 // For Pearl Pe Use Page #151 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । विशेषा0 ॥ 349 ॥ गतार्थे एव, नवरं भणितः क्षायोपशमिकोऽवधिः । अथ भवप्रत्ययो भण्यते । 'स चरिमपुढवीए त्ति' स चरमायां सप्तमपृथिव्यामुत्कृष्टतो गव्यूतं, प्रथमायां तु योजनं भवतीति । / 691 ॥ 692 // तदेवं सामान्येन नारकजातिमधिकृत्याभिहितमुत्कृष्टमवधिक्षेत्रप्रमाणम् । अथ तदव रत्नप्रभादिपृथिवीविभागनाह 'चत्तारि गाउयाई, अडुट्ठाई, तिगाउयं चेव । अड्ढाइजा, दोणि य, दिवड्ढमेगं च नरएसु ॥ 693 ॥ इह रत्नप्रभायां नरकेषु नरकावासेषु नारकाणां चत्वारि गव्यूतान्युत्कृष्टमवधिक्षेत्रप्रमाणं भवति । शर्कराप्रभायां त्वधं चतुर्थस्य येषु तान्यर्धचतुर्थानि gavya'tAni । वालुकाप्रभायां गव्यूतत्रयम् । पङ्कप्रभायामधं तृतीयस्य येषु तान्यर्धतृतीयानि गव्यूतानि । धूमपभायां द्वे । गव्यते । तमायां द्वितीयस्यार्धं यत्र तद् द्यधं गव्यूतम् । सप्तमपृथिव्यां पुनर्नरकेषु नारकाणामेकं गव्यूतमुत्कृष्टमवधिक्षेत्रप्रमाणं भवति ॥ इति नियुक्तिगाथार्थः ॥ 693 ॥ सप्तस्वपि पृथिवीषु प्रत्येकमुत्कृष्टादवधिक्षेत्रप्रमाणादर्धगव्यूतेऽपनीते जघन्यमवधिक्षेत्रप्रमाणं भवति । तच्च नियुक्तिकृता नोक्तम् , अतो भाष्यकारः प्राह अडुटुगाइयाइं जहण्णयं अद्धगाउयंताई । जं गाउयं ति भणियं तं पइ उक्कोसयजहणं ॥ 694 ॥ अध्युष्टानि सार्धानि त्रीणि गव्यूतानि रत्नप्रभायां जघन्यमवधिक्षेत्रप्रमाणम् । शर्करामभायां त्रीणि गव्यूतानि । वालुकाप्रभायामतृतीयानि । पङ्कप्रभायां दे । धूमप्रभायां सार्धम् । तमायां गव्यूतम् । सप्तमपृथिव्यामर्धगव्यूतं जघन्यमवधिक्षेत्रप्रमाणम् । उक्तं च- "रइयणप्पभापुढवीनेरइया णं भंते ! केवैयं खेत्तं ओहिणा जानंति, पासंति । गोयमा! जहणेणं अद्भुट्ठाई गाउयाई, उक्कोसेणं चत्तारि । एवं जाव महातमपुढवीनेरइयाणं पुच्छा । गोयमा ! जहन्नेणं अद्धगाउयं, उक्कोसेणं गाउयं ति । " आह- यद्येवम् , अर्धगव्यूतं जघन्यमवधिक्षेत्रम् , तर्हि 'गाउय जहण्णमोही नरएसु य' इत्येतद् व्याइन्यते, इत्याह- 'जं गाउय चत्वारि गव्यूतानि, साधत्रीणि, निगव्यूतं चैव । अर्धतृतीयानि, द्वेच, साथैकमेकं च नरकेष ॥ 693 ॥ 2 सार्धन्यादिकानि जघन्यमर्धगप्यूतान्तानि । यद् गब्यूतमिति भणितं तत् प्रत्युत्कृष्टजघन्यम् ॥ 694 ॥ 3 रत्नप्रभावृथिवीनैरयिका भगवन् ! कियत्त क्षेत्रमवाधिना जानन्ति, पश्यन्ति । / गौतम ! जघन्येन साधन्त्रीणि गब्यूतानि, उत्कर्षेण चत्वारि । एवं यावद् । महातमापृथिवीनरविकाणां पृच्छा । गौतम ! जघन्येनार्धगम्यूतम्, उत्कर्षण गव्यूतमिति । 4 गाथा 690 / ॥ 349 ॥ JanEducationaintama For Personal and Present Page #152 -------------------------------------------------------------------------- ________________ बृहदत्तिः । विशेषा0 ॥ 350 ॥ मित्यादि' यद् गव्यूतं जघन्यमुक्तं तदुत्कृष्टमध्ये यजघन्यं तत्पति tdaashrityoktmitydossH| इदमुक्तं भवति- सप्तस्वपि पृथिवीषु यद् गव्यूतचतुष्टयादिकमुत्कृष्टमवधिक्षेत्रं, तन्मध्ये सप्तमपृथिवीनारकाणां गव्यूतलक्षणमवधिक्षेत्रं स्वस्थान उत्कृष्टमपि शेषपृथिव्युत्कृष्टापेक्षया सर्वस्तोकत्वाजघन्यमुक्तम् ॥ इति गाथार्थः । / 694 ॥ अथ देवानां भवप्रत्ययावधिमाहसक्की-साणा पढम, दोच्चं च सणंकुमार-माहिंदा । तच्चं च बंभ-लंतग सुक्क-सहस्सार य चउत्थि ॥ 695 ॥ आणय-पाणयकप्पे देवा पासंति पंचमि पुढविं । तं चेव आरण-च्चुय ओहिण्णाणेण पासंति ॥ 696 ॥ छट्टिं हेठिम-मज्झिमगेविज्जा सत्तमि च उवरिल्ला । संभिण्णलोगनालिं पासंति अणुत्तरा देवा ॥ 697 ॥ तत्र शक्रश्चेशानश्च शके-शानौ सौधर्मे-शानकल्पदेवेन्द्रौ, तदुपलक्षिताश्चेह सौधर्मे-शानकल्पनिवासिनः सामानिकादयो देवा अपि गृह्यन्ते; ते ह्यवधिना प्रथमा रत्नप्रभाभिधानां पृथिवीं 'पश्यन्ति' इति क्रियां द्वितीयगाथायां व्क्स्स्य्ति। तथा, द्वितीयां च 'पृथिवीम्' इत्यग्रतः संबध्यते, सनत्कुमार-माहेन्द्रावपि तृतीय-चतुर्थकल्पदेवाधिपौ, अत्रापि च तदुपलक्षितास्तत्कल्पनिवासिनः सामानिकादयो देवाः परिगृह्यन्ते, | ते हि द्वितीयां पृथिवीमवधिना पश्यन्ति । तथा, तृतीयां च पृथिवीं ब्रह्मलोक-लान्तकदेवेन्द्रोपलक्षितास्तत्कल्पनिवासिनो देवाः सा मानिकादयः पश्यन्ति । तथा, शुक्र-सहस्रारसुरेन्द्रोपलक्षितास्तत्कल्पवासिनोऽन्येऽपि सामानिकादयो देवाश्चतुर्थी पृथिवीं पश्यन्तीति । तथा, आनत-प्राणतयोः संबन्धिनो देवाः पश्यन्ति पञ्चमी पृथिवीम् , तामेव चाऽऽरणा-'च्युतदेवलोकयोः संवन्धिनो देवा विशुद्धतरां बहुपर्यायां चावधिज्ञानेन पश्यन्ति; स्वरूपकथनमेवेदं न तु व्यवच्छेदकम् , अवधिज्ञानस्यैवेह विचारयितुं प्रस्तुतत्वाद् व्यवच्छेद्याभावादिति । लोकपुरुषग्रीवास्थाने भवानि विमानानि ग्रैवेयकाणिः तत्राऽधस्त्य-मध्यमवेयकविमानवासिनो देवा अधस्त्य-मध्यमवेयका उच्यन्ते ते तमामभाभिधानां षष्ठीं पृथिवीं पश्यन्ति । तथा, सप्तमी च पृथिवीमुपरितनयका देवाः पश्यन्ति । तथा, संभिन्ना चतसृष्वपि दिक्षु स्वज्ञानेन व्याप्तां कन्याचोलकसंस्थानां लोकनाडीमवधिना पश्यन्त्यनुत्तरविमानवासिनो देवाः । एष क्षेत्रतो नारकाणां देवानां च भवप्रत्ययावधेविषय उक्तः । एतदनुसारतो द्रव्यादयोऽप्यवसेयाः ॥ 695 ॥ 696 ॥ 697 / / , शक्रे-शानौ प्रथमां, द्वितीयां च सनत्कुमार-माहेन्द्रौ । तृतीयां च ब्रह्म-लान्तको शुक्र सहस्रारौ च चतुर्थीम् ॥ 695 ॥ आनत-प्राणतकरूपे देवाः पश्यन्ति पञ्चमी पृथिवीम् । सामेवाऽऽरणा-'च्युताववधिज्ञानेन पश्यतः ॥ 19 ॥ पष्टीमधस्त्य-मध्यमवेयकाः, सप्तमी चोपरितनाः । संभिन्नलोकनाडी पश्यन्त्यनुत्तरा देवाः ॥ 697 ॥ 2za. 'picchati' POONSOR // 35 // For Personal and Prevate Une Grey Page #153 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 35 ॥ तदेवमधो वैमानिकावधेः क्षेत्रप्रमाणं प्रतिपाद्य तिर्यगूच च तत्पतिपादयबाह एएसिमसंखिज्जा तिरियं दीवा य सागरा चेव । बहुययरं उवरिमगा उड्ढे च सकप्पथूभाई ॥ 698 ॥ एतेषां शक्रादीनामसंख्येयास्तिर्यग द्वीपाश्च जम्बूद्वीपादयः, समुद्राश्च लवणसागरादयः 'क्षेत्रतोऽवधिपरिच्छेद्यतयाऽवसेयाः' इति वाक्यशेषः । तदेव द्वीप-समुद्रासंख्येयकं बहुतरकं पश्यन्ति, उपरिमा एवोपरिमका उपयुपरिवर्तिदेवलोकनिवासिनो देवा इत्य्र्थ्ः। तथा, ऊर्ध्वं स्वकल्पस्तूपादेव यावत् क्षेत्रं ते पश्यन्ति, न परतः; आदिशब्दाद् ध्वजादिपरिग्रह इति ॥ 698 / / तदेवं वैमानिकानामवधिक्षेत्रमानमभिधायेदानी सामान्यतस्तद्वर्जदेवानां प्रतिपादयन्नाह संखेजजोयणा खलु देवाणं अहसागरे ऊणे । तेण परमसंखेज्जा जहण्णयं पण्णवीसं तु ॥ 699 ॥ देवानामर्धसागरोपमे न्यूने आयुषि सति संख्येयानि योजनान्यवधिपरिच्छेद्यं क्षेत्रमवसेयम् । ततः परं संपूर्णार्धसागरोपमादिके आयुषि सति पुनरसंख्येयानि योजनान्यवधिक्षेत्रमवगन्तव्यम् । उक्तमुत्कृष्टमवधिक्षेत्रम् । अथ जघन्यमाह- 'जहण्णमित्यादि' दशवर्षसहस्रस्थितीनां भवनपति-व्यन्तराणां जघन्यमवधिक्षेत्रं पञ्चविंशतियोजनानि, ज्योतिष्क-वैमानिकानां तु जघन्य भाष्यकार एव वक्ष्यति ॥ इति नियुक्तिगाथापचकार्थः ॥ 699 / / अथानन्तरगाथाभाष्यम् वैमाणियवज्जाणं सामण्णमिणं तहावि उ विसेसो.| उड्ढमहे तिरियम्मि य संठाणवसेण विन्न्न्नेओ॥700॥ - इदं च "संखेजजोयणा खलु' इत्यादिकमवधिक्षेत्रप्रमाणं वैमानिकवर्जानां भवनपत्यादिदेवानां सामान्यमविशेषेण द्रष्टव्यम् । तथापि तूर्ध्वम् , अधः, तिर्यक् च तेषां देवानां कयाचिद् दिशा हीना-अधिकावधिलक्षणो यो विशेषः स इहैव 'तेप्पागारे पल्लग-पडहग- इत्यादिवक्ष्यमाणावधिक्षेत्रसंस्थानवशेन विज्ञेय इति ॥ 700 ॥ 'अथ यदुक्तम्- 'जहण्णय पण्णवीसं तु तद् विवृण्वन् , अनुक्तं च ज्योतिष्क-वैमानिकानां जघन्यमवधिक्षेत्रमभिधित्सुराह 1 एतेषामसंख्येयास्तिर्यग् द्वीपाश्च सागराश्चैव । बहुकतरमुपरिमका ऊर्वं च स्वकल्पस्तूपादीन् ॥ 698 ॥ 2 संख्येययोजनानि खलु देवानामर्धसागर ऊने । तेन परमसंख्येयानि जघन्यकं पञ्चविंशतिस्तु ॥ 699 ॥ 3 वैमानिकबर्जानां सामान्यमिदं तथापि तु विशेषः । ऊर्ध्वमस्तिर्यक् च संस्थानवशेन विज्ञेयः ॥ 7.0 ॥ 4 गाथा 699 / 5 गाथा 706 / H Ha॥351 // JainEducationa.Intemati For Personal and Private Use Only untainelibrary.org Page #154 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 352 ॥ PLEARCHCHIDAEmasamAnAmA 'पण्णवीसजोयणाई दसवाससहस्सिया ठिई जेसिं । दुविहो वि जोइसाणं संखेज ठिईविससेणं ॥ 701 ॥ वेमाणियाणमंगुलभागमसंखं जहण्णओ होइ । उववाए परभविओ तब्भवजो होइ तो पच्छा ॥ 702 ॥ पश्चविंशतिर्योजनानि यज्जघन्यमवधिक्षेत्रमुक्तं तद् येषां देवानां दशवर्षसहस्रप्रमाणा स्थितिस्तेषामेव विज्ञेयम् । ते च भवनपतिव्यन्तरविशेषा एव । ज्योतिष्काणां पुनर्जघन्य उत्कृष्टश्च द्विविधोऽप्यवधिः स्थितिविशेषेण क्षेत्रतः संख्येयान्येव योजनानि विज्ञ्येय्ः। इदमुक्तं भवति- ज्योतिष्काणां जघन्यतोऽपि पल्योपमाष्टभागस्थितिनं तु दश वर्षसहस्राणि, उत्कृष्टतस्तु वर्षलक्षाधिकं पल्योपमम् । अतो बहायुष्कत्वेन महर्द्धिकत्वादुत्कृष्टवज्जघन्योऽप्यवधिस्तेषां संख्येयान्येव योजनानि भवति, केवलं जघन्यक्षेत्रादुत्कृष्टं बृहत्पमाणं द्रष्टव्यम् । 'संखेज्जजोयणा खलु देवाणं' इत्यादिनवाऽमीषामुत्कृष्टमवधिक्षेत्रमुक्तम् , केवलं जघन्यभणनप्रस्तावात पुनरपि त्दुक्त्मित्य्दोस्स्ः। वैमानिकानां तु जघन्योऽवधिः क्षेत्रतोऽङ्गुलासंख्येयमानो भवति, अयं चोत्पादायसमय एव पारभविको विज्ञेयः, ततः पश्चात् तानविकः ॥ इति गाथात्रयार्थः ॥ 701 ॥ 702 ॥ अथाऽयमेवावधिर्येपामुत्कृष्टादिभेदभिन्नो भवति, तानुपदर्शयन्नाह 'उक्कोसो मणुएसुं मणुस्स-तेरिच्छिएसु य जहण्णो । उक्कोस लोगमेत्तो पडिवाइ परं अपडिवाई ॥ 703 ॥ इह द्रव्यतः, क्षेत्रतः, कालतो भावतश्चोत्कृष्टोऽवधिर्मनुष्येष्वेव, न देवादिषु । तथा, मनुष्याश्च तिर्यश्चश्च तेष्वेव जघन्यः, न तु सुर-नारकेषु । तत्र चोत्कृष्टोऽवधिर्द्विविधः- लोकगतः, अलोकगतश्च । तत्र योऽसौ समस्तलोकमात्रदर्शी उत्कृष्टः, मात्रशब्दोऽलोकव्यवच्छेदार्थः, स प्रतिपतनशीलः प्रतिपाती, अप्रतिपाती च भवति । ततः परं येनकोऽप्याकाशप्रदेशो दृष्टः सोऽप्रतिपात्येव भवति । क्षेत्रपरिणामद्वारेऽपि प्रस्तुते प्रसङ्गतो विनेयानुग्रहार्थं प्रतिपात्य-प्रतिपातिस्वरूपाभिधानमित्यदोषः ॥ इति नियुक्तिगाथार्थः । / 703 ॥ ॥ उक्त क्षेत्रपरिमाणद्वारम् ॥ 1 पञ्चविंशतिर्योजनानि दशवर्षसहस्रिका स्थितिर्येषाम् । द्विविधोऽपि ज्योतिष्काणां संख्येयानि स्थितिविशेषेण ॥ 70 ॥ वैमानिकानामङ्गुलभागमसंख्यं जघन्यतो भवति । उपपाते पारभविकस्तद्भवजो भवति ततः पश्चात् ॥ 702 ॥ 2 गाथा 699 / 3 उत्कृष्टो मनुजेषु मनुष्य-तियक्षु च जघन्यः । उत्कृष्टो कोकमात्रः प्रतिपाती परमप्रतिपाती ॥ 3 ॥ ॥ 352 // Jan Education interna For Personal and Private Use Only www.jaineltrary.ary Page #155 -------------------------------------------------------------------------- ________________ विशेषा. बृहद्वत्तिः । ॥ 353 ॥ अथ संस्थानद्वारमभिधित्सुराह-- 'थिबुगागार जहन्नो वट्टो, उक्कोसमायओ किंचि । अजहण्णमणुकोसो य खेत्तओ अणेगसंठाणो ॥ 704 ॥ स्तिबुको बिन्दुरुच्यते, तदाकासे जघन्यावधिर्भवति । एतदेवाह- 'वट्टो त्ति' सर्वतो वृत्त इत्यर्थः, 'जावैया तिसमयाहारगस्स' इत्यादिना प्रतिपादितस्य पनकावगाहनाक्षेत्रस्यैतदाकारत्वादिति । उत्कृष्टावधिस्तु परमावधिः किञ्चिदायतः किमपि प्रदीर्घः, न तु सर्वथा वृत्त इत्यर्थः, अग्निजीवमूचेरवधिमच्छरीरस्याऽऽपाद-मस्तकान्तं भ्रम्यमाणाया एतदाकारभावादिति । अजघन्योत्कृष्टो-न जघन्यो नाप्युत्कृष्टो मध्यम इत्यर्थः । अयं पुनः क्षेत्रतोऽनेकानि संस्थानानि यस्येत्यनेकसंस्थानो भवति । / इति नियुक्तिगाथार्थः । / 704 ॥ अथ भाष्यम् पणओ थिबुयागारो तेण जहन्नावही तयागारो । इयरो सेढिपरिक्खेवओ सदेहाणुवत्तीए ॥ 705 ॥ इतर उत्कृष्टः, अवधिमत्स्वदेहानुवृत्त्याऽग्निजीवश्रेणिपरिक्षेपात् 'किश्चिदायतः' इति शेषः । शेषं सुगमम् ॥ 705 / / अथ मध्यमावधेर्यदनेकसंस्थानत्वमुक्तम् ,तद्विशेषतो दर्शयन्नाह "तप्पागारे पल्लग-पडहग-झल्लरि-मुइंग-पुप्फ-जवे । तिरिय-मणुएसु ओही नाणाविहसंठिओ भणिओ ॥ 706 ॥ तप्र उडुकस्तस्येवाऽऽकारो यस्याऽसौ तपाकारोऽवधि रकाणां मन्तव्यः, तपश्च किलाऽऽयतव्यस्रो भवति । पल्लको धान्याधारभूतोऽत्रैव प्रतीतः, स चोर्ध्वायतः, उपरि च किश्चित्संक्षिप्तः, तदाकारोऽवधिर्भवनपतीनाम् । पटहक आतोद्यविशेषः प्रतीत एव, सच नात्यायतोऽध उपरि च समः, tadAkAro'vadhiya'ntarANAm / उभयतो विस्तीर्णचविनद्धमुखो मध्ये संकीर्णो ढकालक्षणाऽऽतोद्यविशेषो झल्लरी, तदाकारोऽवधिज्योतिष्काणाम् । मृदङ्गोऽप्यातोद्यमेव, स चोर्ध्वायतोऽधोविस्तीर्ण उपरि च तनुकस्तदाकारोऽवधिः सौधर्माद्यच्युतान्तकल्पनिवासिदेवानाम् । 'पुप्फेति' सूचनात् मूत्रमिति कृत्वा सपशिखा पुष्पभृता चङ्गेरी पुष्पचङ्गेरी परिगृह्यते, तदाकारोऽवधिवेयकविमानवासिदेवानाम् । 'जवे त्ति' यवो यवनालकः, स च कन्याचोलकोऽवगन्तव्यः । अयं च मरुमण्डलादिप्रसिद्धश्चरणकरूपेण 1स्तिवुकाकारो जघन्यो वृत्तः, उस्कृष्ट आयतः किञ्चित् । अजघन्या-'नुत्कृष्टश्च क्षेत्रतोऽनेकसंस्थानः ॥ 7 ॥ 2 गाथा 588 / 3 पनकः स्तिबुकाकारस्तेन जघन्यावधिस्तदाकारः । इतरः श्रेणिपरिक्षेपतः स्वदेहानुवृत्या ॥ 705 ॥ तप्राकारः पटक-पटहक-मल्लरी-मृदा-पुष्प-यवः । तिर्यग-मनुजेष्ववधिर्नानाविधसंस्थितो भणितः ॥ 706 ॥ 55.cha. 'rI pa' / // 35 // For Personal and Use Only Page #156 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 354 ॥ कन्यापरिधानेन सह सीवितो भवति, येन परिधानं न खसति; कन्यानां च मस्तकसत्कपक्षेणाऽयं प्रक्षिप्यते । अयं चोर्ध्वः 'सरकञ्चुक' इति व्यपदिश्यते; एतदाकारोऽवधिरनुत्तरसुराणां भवति । तिर्यग्-मनुष्येषु पुनरवधिर्नानाविधसंस्थानो भ्न्नित्ः। यथा हि स्वयम्भूरमणसमुद्रमत्स्याः सर्वैरप्याकारैः समये भणिताः, तथा तिर्यग्-मनुष्येष्ववधिरपि । किञ्च, स्वयम्भूरमणमत्स्यानां वलयाकारता निषिद्धा, तिर्यग्-मनुष्याणां पुनरवधिस्तदाकारोऽपि भवति ॥ इति नियुक्तिगाथार्थः । / 706 ॥ भाष्यम् 'नेरइय-भवण-वणयर-जोइस-कप्पालयाणमोहिस्स । गेविजणुत्तराण य होंतागिईओ जहासंखं ॥ 707 ॥ एतास्तपादिसमानाकृतयो नारकाधवधेर्यथासंख्यं द्र्स्स्त्त्व्याः। तच्च यथासंख्यं दर्शितमेवेति ॥ 707 ॥ अथ तपादिखरूपं व्याचिख्यासुराहतेप्पेण समागारो तप्पागारो स चाययत्तंसो । उड्ढायओ य पल्लो उवरिं च स किंचि संखित्तो ॥ 708 ॥ नच्चायओ समो विय पडहो हिट्ठोवरि पईओ सो। चम्मावणद्वविच्छिण्णवलयरूवा य झल्लरिया ॥ 709 ॥ उड्ढायओ मुइंगो हेट्ठारंदो तहोवरिं त्न्नुओ। पुप्फसिहावलिरइया चंगेरी पुप्फचंगेरी ॥ 710 ॥ जवनालौ त्ति भणिओ उब्भो सरकंचुओ कुमारीए । अह सव्वकालनियओ कायाइक्को वि सेसाणं ॥ 711 ॥ गतार्था एव, नवरं 'अह सव्वकालत्यादि' अथ नारक-भवनपत्यादीनां, तिर्यग्-मनुष्याणां चावधिसंस्थाने विशेष उच्यते । कः पुनरसौ ?, इत्याह- सर्वकालनियतोऽवधिसंस्थानमाश्रित्याऽमीषां नारक-भवनपत्यादिदेवानाम् ; शेषाणां तिर्यग्-मनुष्याणां कादाचित्कोऽपि भवति । इदमुक्तं भवति- तपाद्याकारसमानतया यद् नारक-भवनपत्यादीनामवधेः संस्थानमुक्तम् , तदङ्गीकृत्य तेषा 1 नैरयिक-भवन-व्यन्तर-ज्योतिः कल्ला-5'नतानामवधेः । अधेयका-अनुत्तराणां च भवन्त्याकृतयो यथासंख्यम् ॥ 7.7 ॥ 2 तप्रेण समाकारस्तमाकारः स चाऽऽयतन्यत्रः । अवयितश्च पालक उपरि च स किंचित् संक्षिप्तः ॥ 708 ॥ नाऽस्यायतः समोऽपि च पटहोऽधस्तादुपरि प्रतीतः स्ः। चावनद्धविस्तीर्णवलयरूपा च शहरिका ॥ 709 ॥ अर्वायतो मृदङ्गोऽधस्ताद् विस्तीर्णस्तथोपरि तनुकः । पुष्पशिखावलिरचिता चलेरी पुष्पचक्रेरी ॥ 10 ॥ यवनालक इति भणित अर्ध्वः सरकचुकः कुमार्याः । अथ सर्वकालनियतः कादाचित्कोऽपि शेषाणाम् ॥ 10 ॥ MaikoROOOLADKICHE REHREERRORIES P मसार PICS ॥ 354 ॥ RSSIOS आ TARAine PAPPS Page #157 -------------------------------------------------------------------------- ________________ बृहद्वृत्तिः । मवधिः सर्वकालं नियतोऽवस्थित एव भवति, न त्वन्याकारतया परिणमति । तिर्यग्-मनुष्याणां तु येनाकारेण प्रथममुत्पन्नोऽवधिः, विशेषा0 RBI केषांचित् तेनैवाकारेण सर्वकालं भवतिः केषांचित् त्वन्याकारेण परिणमतीति ॥ 708 ॥ 709 ॥ 710 // 711 // ___अथ यदुक्तम्- "तिरिय-मणुएसु ओही' इत्यादि, तद् व्याचिख्यासुराः॥355॥ नाणागारो तिरिय-मणुएसु मच्छा सयंभूरमणे व्व । तत्थ वलयं निसिद्ध तस्सिह पुण तं पि होज्जाहि ॥ 712 ॥ तत्र स्वयंभूरमणे तस्य मत्स्यस्याऽऽकारविषये वलयं निषिद्धम् , इह पुनस्तिर्यग्-मनुष्येषु, 'तस्यावधेः' इत्येतदप्यावृत्त्या योज्यते, तदपि वलयाकारमाश्रित्य भवेत् । शेषं सुगममिति ॥ 712 / / तदेवं संस्थाने प्रोक्तेऽपि 'कयापि दिशा बहुरवधिः, कयापि तु स्तोकः' इति न ज्ञायते । अत एतद् भवनपत्यादीनां दर्शयन्नाह भवणवै-वंतराणं उड्ढे बहुगो अहो य सेसाणं । नारग-जोइसियाणं तिरियं ओरालिओ चित्तो ॥ 713 ॥ नारक-ज्योतिष्काणामवधिस्तिर्यग् बहुः, तिर्यग्-मनुष्याणां तु संबन्धी अवधिरौदारिकावधिरुच्यते । अयं पुनश्चित्रो नानाप्रकारः- केषांचिदूर्ध्वं बहुः, अन्येषां त्वधः, अपरेषां तिर्यक् ; केषांचित् स्वल्प इति भावः । शेषं सुगमम् । इति गाथास्प्त्कार्थ्ः॥713॥ . ॥ इत्यवसितं संस्थानद्वारमिति ॥ अथ सप्रतिपक्षमानुगामुकद्वारमाह अणुगामिओ य ओही नेरइयाणं तहेव देवाणं । अणुगामी अणणुगामी मीसो य म्न्नुस्स्-तेरिच्छे॥714॥ अनुगमनशील आनुगामुकः, यः समुत्पन्नोऽवधिः स्वस्वामिनं देशान्तरमभिवजन्तमनुगच्छति, लोचनवत् , असावानुगामुक इत्यर्थः । ईदृश एवावधिर्भवति, केषाम् , इत्याह-नारकाणां तथा देवानां चेति । तथा, आनुगामुक उक्तस्वरूपः, अनानुगामुकस्त्ववस्थितशृङ्खलादिनियन्त्रितप्रदीपवद् विप्रीत्ः। यस्य तूत्पन्नस्यावधेर्देशो व्रजति स्वामिना सहाऽन्यत्र, देशस्तु प्रदेशान्तरचलितपुरुषस्योपहतैकलोचनवदन्यत्र न व्रजति, असौ मिश्र उच्यते । एष त्रिविधोऽप्यवधिर्मनुष्येषु तिर्यक्षु च भवति ॥ इति नियुक्तिगाथार्थः ॥ 714 ॥ 1 गाथा 706 / 2 नानाकारस्तिर्यग्-मनुजेषु मत्स्याः स्वयंभूरमण इव । तत्र वलयं निषिदं तस्येह पुनस्तदपि भवेत् ॥ 12 ॥ 3 भवनपति-व्यन्तराणामूर्व बहुकोऽधश्च शेषाणाम् । नारक-ज्योतिष्काणां तिर्यगीदारिकश्चित्रः ॥ 13 ॥ 4 अनुगामुकवावधिनैरयिकाणां तथैव देवानाम् । अनुगामी, अननुगामी मिश्रश्च मनुष्य-तिर्यक्षु ॥ 14 ॥ ॥ 355|| Jan Edu For Personal and Private Use Only Internatio Page #158 -------------------------------------------------------------------------- ________________ विशेषा. वृहदत्तिः । ॥ 356 ॥ RPREE अथ भाष्यम् अणुगामिओ अणुगच्छइ गच्छंतं, लोयणं जहा पुरिसं । इयरो य नाणुगच्छइ ठियपईवोव्व गच्छंतं ॥ 715 ॥ उभयसहावो मीसो देसो जस्साणुजाइ नो अन्नो । कासइ गयस्स गच्छइ एग उवयम्मि जहच्छि ॥ 716 ॥ गतार्थे एव । / 715 ॥ 716 // ||उक्त्मानुगामुक्द्वार्म् ॥ अथावस्थितद्वारमुच्यते- अवस्थित चावधेराधारभूतक्षेत्रतः, उपयोगतो लब्धितश्च चिन्तनीयम् । तत्र क्षेत्रत उपयोगतश्चाह खित्तस्स अवठ्ठाणं तेत्तीसं सागरा उ कालेणं । दव्वे भिन्नमुहुत्तो पज्जवलंभे य सत्तट्ठ ॥ 717 ॥ अवधेराधारपर्यायेण क्षेत्रस्यावस्थानं त्रयस्त्रिंशदेव सागरोपमाणि कालेन कालमाश्रित्य भवति । इदमुक्तं भवति- अनुत्तरसुरा यत्र क्षेत्रे जन्मसमयेऽवगाढास्तत्रैवाऽऽभवक्षयमवतिष्ठन्ते, अतस्तत्संबन्धिनोऽवधेरेकत्र क्षेत्रे त्रयस्त्रिंशत्सागरोपमलक्षणकालमवस्थानं स्ण्प्द्य्ते। उपयोगतस्त्ववधेः सुर-नारक-पुद्गलादिके द्रव्ये द्रव्यविषयमुपयोगमाश्रित्य तत्राऽन्यत्र वा क्षेत्रे भिन्नमुहूर्तोऽन्तर्मुहूर्तमेवाऽवस्थानं, न परतः, सामर्थ्याभावादिति । तत्रैव द्रव्ये ये पर्यवाः पर्याया धर्मास्तल्लाभे पर्यायान् पर्यायान्तरं च संचरतोऽवधेस्तदुपयोगे सप्ताष्टौ वा samayAna'vasthAnaM, न प्र्त्ः। अन्ये तु व्याचक्षते- पर्यवा द्विविधाः- गुणाः, पर्यायाश्च । तत्र सहवर्तिनो गुणाः शुक्लादयः, क्रमवर्तिनस्तु पर्याया नव-पुराणादयः । तत्र गुणेष्वष्टौ समयानवध्युपयोगावस्थानं, पर्यायेषु सप्त समयानिति, स्थूलं हि द्रव्यं, तेन तत्रान्तर्मुहूर्त तदुपयोगस्थितिः, गुणास्तु ततः मूक्ष्मास्तेनैतेष्वष्टौ समयान् ; गुणेभ्योऽपि पर्यायाः सूक्ष्मा इति तेषु सप्त समयानिति भावः । / 717 ॥ अथ लब्धितोऽवध्यवस्थानमाहाद्धाए अवठ्ठाणं छावट्ठि सागरा उ कालेणं । उक्कोसगं तु एवं एक्को समओ जहन्नेणं ॥ 718 ॥ रहकर 1 अनुगामुकोऽनुगच्छति गच्छन्त, लोचनं यथा पुरुषम् । इतरश्च नानुगच्छति स्थितप्रदीप इष गच्छन्तम् ॥ 15 ॥ उभयस्वभावो मिश्रो देशो यस्याऽनुयाति नो अन्यः । कस्यचिद् गतस्य गच्छति एकमुपहते यथाऽक्षि ॥ 16 ॥ 2 क्षेत्रस्यावस्थानं प्रयस्त्रिंशत् सागरास्तु कालेन । द्रव्ये भिन्नमुहूर्तः पर्यवलाभे च सप्ताऽष्ट ॥ 010 ॥ 3 अआयामवस्थान द्वाषष्टिः सागरास्तु कालेन । उत्कृष्टकं त्वेतदेकः समयो जघन्येन ॥ 014 ॥ ॥ 356 // साहस TIPS Page #159 -------------------------------------------------------------------------- ________________ GETASTE विशेषा वृहद्वत्तिः । ॥ 357 ॥ 29610वसर इहाऽद्धाशब्देनाऽवधिज्ञानावरणक्षयोपशमलाभरूपा लब्धिरभिप्रेता । सा च तत्राऽन्यत्र वा क्षेत्रे तेष्वन्येषु वा द्रव्यादिषूपयुक्तस्य, अनुपयुक्तस्य वा भवति । अत एतस्या अवधिज्ञानावरणक्षयोपशमलाभरूपाया लब्धेर्निरन्तरमवस्थानं वक्ष्यमाणभाष्ययुक्तथा षट्पष्टिः सागरोपमाणि कालेन कालमाश्रित्य भवति । तुशब्दस्य विशेषणार्थत्वाद् नरभवसंबन्धिना कालेनैतान्यधिकानि द्रष्टव्यानि । इदं चावधेव्यादिषूपयोगस्य लब्धेश्चान्तर्मुहूर्तादिकमवस्थानमुत्कृष्टं द्रष्टव्यम् , जघन्यतस्त्वेक एव समयो मन्तव्यः, तत्र नर-तिरश्वां समयादूर्ध्वमवधेः प्रतिपातादनुयोगाद् वाऽसौ विज्ञेयः, देव-नारकाणां तु येषां भवस्य चरमसमये सम्यक्त्वलाभाद् विभङ्गज्ञानमवधिरूपतया परिणमति, ततः परं च मृतानां तदवधिज्ञानं प्रच्यवते, तेषामेष द्रष्टव्यः । / इति नियुक्तिगाथाद्वयार्थः ॥ 718 ॥ अथ भाष्यम् आहारे उवओगे लडीए वा हेविज अवत्थाणं । आहारो से खित्तं तेत्तीसं सागरा तत्थ ॥ 719 ॥ विजयाईसूववाए जत्थोगाढो भवक्खओ जाव । खेत्तेऽवतिट्ठइ तहिं दव्वेसु य देहसयणेसु ॥ 720 ॥ आधारो-पयोग-लब्धिविषयमवधेरवस्थानं भवेत् । तत्राधारः 'से' तस्याऽधेः क्षेत्रं मन्तव्यम् । 'तत्थ त्ति' तत्राधारभूते क्षेत्रे त्रयस्त्रिंशत् सागरोपमाण्यवधेः 'अवस्थानम्' इति shessH। क पुनः क्षेत्रे एतावन्तं कालमवधिरवतिष्ठते , इत्याह-विजयादिष्वनुत्तरविमानेधूपपाताद् भवक्षयं यावत् । यत्र क्वापि 'खेने त्ति' शयनीयाक्रान्तक्षेत्रे देवोऽवगाढोऽवतिष्ठते, 'तहिं ति' तत्र क्षेत्रेऽस्यावधेस्त्रयस्त्रिंशत् सागरोपमाण्यवस्थानं द्रष्टव्यम् । क्षेत्रस्योपलक्षणत्वाद् द्रव्येषु च देहशयनीयेष्ववधेरेतावन्तं कालमवस्थानमवसेयमिति ॥ 719 ॥ 720 ॥ अथोपयोगतो द्रव्य-गुण-पर्यायेष्ववधेरवस्थानमाहदेव्वे भिन्नमुहुत्तं तत्थण्णत्थ व हविज्ज खेत्तम्मि । उवओगो न उ परओ सामत्थाभावओ तस्स ॥ 721 ॥ दव्वे तत्थेव गुणा संचरओ सत्त वट्ठ वा स्म्या। अण्णे पुण अट्ठ गुणे भणंति तप्पजवे सत्त ॥ 722 ॥ TAGRA , आहार उपयोगे लब्धौ वा भवेदवस्थानम् । आहारस्तस्य क्षेत्रं प्रयस्त्रिंशत् सागरास्तत्र ॥ 19 ॥ 2 घ. छ. 'हवन' / 3 क.ख.ग. 'खित्ते'| विजयाविषूपपाते यत्रावगाढो भवक्षयो यावत् । क्षेत्रेऽवतिष्ठते तत्र द्रव्येषु च देहशयनेषु ॥ 20 ॥ . द्रव्ये भिन्नमुहूर्त तनाऽन्यत्र वा भवेत् क्षेत्रे । उपयोगो न तु परतः सामर्थ्याभावतस्तस्य ॥ 21 ॥ मध्ये तव गुणाः संचरतः सप्लाऽष्ट वा समयाः । अन्ये पुनरए गुणान् भणन्ति तत्पर्यवान् sapta ॥ 722 ॥ // 357 // Jan Education in For Personal and eve ry Page #160 -------------------------------------------------------------------------- ________________ विशेषा ॥ 358 ॥ बृहद्वत्तिः । गतार्थे एव, नवरं तत्र विवक्षितक्षेत्रे, अन्यत्र वा गतस्यावधिमतो द्रव्यविषयेऽन्तर्मुहूर्तमेवोपयोगो भवति । 'दव्वेत्यादि' तत्रैव विवक्षिते द्रव्ये 'गुण त्ति' गुणेष्वपरापरेषु संचरतः सप्ताऽष्टौ वा समयानवधेरुपयोगो भवति । अन्ये त्वाहुः- गुणेष्वष्टौ, पर्यायेषु सप्त समयानिति । / 721 ॥ 722 // किमित्येवम् ?, आह जह जह सुहुमं वत्थु तह तह थोवोवओगया होइ । दव्व-गुण-पज्जवसुं तह पत्तेयं पि नायव्वं ॥ 723 ॥ गताथैव ॥ 723 ॥ अथ लब्धितोऽवस्थानमाहतेत्थण्णत्थ य खित्ते दव्वे गुण-पज्जवो-वओगे य । चिट्ठइ लही सा पुण नान्नाव्र्न्न्क्ख्वोव्स्मो॥724॥ सा सागरोवमाइं छावठिं होज्ज साइरेगाई । विजयाईसु दो वारे गयस्स नरजम्मणा समयं । / 725 ॥ गतार्थे ॥ 724 ॥ 725 ॥ अथोपलब्धिविषयं जघन्यमवस्थानमाह सव्वजहण्णो समओ दव्वाईसु होइ सब्बजीवाणं । अत्र नर-तिरश्चां समयादूर्ध्वमवधेः प्रतिपाताद योगाद् वोपयोग-लब्ध्योः समयमवस्थानं परोऽवगच्छत्येवः अतः सुर-नारकविषयमेतत् पृच्छन् गाथार्धमाह से पुण सुर-नारगाणं हविज्ज किह खेत्त-कालेसु ? ॥ 726 ॥ स पुनः सुर-नारकाणां द्रव्यादिष्ववधिलब्ध्यु-पयोगयोर्जघन्यतः कथं समयोऽवस्थानम् ?- कतिष्ठता सुर-नारकाणाम् 1 यथा यथा शूक्ष्म वस्तु तथा तथा स्तोकोपयोगता भवति । द्रव्य-गुण-पर्यवेषु तथा प्रत्येकमपि ज्ञातव्यम् ॥ 723 ॥ 2 तन्त्राऽन्यत्र च क्षेत्रे द्रव्ये गुण-पर्यवो-पयोगेषु च । तिष्ठति लब्धिः सा पुननिआवरणक्षयोपशमः ॥ 724 ॥ सा सागरोपमाणि द्वाषष्टिर्भवति सातिरेकाणि । विजयादिषु द्वौ वारौ गतस्य नरजन्मना समकम् ॥ 725 ॥ 3 सर्वजघन्यः समयो इण्यादिषु भवति स्र्व्जीवानाम्। 4 पुनः सुर-नारकाणां भवेत् कथं क्षेत्र-कालयोः ॥ 26 ॥ arateelam // 358 // 09 JainEducationaintamat Page #161 -------------------------------------------------------------------------- ________________ | इत्याह- 'खेत्त-कालेसु ति' तयोरेव निजक्षेत्र-कालयोस्तिष्ठताम् । इदमुक्तं भवति- अन्यत्र नर-तिर्यसंबन्धिन्याधारभूते क्षेत्रे स्वायु करूपे च काले गतानाममीषामपि भवति द्रव्यादिष्ववधेः समयोऽवस्थानं, केवलं ते तत्र गताः सुरनारका न भवन्त्येव, किन्तु नर तिर्यञ्च एवेति; अत उक्तम्- तस्मिन्नेव स्वाधारभूते क्षेत्रे स्वायुष्कलक्षणे च काले तिष्ठतामिति । तत्र हि तिष्ठता सुर-नारकाणामवधेः ॥ 359 ॥ प्रतिपाताभावात् समयमात्रावस्थानासंभव एवेति भावः । / 726 ॥ अत्र मूरिराह 'चरिमसमयम्मि सम्म पडिवजंतस्स जंचिय विभंगं । तं होइ ओहिनाणं मयस्स बीयम्मि तं प्द्दि॥727॥ व्याख्याताथैव ॥ इति गाथानवकार्थः ॥ 727 ॥ ॥उक्त्म्व्स्थित्द्वार्म् ॥ अथ चलद्वारमभिधित्सुराह 'वुड्ढी वा हाणी वा चउबिहा होइ खेत्त-कालाणं । दब्वेसु होइ दुविहा छव्विह पुण पजवे होइ ॥ 728 ॥ चलद्वारमिदमुच्यते । चलवावधिव्यादिविषयमङ्गीकृत्य वर्धमानको हीयमानको वा भवति । वृद्धि-हानी च प्रत्येकं षड्विधे सामान्येन आगमे भोक्ते, तद्यथा- अनन्तभागवृद्धिः, असंख्यातभागवृद्धिः, संख्यातभागवृद्धिः, संख्यातगुणवृद्धिः, असंख्यातगुणवृद्धिः, अनन्तगुणवृद्धिः, अनन्तभागहानिः, असंख्यातभागहानिः, संख्यातभागहानिः, संख्यातगुणहानिः, असंख्यातगुणहानिः, अनन्तगुणहानिः । एतयोश्च षड्विधद्धि-हान्योर्मध्यादवधिविषयभूतक्षेत्र-कालयोराधन्तभेदद्वयवर्जिता चतुर्विधा वृद्धिर्हानिर्वा भवति । अनन्तभाग वृद्धिः, अनन्तगुणवृद्धिआ, तथाऽनन्तभागहानिः, अनन्तगुणहानिर्वा क्षेत्र-कालयोन संभवति, अवधिविषयभूतक्षेत्रस्याऽऽनन्त्याभावात् , F कालस्याऽप्यवधिविषयभूतस्याऽनन्तत्वाप्रतिपादनात् । तदिदमत्र हृदयम्- यावत् क्षेत्रं प्रथममवधिज्ञानिना दृष्टम् , ततः प्रतिसमयमसं। ख्यातभागवृद्धं कश्चित् पश्यति, कोऽपि संख्यातभागवृद्धम् , अन्यस्तु संख्यातगुणवृद्धम् , अपरस्त्वसंख्यातगुणवृद्धं क्षेत्रं पश्यति । एवं हीयमानमपि वाच्यम् । एवं क्षेत्रे वृद्धिहानिर्वा चतुर्धा भवति । एवं कालेऽपि वृद्धि-हान्योश्चातुर्वंध्यं भावनीयमिति । द्रव्येषु पुनरवधिविषयभूतेषु द्विविधा वृद्धिआनि भवति । इदमुक्तं भवति- अवधिज्ञानिना यावन्ति द्रव्याण्युपलब्धानि प्रथम, चरमसमये सम्यक् (वं ) प्रतिपद्यमानस्य तदेव विभङ्गम् । तद् भवत्यवाधिज्ञानं गतस्य द्वितीये तत् पतति ॥ 20 ॥ 2 प.छ. 'म्मि से p'| 3 वृद्धि हानिर्वा चतुर्विधा भवति क्षेत्र-कालयोः । इव्येषु भवति द्विविधा पड्विधा पुनः paryave bhavati // 028 // // 359 // R Jan Education Intematon For Dev enty Page #162 -------------------------------------------------------------------------- ________________ विशेषा. ॥ 360 ॥ DESHBOOBOOTES NaDOPesa ततः परं तेभ्योऽनन्तभागाधिकानि कश्चित् पश्यति, अपरस्तु तेभ्योऽनन्तगुणवृद्धान्येव तानि पश्यति; न त्वसंख्यातभागाधिक्यादिना वृद्धानि, वस्तुस्वाभाव्यात् ; अपरस्ततः परं पूर्वोपलब्धेभ्योऽनन्तभागहीनानि द्रव्याणि पश्यति, अन्यस्त्वनन्तगुणहीनान्येव तानि तेभ्यः भ्द्ध्त्तिः। | पश्यति, न त्वसंख्यातभागहीनत्वादिना हीनानि पश्यति, तथास्वाभाब्यादिति । पर्यायेषु पुनः पूर्वोक्ता पड्विधाऽपि वृद्धिनिर्वा । भवति ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ 728 ॥ अथ विस्तरार्थं भाष्येणाह वुड्ढी वा हाणी वाऽणंता-संखिज्ज-संखभागाणं । संखिज्जा-सेंखिज्जा-णतगुणा चेति छब्भेया ॥ 729 ॥ अनन्तश्चाऽसंख्येयश्च संख्येयश्च ते तथा, ते च ते भागाश्च, तेषां वृद्धिआनिर्वेति । एवं त्रिविधे प्रत्येकं वृद्धि-हानी भवतः । अपरमप्यनयोः प्रत्येकं त्रैविध्यमाह- 'संखेजेत्यादि' गुणशब्दः प्रत्येकमभिसंवध्यते । ततश्च संख्यातगुणा, असंख्यातगुणा, अनन्तगुणा चेत्येवं त्रिविधा प्रत्येकं वृद्धिआनिश्चेति । इत्थं वृद्धि हान्योः प्रत्येक पूर्वदर्शितं षड्विधत्वं भावनीयमिति ॥ 729 ॥ तदेवं वृद्धि-हान्योः प्रत्येक षड्विधत्वं सामान्येनोपदर्येदानी क्षेत्र-कालयोद्धि-हानिचातुर्विध्यस्य भावार्थ दर्शयन्नाह__ पइइसमयमसेंखिज्जइभागहियं कोइ संखभागहियं । अन्नो संखेजगुणं 'खित्तमसेंखिजगुणमण्णो ॥ 730 ॥ पेच्छइ विवड्ढमाणं हायंतं वा, तहेव कालं पि । नाणंतवुड्ढि-हाणी पेच्छइ जं दो वि नाणंते ॥ 731 ॥ गतार्थे एव, नवरं क्षेत्र-कालयो ऽनन्ते वृद्धि-हानी । कुतः1, इत्याह- 'पेच्छईत्यादि' यद् यस्माद् द्वावपि क्षेत्र-कालौ नाऽनन्ताववधिज्ञानी पश्यति, पूर्वोक्तयुक्तेरिति ॥ 730 ॥ 731 ॥ अथ द्रव्यविषये प्रत्येकं द्विविध वृद्धि-हानी, पर्यायविषयां तु वृद्धि हानि च प्रत्येक पविधामाह-' देव्यमणंतंसहियं अनंतगुणवढियं च पेच्छेज्जा । हायंतं व, भावम्मि छविहा वुढि-हाणीओ ॥ 732 ॥ , वृद्धिर्वा हानिर्वाऽनन्ता-'संख्येय-संख्यभागानाम् । संख्येया-'संख्येया-'नन्तगुणा चेति पभेदा ॥ 729 ॥ 2 घ.छ. 'स्ण्खेज्ज्'| 3 प्रतिसमयमसंख्येयभागाधिकं कश्चित् संख्यभागाधिकम् । अन्यः संख्येयगुणं क्षेत्रमसंख्येयगुणमन्यः ॥ 730 ॥ प्रेक्षते विवर्धमानं हीयमानं वा तथैव कालमपि । नानन्तवृद्धि-हानी, प्रेक्षते यद् वे अपि नाऽनन्ते ॥ 731 ॥ 4 प.छ. 'खेत्त' / ॥ 36 ॥ 5 द्रव्यमनन्तांशाधिकमनन्तगुणवर्धितं च प्रेक्षेत । दीयमानं वा, भावे पदविधे वृद्धि-हानी ॥ 732 ॥ For Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ PCS SRO विशेषा. ॥ 361 ॥ CORRESTERS गताथैव, नवरं 'अणतसहियं ति' अनन्ततमोशो भागोऽनन्तांशस्तेनाधिक द्रव्यं कश्चित् पश्यतीति ॥ 732 / / एतेषां च द्रव्य-क्षेत्र-काल-भावानां परस्परसंयोगे चिन्त्यमाने एकस्य वृद्धावेवाऽपरस्य वृद्धिः, न त्वेकस्य हानावन्यस्य वृद्धि एकस्य हानावेवाऽपरस्य हानिः, न त्वेकस्य वृद्धावपरस्य हानिर्भवति । अपरं च, एकस्य द्रव्यादेर्भागेन वृद्धौ हानौ वा जायमानायामपरस्यापि भागेनैव वृद्धि-हानी प्रायः, न तु गुणकारेण गुणकारेणाप्येकस्य वृद्धि-हान्योः प्रवर्तमानयोरपरस्यापि प्रायस्तेनैव ते प्रवर्तेते, इति दर्शयन्नाह बुड्ढीए चिय वुड्ढी हाणी हाणीए न उ विव्ज्जासो। भागे भागो गुणणे गुणो य दव्वाइसंजोए ॥ 733 ॥ इह वृद्धि-हानी समाश्रित्य द्रव्य-क्षेत्र-काल-भावानां परस्परं संयोगे चिन्त्यमाने एकस्य द्रव्यादेवृद्धावेव तदपरस्य वृद्धिर्जायते, एकस्य हानावेव च तदन्यस्य हानिः प्रवर्तते । 'न उ विवज्जासो तिन तूक्तस्य विपर्यासो विपर्ययो मन्तव्यः- एकस्य द्रव्यादेहानावपरस्य वृद्धिः, तथा, एकस्य द्रव्यादेवृद्धावन्यस्य हानिरित्येवंलक्षणो विपर्ययः कदाचिदपि न भवतीत्यर्थः । अथवा गाथामिदमन्यथा व्याख्यायते, एवकारस्य भिन्नक्रमेण योजनात् , तद्यथा- एकस्य द्रव्यादेवेंदौ तदपरस्य वृद्धिरेव, न तु हानिलक्षणो विपर्यासो भवति 'काले चउण्ह वुड्ढी' इति वचनात् । एकस्मिन् वर्धमानेऽपरस्यावस्थानं तु स्यादपि 'कालो भइयव्वो खेत्तवुड्ढीए' इति वचनात् । तथा, एकस्य द्रव्यादेहींनौ तदपरस्य हानिरेव, न तु वृद्धिलक्षणो विपर्यासः, अवस्थानं तु स्यादपीति । 'भागे भागो त्ति' एकस्य क्षेत्रादेरसंख्याततमादिके भागे वर्धमाने तदपरस्याऽपि भाग एव वर्धते, अवस्था वा भवति, न तु गुणकारेण वृद्धिः। तथा, गुणकारेणाप्येकस्य वृद्धौ जायमानायामपरस्याऽपि तेनैवाऽसौ भवति, अवस्थानं वा जायते, न तु भागेन वृद्धिः । प्रायेण चैतद् द्रष्टव्यम् , क्षेत्रादेर्भागेन वृद्धावपि द्रव्यादेर्गुणकारेण वृद्धिसंभवादिति ॥ 733 ॥ ___ अथ परः प्रेरयति__ कह खेत्तासंखभागाइसंभवे संभवो न दव्वे वि ? / किह वा दवाणंत्ते पज्जवसंखिज्जभागाइं ? ॥ 734 ॥ 1 घ. छ. 'गुणाका' / 2 वृद्धावेव vRddhiAnihA~nau न तु विपर्यासः । भागे भागो गुणने गुणश्च द्रव्यादिसंयोगे ॥ 733 ॥ 3 घ. छ, 'नात्'| 4 गाथा 617 ॥ 55.छ. 'स्य हा'| 6ष, छ, 'हानावप' / * कथं क्षेत्रासंख्यभागादिसंभवे संभवी न द्रव्येऽपि ? / कथं वा द्रव्यानन्त्ये पर्यवासण्ययेभागादि । ॥ 34 ॥ 8 घ. छ. 'संखज' / ए ॥ 361 ॥ अले RS JamEducationaintamat For Personal Private Use Only Page #164 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 362 ॥ 10वसर ननु कथं क्षेत्रस्याऽसंख्येयभागादिवृद्धौ सत्यां तदाधेयद्रव्याणामप्यसंख्येयभागादिवृद्धेन संभवः, कथं वा द्रव्यानन्त्ये द्रव्यस्याऽनन्तभागवृद्धौ जायमानायां पर्यायाणामसंख्येयभागादिवृद्धिः, द्रव्यानन्तगुणवृद्धौ वा पर्यायाणामसंख्यातगुणादिवृद्धिः प्रतिपाद्यते । बृह इदमुक्तं भवति- क्षेत्राधाराणि हि द्रव्याणि, द्रव्याधाराश्च पर्यायाः, ततो यादृश्याधारस्य वृद्धिर्हानिर्वा, तादृश्यवाऽऽधेयस्यापि युक्ता, तत्कथमिह वैचित्र्यम्- क्षेत्रस्य चतुर्विधे वृद्धि-हानी, द्रव्यस्य द्विविधे, पर्यायाणां तु षड्विधे इति ॥ 734 ॥ अत्र मूरिराह खेत्ताणुवत्तिणो पोग्गला गुणा पोग्गलाणुवत्ती य । सामण्णा विण्णेया नै उ ओहिन्नाणविसयम्मि ॥ 735 ॥ क्षेत्रानुवर्तिनः पुद्गलाः परमाणु स्कन्धादयः, गुणांस्तु पर्यायाः पुद्गलानुवर्तिनः, इत्येवमेते सामान्याः सामान्येन विज्ञेयाः कस्य । किल हन्त ! नैतदभिमतम् ? / अनभिमतप्रतिषेधं त्वाह-न त्ववधिज्ञानविषयत्वेनैवमेतेऽभिप्रेताः । इदमत्र हृदयम्- अस्त्येवैतत् सामान्येन, को वै न मन्यते यदुत- सामान्यतः समस्तलोकाकाशस्याऽसंख्येयतमादिके भागे समस्तपुद्गलास्तिकायस्याप्यसंख्येयतमादिक एव भागः स्वरूपेण वर्तते, समग्रपुद्गलास्तिकायस्यानन्ततमादिक भागे समस्ततत्पर्यायराशिरप्यनन्ततमादिभागो वर्तते; अतः क्षेत्रस्याऽसंख्येयादिभागवृद्धि-हान्यो व्यस्यापि तदनुवृत्त्या तथैव वृद्धि-हानी स्याताम् , द्रव्यस्यानन्ततमभागादिवृद्धि-हान्योस्तत्पर्यायाणामपि तदनुवृत्त्या तथैव वृद्धि-हानी भवेताम् ?; परं किन्त्वत्रावधिज्ञानविषयभूतस्य क्षेत्रादेवृद्धि-हानी चिन्तयितुमभिप्रेते, न तु सामान्येन स्वरूपस्थस्य । एवं च विशेषिते ये वृद्धि हानी ते अवधिज्ञानावरणक्षयोपशमाधीनत्वाद् विचित्रे । अतो यथोक्तप्रकारेणैव ते अत्र युक्ते, नान्य। थेति ॥ 735 ॥ एतद्गाथोक्तमेवार्थ प्रपश्चयन्नाह-- दैव्वाइं सखेत्ताओऽणतगुणा पजवा स्द्व्याओ। निययाहाराहीणा तेसिं वुड्ढी य हाणी y॥ 736 ॥ न उ निययाहारवसा अवहिनिबंधो जओ परित्तो सो । चित्तो तहण्णहा वि य आणागब्भो य पाएण ॥ 737 ॥ 1 क. ख. ग. 'दृश्येवाधा' / 2 क्षेत्रानुवर्तिनः पुद्गला गुणाः पुद्गलानुवर्तिनश्च । सामान्या विज्ञया न त्ववधिज्ञानविषये ॥ 735 ॥ 3 क. 'न o' घ. छ. 'न य o'| 4 क. 'हिविना' / 5क. ग. 'णास्तत्प' / 6ष. छ. 'मस्तपु' / 7 घ. छ. 'दिभागैः s'| ॥362 ॥ 8 गब्याणि स्वक्षेत्रादनन्तगुणाः पर्यवाः स्वगव्यात् । निजकाधाराधीना सेषां वृद्धिश्च हानि ॥ 736 ॥ न तु निजकाधारवशावधिनिबन्धो यतः परीतः सः । चित्रस्तथाऽन्यथापि चाज्ञागर्भश्च प्रायेण ॥ 737 ॥ समापखालाका Jan Education Internat For Personal and Private Use Only Page #165 -------------------------------------------------------------------------- ________________ विशेषा ॥ 363 ॥ ___ इह स्वरूपेण तावत् समस्तपुद्गलास्तिकायलक्षणानि द्रव्याण्याधारभूतात् स्वक्षेत्रात् 'अनन्तगुणानि' वर्तन्त इति लिङ्गव्यत्ययेनात्रापि योज्यते, एकैकाकाशप्रदेशेऽनन्तस्य परमाणु-ब्यणुकादिद्रव्यस्यावगाहनात् । पर्यवाः पर्यायाः पुनः स्वाश्रयभूताद् द्रव्यादनन्तगुणाः, एककस्य परमाण्वादेरनन्तपर्यायत्वादिति । एवंभूतं क्षेत्रादीनां स्वरूपं वर्तत इति स्वरूपकथनमात्रं तावत् कृतम् । प्रकृतोपयोग्याह-'निययाहारेत्यादि' द्रव्यस्य निजकाधारः क्षेत्रम् , पर्यायाणां तु निजकाधारो द्रव्याणि, तदधीना च तेषां द्रव्य-पर्यायाणां सामान्येन वृद्धिः, हानिश्च भवति । क्षेत्रस्य चतुर्विधायां वृद्धौ हानौ वा द्रव्यस्यापि तथैव ते प्राप्नुतः, द्रव्यस्य द्विविधायां वृद्धौ हानौ वा पर्यायाणामपि तथैव ते युज्यते, इत्येवं यथा परः प्रतिपादयति, तथा वयमपि स्वरूपस्थितिसामान्यचिन्तायां मन्यामहे, नात्र विवाद इति भावः । परं किन्तु 'न उ निययेत्यादि' न तु निजकाधारवशादवधिनिबन्धोऽवधिविषयो वर्धते हीयते वा, यतः परीतः प्रतिनियतोऽसौ यथोक्तस्वरूपेण क्षयोपशमनियमितोऽसौ चित्रक्षयोपशमत्वाच्चित्रोऽनेकरूपो यथा युक्त्या घटते तथैवाऽयं प्रवर्तते, तामुल्लवयाऽन्यथापि च प्रवर्तत इति । नाऽत्रैकान्तः । आज्ञाग्राह्यश्च प्रायेणाऽयम् , इत्याज्ञैवात्र प्रमाणं, किं खेच्छामवृत्तशुष्कतर्कयुक्त्युपन्यासेन । पायोग्रहणाद् यथासंभव युक्तिरपि वाच्या । / इति गाथानवकार्थः । / 736 ॥ 737 // ||ग्त्ण् चलद्वारम् । / अथ तीव्र-मन्दद्वारमभिषित्सुराहफैड्डा य असंखेज्जा संखेज्जे यावि एगजीवस्स । एगप्फड्डुवओगे नियमा सव्वत्थ उवउत्तो ॥ 738 ॥ फड्डा य आणुगामी अणाणुगामी य मीसया चेव । पडिवाई अपडिवाई मीसा य मणुस्स-तेरिच्छे ॥ 739 ॥ अपवरकादिजालकान्तरस्थप्रदीपप्रभानिर्गमस्थानानीवाऽवधिज्ञानावरणक्षयोपशमजन्यान्यवधिज्ञाननिर्गमस्थानानीह फड्डकान्युच्यन्ते । तानि चैकजीवस्य संख्येयानि, असंख्येयान्यपि च भवन्ति । तत्र चैकफड्डकोपयोगे जन्तुर्नियमात् सर्वत्र सर्वैः फडकैरुपयुक्तो भवति, एकोपयोगत्वाज्जीवस्य, एकलोचनोपयोगे द्वितीयलोचनोपयुक्तवदिति । एतानि च फडकानि त्रिधा भवन्ति, तद्यथा- अनुगमनशीलान्यानुगामुकानि- यत्र देशे तिष्ठतोऽवधिमतो जीवस्योत्पन्नानि, ततोऽन्यत्रापि व्रजतस्तस्यानुयायीनीत्यर्थः, एतद्विपरीतानि त्वनानुगामुकानि, आनुगामुका-'नानुगामुकोभयस्वरूपाणि तु मिश्राणि- कानिचिद् देशान्तरानुयायीनि, कानिचिद् नेत्यर्थः । एतानि च 1 फहकान्यसंख्येवानि संख्येयानि चाप्येकजीवस्य । एकपड्कोपयोगे नियमात सर्वत्रोपयुक्तः ॥ 18 ॥ फडकानि चानुगामीन्यननुगामीनि मिश्राणि चैव । प्रतिपातीन्यप्रतिपातीनि मिश्राणि च मनुष्य-तिर्थक्षु ॥ 39 ॥ ॥ 363 // aran For Personal and Prevate Une Grey Page #166 -------------------------------------------------------------------------- ________________ So8 बृहद्वत्तिः । विशेषा0 | ॥ 364॥ POOTER प्रत्येकं पुनस्त्रिधा भवन्ति, तद्यथा- प्रतिपतनशीलानि प्रतिपातीनि-कियन्तं कालं स्थित्वा ततो ध्वंसनस्वभावानीत्यर्थः, तद्विपरीतानि त्वप्रतिपातीनि- आमरणान्तभावनिईत्यर्थः, प्रतिपात्य-प्रतिपात्युभयरूपाणि तु मिश्राणि- कानिचित् प्रतिपातीनि, कानिचिद् नेत्य्र्थ्ः। एतानि च मनुष्य-तिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्ति, न देव-नारकावधाविति । ____ आह- ननु तीव्र-मन्दद्वारे प्रस्तुते फड्डकावधिखरूपं प्रतिपादयतः प्रक्रमविरोध इति । अत्रोच्यते-प्रायोऽनुगामुका-अतिपातीनि फडकानि तीव्रविशुद्धियुक्तत्वात् तीव्राणि भण्यन्ते, अननुगामि-प्रतिपातीनि त्वविशुद्धत्वाद् मन्दान्युच्यन्ते, मिश्राणि तु मध्यमानि, इत्यर्थतस्तीव्र-मन्दद्वारम् , इत्यदोषः । अपरस्त्वाह- अनुगामुका-अतिपातिफड्डकानां कः परस्परं विशेषः 1, अनानुगामुक-प्रतिपाति। फडकानां चान्योन्यं को भेदः? इति । अत्राभिधीयते- अप्रतिपाति फडकमनुगाम्येव भवति, अनुगामुकं त्वप्रतिपाति प्रतिपाति च भवतीति विशेषः । तथा, प्रतिपाति पतत्येव, पतितमपि च देशान्तरगतस्य कदाचिज्जायते; न चेत्थमनानुगामुकम् । इति नियुक्ति। गाथाद्वयसंक्षेपार्थः । / 738 ॥ 739 / / विस्तरार्थं तु भाष्यकार एवाह जालंतरत्थदीवप्पहोवमो फड्डगावही होइ । तिव्वो विमलो मंदो मलीमसो मीसरूवो य ॥ 740 ॥ अपवरकजालकान्तरस्थप्रदीपप्रभोपमः फडकावधिर्भवति । तत्र च विशुद्धक्षयोपशमजन्यफडकप्रभवोऽवधिविमलः, स च तीव्र उच्यते, अविशुद्धक्षयोपशमप्रवर्तितश्च मलीमसः, स च मन्दोऽभिधीयते । मध्यमक्षयोपशमाविष्कृतफडकसमुत्थस्तु मिश्ररूपस्तीव्र-मन्दखरूप इत्यर्थः । अत एव तीव्र-मन्दद्वारमिदमुच्यते ॥ 740 ॥ 'एंगफड्डुवओगे' इत्युत्तरार्धं व्याचिख्यासुराह उवओगं एगेण वि दितो सो फड्डिएहिं सव्वेहिं । उवौज्जै जुगवं चिय जह समयं दोहिं नयणेहिं ॥ 741 ॥ गतार्था ॥ 741 ॥ अथ प्रेर्यमुत्थाप्य परिहरनाह 1 जालान्तरस्थदीपप्रभोपमः फडकावधिर्भवति । तीब्रो विमलो मन्दो मलीमसो मिश्ररूपश्च ॥ 40 ॥ 2 गाथा .38 / / उपयोगमेकेनापि ववत् स फडकी सः । उपयुज्यते युगपदेव यथा समकं द्वाभ्यां नयनाभ्याम् ॥ 741 ॥ PRINCIPAPER ||364 // For send senty Page #167 -------------------------------------------------------------------------- ________________ बृहदत्तिः । 'किह नोवओगबहुया, भण्णइ न विसेसओस सामण्णो । तग्गयविसेसविमुहो खंधावारोवओगो व्व ॥ 742 ॥ विशेषा. नन्वेवं सत्यवधिमतः कथं नोपयोगबहुता, अनेकैः फडकैरुपयुज्यमानत्वात् । अत्रोक्तमेवोत्तरम्- एकस्मिन् समये जीवस्यैक 11 जावस्यक । एवोपयोगो भवति, तत्स्वाभाव्यात् , नयनद्वयोपयोगवत् । तस्मादनेकफड्डकैरुपयुज्यमानस्याऽपि न तस्योपयोगबहुता । अथवा, भण्यते वोत्तरम्- अनेकवस्तुविशेषोपयोगे ह्येतत् स्यात् , यथा- एते हस्तिनः, दक्षिणतस्त्वमी वाजिनः, वामतस्तु रथाः, पुरतः पदातय इत्यादि । न चेहानेकवस्तुविशेषोपयोगोऽस्ति । किं तर्हि ?, सामान्योपयोग एव, ग्राह्यवस्तुगतविशेषवैमुख्यात् , नयनद्वयेन स्कन्धावारोपयोगवत् , अयं चैक एवोपयोगः, इति न तद्बहुतेति । / 742 ॥ 'फेड्डा य आणुगामी' इत्यादि विवृण्वन्नाह अणुगामि-नियय-सुद्धाई सेयराइं च मीसयाइं च । एक्केकसो विभिन्नाइं फड्डयाइं विचित्ताई॥ 743 / इह तावत् फडकानि त्रिधा भवन्ति, तद्यथा- अनुगामीनि, नियतानि- अप्रतिपातीन्यर्थः, शुद्धानि- तीव्राणीत्यर्थः । 'सेयराई च त्ति' सेतराणि चैतानि भवन्ति, तद्यथा- अनुगामिभ्य इतराण्यननुगामीनि, अप्रतिपातिभ्य इतराणि प्रतिपातीनि, तीब्रेभ्य इतराणि मन्दानि । 'मीसयाई च त्ति' मिश्राणि चैतानि अनुगाम्यादीनि भवन्ति, तद्यथा- अनुगाम्यननुगामीनि, प्रतिपात्यप्रतिपातीनि, tIvramandAFOR नीति । 'एकेकसो विभिन्नाई ति' एतानि चानुगाम्यादीन्येकैकशो विभिन्नानि भवन्ति, तद्यथा- अनुगामीनि प्रतिपात्य-अतिपातिमि श्रभेदात् त्रिधा, एवमननुगामीन्यपि त्रिधा, अनुगाम्यननुगामीन्यप्येवं त्रिधा । एवं पुनरप्यनुगाम्यादीनि फडकानि तीव्र-मन्द-मध्यभेदात् प्रत्येकं त्रिधा वक्तव्यानि, तद्यथा- अनुगामीनि तीव्र-मन्द-मध्यमानि, एवमननुगामीन्यपि, एवमनुगाम्यननुगामीन्यपीति । 'विचित्ताई ति एतानि च जघन्य-मध्यमादिभेदाद् विचित्राणि नानाप्रकाराणीति । / 743 / / अत्र प्रेरकः pAha'niyayANugAmiyANaM को भेओ को व तव्विवक्खाणं ? नियओऽणुजाइ नियमा नियओऽनियओव अन्नुगामी॥744॥ Blaire , कथं नोपयोगबहुता, भण्यते न विशेषतः स सामान्यः । तद्गतविशेषविमुखः स्कन्धावारोपयोग इव ॥ 42 ॥ 2 क.ग. 'विषयोप' / 3 गाथा 539 / 4 अनुगामि नियत-शुद्धानि सेतराणि च मिश्चकाणि च । एकैकशो विभिन्नानि फडकानि विचित्राणि ॥ 743 ॥ 5 नियतानुगामिकयोः को भेदः को वा तद्विपक्षयोः । नियतोऽनुयाति नियमाद् नियतोऽनियतोवाऽनुगामी ॥ 744 ॥ ॥ 365 // For Personal and Private Use Only www.janelibrary.org Page #168 -------------------------------------------------------------------------- ________________ राजमारपसारासादार बृहदा विशेषा0 ॥ 366 ॥ चयै च्चिय पडिवाई अणाणुगामी चुओ पुणो होइ । नर-तिरिग्गहणं पाओ जं तेसु विसोहिसंकेसा ॥ 745 ॥ नियतानुगामिनोरप्रतिपात्यनुगामिनोः फड्कयोरित्यर्थः, को भेदः?- न कश्चिदिति पराभिप्रायः । को वाऽनुगाम्य-प्रतिपाति- विपक्षयोः- अन्नुगामि-प्र्तिपातिनोर्मेण्द्ः। अत्रोत्तरमाह-यो नियतोऽप्रतिपातीस चलद्दीपिकेव नियमादन्यत्र गच्छन्तमवधिमन्तमनुयातिअनुगच्छत्येव, यस्त्वनुगामी स नियतो वा स्यादनियतो वा- अप्रतिहतलोचनवदप्रतिपाती स्यात् , उपहतलोचनवत् प्रतिपाती वा स्यादित्यर्थः । प्रतिपक्षभेदमाह-'चयै च्चियेत्यादि' च्यवत एव प्रतिपतत्येवप्रतिपाती, च्युतोऽपि च कदाचिद्देशान्तरे जायत इत्यत्रापि संवध्यते, अनानुगामुकस्तु नैवस्वरूपः, यतोऽसौ यत्र देशे तिष्ठतः समुत्पन्नस्तत्रैव तिष्ठतश्च्यवते, नवा; च्युतोऽपि च देशान्तरे पुनरप्युत्पत्तिप्रदेशे समायातस्य भवति, इति प्रतिपात्य-'ननुगामुकयोर्भेदः । 'नरेत्यादि' इह तीव्र मन्दद्वारमिदम् , तीव्र-मन्दता च फडकानां विशुद्धिसंक्लेशवशाज्जायते, विशुद्धिसंक्लेशाश्च तथाविधाः प्रायस्तिर्यग-मनुष्येषु, इतीह 'फेड्डा य आणुगामी' इत्यादिगाथायाः पर्यन्ते 'मणुस्स-तेरिच्छे' इति नर-तिर्यग्ग्रहणं कृतमिति ॥ 744 ॥ 745 ॥ अथ प्रेर्यान्तरमुत्थाप्य परिहरन्नाह गहणमणुगामियाईण किं कयं तिव्व-मंदचिंताए । पायमणुगामिनियया तिव्या मंदा य जं इयरे ॥ 746 ॥ ननु चास्य तीव्र-मन्दद्वारत्वात् तीव्र-मन्दचिन्तायां प्रस्तुतायां किमित्यनुगामुकादिफड्डकग्रहणं कृतम् ?- अप्रस्तुतैव फडकारूपणेति भावः । प्रतिविधानमाह- 'पायमित्यादि' अनुगामीनि, अप्रतिपातीनि च फड्डकानि यस्मात् प्रायस्तीवाणि भवन्ति, इतराणि त्वननुगामीनि, प्रतिपातीनि च प्रायो मन्दानि, मिश्राणि तूभयस्वभावानि; अतः फड्डकमरूपणाओमियं तीव-मन्दद्वारता गम्यत एवेति ॥ 746 ॥ अथ मतान्तरमुपदर्य तस्याप्यविरुद्धतामाह अण्णे पडिवायु-प्पायदार एवाणुगामियाईणि । नर-तिरियग्गहणेणं अहवा दोसुं पि न विरुद्धं ॥ 747 ॥ * च्यवत एवं प्रतिपाती अननुगामी च्युतः पुनर्भवति । नर-तिर्यग्ग्रहणं प्रायो यत् तेषु विशुद्धिसंक्लेशात् ॥ 745 ॥ 2 गाथा 739 / ग्रहणमनुगामिकादीनां किं कृतं तीव-मन्दचिन्तायाम् । प्रायोऽनुगामिनियतानि तीव्राणि मन्दानि च यदितराणि ॥ 756 ॥ 4 घ.छ. यामपि ती' / अन्ये प्रतिपातो-त्पादद्वार एवाऽनुगामिकादीनि । नर-तिर्यग्ग्रहणेनाऽथवा दूयोरपि na viruddham ॥ 747 // // 366 // Jan Education intem For Personal and Private Use Only www.jaineltrary.ary Page #169 -------------------------------------------------------------------------- ________________ SIDHA विशेषा0 ॥ 367 ॥ अन्ये त्वाचार्याः 'फडा य असंखेज्जा' इत्यादिगाथया तीव-मन्दद्वारमभिधायानन्तरमेव वक्ष्यमाणे प्रतिपातो-त्पादद्वार एव 'फंड्डा य आणुगामी' इत्यादिगाथोक्तानुगामुकादीन् भेदानाचक्षते । केन कारणेन त एवमाचक्षते ?, इत्याह- 'नरतिरियग्गहणेणं बृहद्वात्तिः । ति' / इदमुक्तं भवति-प्रतिपातो-त्पादयोस्तिर्य-मनुष्यावधेरेव घटनात् तद्विषयमेव प्रतिपातो-त्पादद्वारम् । अतो नर-तिर्यग्ग्रहणादेतेऽप्यानुगामिकादयो भेदाः प्रतिपातो-त्पादद्वारान्त विन एवः इत्यन्याचार्याभिप्रायः । अथवा द्वयोरपि तीव्र्म्न्द्-प्र्तिपातोत्पाद्द्वार्यो। रिदमानुगामुकादिभेदकथनमर्थतो न किश्चिद् विरुद्धम् , तीव्र-मन्दस्वरूपे, प्रतिपातो-त्पादवति चावधावनुगामुकादिभेदानां घटनात् ॥ इति गाथाष्टकार्थः ॥ 747 ॥ ॥ गतं तीव्र-मन्दद्वारम् ॥ अथ प्रतिपातो-त्पादद्वारमाहबाहिरलंभे भज्जो दव्वे खेत्ते य काल-भावे य । उप्पाय-पडिवाओ वि य तदुभयं चेगसमयेणं ॥ 748 / / अवधिमतो बहिर्वायो योऽवधिस्तस्य लाभः प्राप्तिरुत्पत्तिस्तस्मिन् बाह्यावधिलाभे भाज्यो भजनीयः । कोऽसौ ?, इत्याहौत्पादः, प्रतिपातः, तदुभयं चैकसमयेन । क विषये य उत्पादादयः 1, इत्याह- द्रव्य-क्षेत्र-काल-भावेषु ॥ इति नियुक्तिगाथासंक्षेपार्थः । / 748 ॥ अथ भाष्यम्बाहिरओ एगदिसो फड्डोही वाहवा असंबद्धो । दव्वाईसु भयणिज्जा तत्थुप्पायादओ समये ॥ 749 ॥ इह बाह्यावधिरुच्यते । कः ?, इत्याह- योऽवधिमत एकस्यां दिशि भवति । अथवाऽनेकास्वपि दिक्षु यः फडकावधेरन्योऽन्यं । विच्छिन्नः सान्तरो भवति, सोऽपि बाह्यावधिः, तद्यथा- / अथवा, सर्वतः परिमण्डलाकारोऽप्यवधिर्योऽवधिमतो जीवस्याङ्गुलमानादिना व क्षेत्रव्यवधानेन सर्वतोऽसंबद्धः सोऽपि बाह्यावधिस्तद्यथा- इति तावद् भाष्यकार-चिरन्तनटीकाकृतामभिप्रायः । आवश्यकचूर्णिकार ॥ 367॥ 1 गाथा 438 / 2 गाथा 7393 बाह्यलाभे भाज्यो द्रव्ये क्षेत्रे च काल-भावयोश्च । उत्पाद-प्रतिपातावपि च तदुभयं चैकसमयेन ॥ 748 ॥ * बासत एकदिकः फहकावधिर्वाऽथवाऽसंबद्धो । न्यादिषु भजनीयास्तत्रोत्पादादयः samaye ॥ 59 ॥ For Personal and Prevate Une Grey H om.jaineltrary.org Page #170 -------------------------------------------------------------------------- ________________ विशेषा बदत्ति: ॥ 368 ॥ स्त्वाह- "बाहिरलभो नाम जत्थ से ठियस्स ओहिण्णाणं समुप्पण्ण, तम्मि ठाणे सो ओहिनाणं न किंचि पासइ, ते पुण ठाणं जाहे अन्तरियं होइ, तं जहा- अङ्गुलेण वा, अङ्गुलपुहत्तेण वा, विहत्थीए वा, विहत्थिपुहत्तेण वा, एवं जाव संखिज्जेहिं वा, असंखिजेहिं वा जोयणेहिं ताहे पास एस बाहिरलंभो भण्णइ" अनेन भाष्योक्तस्तृतीयः पक्ष एवं लिखितः, आद्यपक्षद्वयं तु किमुपलक्षणव्याख्यानाच्चूर्णी द्रष्टव्यम् , आहोस्विदन्यत् किश्चित् कारणम् ? इति केवलिनो विदन्तीति । तत्र चैवंविधे बाह्यावधावेकस्मिन् समये द्रव्य-क्षेत्र-काल-भावेषु विषये उत्पादादयो भजनीया इति । / 749 ॥ कथं भजनीयाः 1, इत्याह उप्पाओ पडिवाओ उभयं वा होज्ज एगसमएणं । कहमुभयमेगसमये विभागओ तं न सव्वस्स ॥ 750 ॥ इह कदाचिदेकस्मिन् समये उत्पादो भवति- पूर्व स्वल्पद्रव्यादिविषयो बाह्यावधिरुत्पन्नः सन् वर्धत इत्यर्थः- अधिकान् द्रव्यक्षेत्र-काल-भावान् पश्यतीति भावः । कदाचित् त्वेकास्मन् समये हीयतेऽसौ- पूर्वदृष्टेभ्यो द्रव्यादिभ्यो हीनांस्तान् पश्यतीत्यर्थः । कदाचित् तूत्पाद-प्रतिपातलक्षणमुभयमप्येकस्मिन् समये भवेत् , यतो बाह्यावधिर्देशावधिरयम्, ततश्च यदैवकदिके बाह्यावधौ तिरश्चीनं संकोचलक्षणः प्रतिपातस्तदैवाग्रतो वृद्धिरूप उत्पादो भवतिः यदा चाग्रतः संकोचस्तदैव तिरश्चीनं विस्त्र्ः। एवं सान्तरानेकदिक्केऽपि । बाह्यावधौ यदैवैकस्यां दिश्यधिकस्यैवोत्पादस्तदैवाऽन्यस्यां प्रतिपातः । एवं च वलयाकारे सर्वतोदिकेऽपि बाह्यावधौ यत्रैव समये एकस्मिन् देशे वलयस्य विस्तराधिक्यलक्षण उत्पादस्तत्रैव समयेऽन्यस्यां दिशि वलयस्य संकोचलक्षणः प्रतिपातः, इत्यादिप्रकारेणोत्पादादयोऽत्रैकसमये भ्ज्ञीयाः। अत्र परः प्राह- 'कहमुभयमित्यादि' कथमुत्पात-प्रतिपातविरुद्धधर्मद्वयलक्षणेमुभयमेकस्यैकस्मिन् समये युक्तम् ?-न घटत एवैतदिति परस्याभिप्रायः । अत्रोत्तरमाह- 'विभागओ तं न सबस्स त्ति' / इदमुक्तं भवति- यदि हि सर्वस्याऽप्यवधेयुगपदेवोत्पादप्रतिपातावभ्युपगम्येयाताम् , तर्हि स्याद् विरोधः, एतच्च नास्ति, विभागतो देशतस्तदभ्युपगमात् । / 750 ॥ बाझलाभो नाम यन्त्र तस्य स्थितस्यावधिज्ञानं समुत्पन्न, तस्मिन् स्थाने तस्यावधिज्ञानं न किञ्चित् पश्यति तत्पुनः स्थानं यावदन्तरितं भवति, तद्यथाअगुलेन वा, अशुलपृथक्त्वेन वा, वितस्त्या वा, वितस्तिपृथक्त्वेन वा, एवं यावत् संख्ययैर्वा, असंख्येयैर्वा योजनस्तावत् पश्यति, एष बाह्यलाभो bhnnyte। 2 ka. 'va lkssitH'| 3 उत्पादः प्रतिपात उभयं वा भवेदेकसमयेन । कथमुभयमेकसमये विभागतस्तद् na sarvasya ॥ 750 // 4 gha.cha. 'kato di' / 5 gha.cha. 'nnme'| SOICER // 368 // For Personal and Private Use Only Page #171 -------------------------------------------------------------------------- ________________ विशेषा ॥ 369 ॥ DONDHABBATEST कथम् ?, इत्याह दावानलो व्व कत्थइ लग्गइ विज्झाइ समयमन्नतो । तह कोइ ओहिदेसो से जायै, नासए बीइओ॥751॥ यथा हि दावानलो यदैवैकतः शुष्ककुश-स्तम्बादौ लगति दीप्यते, तदैवाऽन्यतो दग्धशुष्कतृणादिके देशे विध्यायति निर्वाति तथाऽस्यापि बाह्यावधेः सदेशत्वात् कोऽपि देशो जायते- वृद्धिमासादयति, अन्यस्तु कोऽपि देशस्तस्मिन्नेव समये नश्यति हीयते । इति नेहोत्पाद-प्रतिपातौ युगपद् विरुध्यते ॥ इति गाथात्रयार्थः ॥ 751 ॥ अथैतावेवोत्पाद-प्रतिपातावभ्यन्तरावधौ निरूपयितुमाह अभितरलडीए तदुभयं नत्थि एगसमयेणं । उप्पा पडिवाओ वि एगयरो एगसमयेणं ॥ 752 ॥ यस्य नैरन्तर्येण सर्वतोभाविनोवधेस्तद्वान् जीवोऽभ्यन्तरे वर्तते, असावभ्यन्तरावधिरुक्तः, तल्लब्धौ तत्माप्तौ पुनस्तदुभयं प्रतिपातो-त्पादद्वयं युगपदेकसमयेन नास्ति । अयं ह्यभ्यन्तरावधिः प्रदीपप्रभापटलवदवधिमता जीवेन सह सर्वतो नैरन्तर्येण संबद्धोऽखण्डो देशरहित एकस्वरूपः, अत एवाऽयं संबद्धावधिर्देशावधिश्चोच्यते, तथा चोक्तं चूर्णी- " तत्थ अभिंतरलद्धी नाम जत्थ से ठियस्स ओहिन्नाणं समुप्पण्णं, ततो ठाणाओ आरम्भ सो ओहिन्नाणी निरंतरसंबद्धं संखेज वा असंखेज वा खित्तओ ओहिणा जाणइ पासइ, एस अभितरलद्धी" इति । अस्मिंश्चैवंविधे एकस्मिन्नखण्डेऽभ्यन्तरावधावेकस्मिन् समये प्रतिपातो-त्पादयोरेकतर एव भवति, न तु युगपदेवोभयं, सदेशत्वप्रसङ्गात् , एकस्यैवैकदा विरुद्धधर्माऽयोगाच; तथाहि-निरावरणे सर्वतः प्रसृते प्रदीपप्रभापटले एकस्मिन् समये संकोच-विस्तारयोरेकतर एव भवति, न त्वेकस्यां दिशि संकोचः, अन्यस्यां तु विस्तरः, इत्येवं युगपदेकसमये संकोच-विस्तरौ भवतः, एवमत्रापीति भावः । एतदेवाह- 'उप्पा पडिवाओ वि य' इत्यादि ॥ इति नियुक्तिगाथार्थः । / 752 / / अथ भाष्यम् PREPRESPAPERIO हाफमाज , दावानल इव कुत्रचिल्लगति विध्यायति समकमन्यतः । तथा कश्चिदवधिदेशस्तस्य जायते, नश्यति द्वितीयः ॥ 751 ॥ 2 घ. छ. 'बीओ'| 2 अभ्यन्तरलन्धी तदुभयं नास्त्येकसमयेन । उत्पादः प्रतिपातोऽप्येकतर एकसमयेन ॥ 752 ॥ 4 तत्राऽभ्यन्तरलब्धि म यत्र तस्य स्थितस्यावधिज्ञानं समुत्पन्नम् , ततः स्थानादारभ्य सोऽवधिज्ञानी निरन्तरसंबद्धं संख्येयं वाऽसंख्येयं वा क्षेत्र- तोऽवधिना जानाति पश्यति, एषाऽभ्यन्तरलब्धिः । 369 / / ja Jan Education Internation For Personal and Private Use Only IPRMIww.jaineltrary.org Page #172 -------------------------------------------------------------------------- ________________ vizeSA0 // 370 // Jain Educationa Internation अभितरली सा जत्थ पईवप्पभ व्व सव्वत्तो । संबद्धमोहिनाणं अब्भंतरओऽवहीनाणी ॥ 753 ॥ गतार्थैव, नवरं 'संबद्धमित्यादि' अवधिज्ञानं जीवे संबद्धं सर्वतो भवति, अवधिज्ञानी त्ववधिज्ञानस्याऽभ्यन्तरतो भ्व्तीति॥753॥ बृह्द्वृत्तिः। अथात्रोत्पाद-प्रतिपातविधिमाह उप्पाओ विगमो वा दीवस्स व तस्स नोभयं समयं । न भवण-नासा समयं वत्थुस्स जमेगधम्मेणं ॥ 754 ॥ अभिहितार्थैव, नवरं यस्माद् वस्तुनो द्रव्यस्यैकेन धर्मेण स्वभावेन समकं युगपद् न नैव भवन- नाशौ उत्पाद व्ययौ कदाचनापि भवतः । न ह्यङ्गुलिद्रव्यं येनैवर्जुत्वधर्मेण ऋजु प्राञ्जलं भवति, तेनैव व्येतीति युज्यते, विरुद्धत्वात् : धर्मान्तरेण त्वेकस्यैककालमपि युज्येते उत्पाद - व्ययौ यथा तदेवाऽङ्गुलिद्रव्यं यस्मिन्नेव समये ऋजुतयोत्पद्यते, तस्मिन्नेव समये वक्रतया विनश्यति, द्रव्यतया त्ववस्थितमेवास्स्स्त इति । / 754 ॥ एतदेवाह - उपाय - व्यय धुवया समयं धम्मंतरेण न विरुद्धा । जह रिउ वक्कंगुलिता सुर-नर- जीवत्तणाई वा ॥ 755 ॥ उप्पज्जइ रिउयाए नासइ वक्कत्तणेण तस्समयं । न तम्मि चेव रिउयानासो वक्कत्तभवणं च ॥ 756 ॥ गतार्थे एव, नवरं तत्प्रत्ययः प्रत्येकमभिसंबध्यते, यथा ऋजुता, वक्रता, अङ्गुलिता चेति; एतत्रितयमपि युगपद् धर्मान्तरेण न विरुद्धम् । यदि वा यथा कोऽपि मृतः साधुर्यस्मिन्नेव समये देवत्वेनोत्पद्यते तस्मिन्नेव नरत्वेन विनश्यति, जीवत्वेन पुनरवतिष्ठते । एवमिहास्पि युगपद् धर्मान्तरेणोत्पादादयो न विरुध्यन्ते । न त्वेकेनैव धर्मेण युगपत् ते युज्यन्ते, तदेवाह - 'न उ तम्मीत्यादि' न पुनरेतद् युज्यते । किम् ?, इत्याह- 'रिउयेत्यादि' यस्मिन्नेव समयेऽङ्गुल्या ऋजुता जायते, तस्मिन्नेव समये तस्या ऋजुताया नाशो भवति, भाविवक्रत्वस्य भवनं चेति । एवं हि 'ऋजुता ऋजुत्वधर्मेणोत्पद्यते, तेनैव धर्मेण तस्मिन्नेवोत्पत्तिसमये सा विनश्यति' इत्यभ्युपगतं भवति, दूरविरुद्धं चैतत् । / 755 / / 756 // 1 अभ्यन्तरलब्धिः सा यत्र प्रदीपप्रभेव सर्वतः । संबद्धमवधिज्ञानमभ्यन्तरतोऽवधिज्ञानी ॥ 753 2 उत्पादो विगमो वा दीपस्येव तस्य नोभयं समकम् । न भवन-नाशौ समकं वस्तुनो यदेकधर्मेण ॥ 754 ॥ 3 उत्पाद-व्यय-ध्रुवता समकं धर्मान्तरेण न विरुद्वा । यथा ऋजु वक्रा 'ङ्गुलिता सुर-नर-जीवत्वानि वा ॥ 755 ॥ उत्पद्यते ऋजुतया नश्यति वकत्वेन तत् समकम् । न तु तस्मिन्नेवर्जुतानाशो वक्रत्वभवनं ca ॥ 756 ॥ 4 ka. kha.ga. 'u caiva tammi ri' / For Personal and Private Use Only // 370 // Page #173 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 37 ॥ कथम् ?, इत्याहलेद्धत्तलाभनासो जुज्जइ लाभो य तस्स समएणं । जै तम्मि चेव नासो निच्चविणढे कुओ भवणं 1 ॥ 757 ॥ सव्वुप्पायाभावा तदभावे य विगमो भवे कस्स ? / उप्पाय-व्वयाभावे काऽवढिई सव्वहा सुण्णं ॥ 758 ॥ लब्ध आत्मनो लाभः सत्ता येन तल्लब्धात्मलाभ प्राप्तस्वसत्ताक, तस्यैवेत्थंभूतस्य वस्तुनो नाशो युज्यते । न ह्यनासादितसत्ताकस्य खरविषाणस्य विनाश इति वक्तुं युज्यते । आत्मलाभश्च तस्य वस्तुनः समयेन भवति । यदि च यस्मिन्नेव समये ऋजुत्वधर्मेण ऋजुता समुत्पद्यते, तस्मिन्नेव समये तेनैव धर्मेण सा विनश्यतीत्यभ्युपगम्यते, तवं सर्वदैवोत्पत्त्यभावाद् नित्यविनष्टे कदाचिदप्यनवाप्तात्मलाभे वस्तुनि कुतो भवनं सत्तारूपम् ?- न कुतश्चिदित्यर्थः । ततः किम् ?, इत्याह- 'सव्वुप्पायेत्यादि' तत इत्थं सर्वदैव विनाशाघ्रा। तत्वाद् नित्यमेव च वस्तूनामुत्पादाभावः प्रसजति, तथाच सति कस्य विगमो विनाशो भवेत् ?; यदि हि किश्चिदुत्पन्नं स्यात् तदा तस्य कदाचिदपि विनाशो युज्येत, इतरथा तु कस्य विनाशः ? इति भावः । उत्पाद-व्ययाभावे च 'काऽवही त्ति' काऽवस्थितिः ?, | तथाहि- यदुत्पाद-व्ययशून्यं तस्याऽवस्थितिरपि नास्ति, यथा खरविषाणस्य, तच्छ्न्यं च वस्तूक्तयुक्तर्भवतः समापतति, इति कुतस्तस्याऽवस्थितिः ? / एवं च सति सर्वथा शून्यं जगत्त्रयमिदं पामोति; तथाहि- उत्पाद-व्यय-ध्रौव्यरहितं वस्तु नास्त्येव, सत्वाद्ययोगात् , खरविषाणवदिति ॥ 757 ॥ 758 ॥ ___ अथाऽग्रेतननियुक्तिगाथासंबन्धं भाष्यकारः स्वत एव कुर्वन्नाह देव्वाईणं तिण्हं पुव्वं भणिओ परोप्परनिबंधो । इह दव्वस्स गुणेणं भण्णइ दव्वासिओ जं सो ॥ 759 ॥ अत्रैव पूर्व 'संखेज मणोदव्वे भागो लोगपलियस्स बोधव्वो' इत्यादिना द्रव्य-क्षेत्र-काललक्षणत्रयस्य परस्परनिबन्धोऽभिहितः । इह तूत्पाद-प्रतिपातद्वार एवं प्रसङ्गतो द्रव्यस्यैव गुणेन सहाऽयमुच्यते, न तु क्षेत्र-कालयोः, यतो द्रव्याश्रितोऽसौ, न तु क्स्सेत्र्-kaalaashritH॥ इति गाथासप्तकार्थः ॥ 759 / / PRADEEPISAMPCADARAP 1 लब्धात्मलाभनाशो युज्यते लाभश्च तस्य समयेन । यदि तस्मिन्नेव नाशो नित्यविनष्टे कुतो भवनम् ॥ 757 ॥ सर्वोत्पादाभावात् तदभावे च विगमो भवेत् कस्य ? 1 उत्पाद-व्ययाभावे काऽवस्थितिः सर्वथा शून्यम् ॥ 758 ॥ 2 क. ग. 'युज्यते i'| 3 च्यादीनां त्रयाणां पूर्व भणितः परस्परनिवन्धः । इह गुब्यस्य गुणेन भण्यते द्रव्याश्रितो यत् सः ॥ 759 ॥ 4 गाथा 669 / ॥ 371 ॥ For Peso Private Use Only Page #174 -------------------------------------------------------------------------- ________________ vizeSA 0 // 372 // Jain Education Internation तदेवाह - देव्वाओ असंखेज्जे संखेज्जे यावि पज्जत्रे लहै । दो पज्जवे दुगुणिए लहै य एगाओ दवाओ ॥760॥ इदं परमाण्वादि द्रव्यमेकं पश्यन्नवधिज्ञानी तत्पर्यायानेकगुणकालकादीन् उत्कृष्टतोऽसंख्येयान् विमध्यमतः saMkhyeyA~llabhate प्रामोति, पश्यतीति तात्पर्यम् । जघन्यतस्तु द्वौ पर्यायौ द्विगुणितावेकस्माद् द्रव्याल्लभते - सामान्यतो वर्ण- गन्ध-रस- स्पर्शलक्षणांश्चतुरः पर्यायान् जघन्यत एकस्मिन् द्रव्ये पश्यति, न त्वेकगुणकालकादीन् बहूनित्यर्थः । एकद्रव्यगतानुत्कृष्टतोऽप्यनन्तपर्यायान् न पश्यति, किन्त्वसंख्येयानेव अनन्तेषु द्रव्येषु समुदितेष्वनन्तांस्तान् पश्यत्येव । इति नियुक्तिगाथार्थः । 760 / / अथ भाष्यम् एगं दव्वं पेच्छं खंधमणुं वा स पज्जवे तस्स । उक्कोसमसंखिज्जे संखिज्जे पेच्छए कोइ ॥ 761 ॥ दो पज्जवे दुगुणिए सव्वजहण्णेण पेच्छए ते य । वण्णाई य चौरो नाणंते पेच्छइ कयाइ ॥ 762 ॥ गतार्थे एव । / 761 / / 762 / / || अवसितमुत्पाद-प्रतिपातद्वारम् ॥ अथ ज्ञान-दर्शन-विभङ्गलक्षणद्वारत्रयं युगपदभिधित्सुराह सागारमणागारा ओहि विभंगा जहण्णया तुला । उवरिमवेज्जेसु परेण ओही असंखेज्जो ॥ 763 ॥ इहाऽवधिविचारे प्रस्तुत एतच्चिन्त्यते यदुत - किमिह ज्ञानम् ?, किंवा दर्शनम् 1 को वा विभङ्गः 1; किं वा परस्परतस्तुल्यम्, अधिकं च ? इति । तत्र यो वस्तुनो विशेषरूपग्राहकः स साकारः, स च ज्ञानमिष्टं सम्यग्दृष्टे :: मिथ्यादृष्टस्तु स एव विभङ्गज्ञानम् । यस्तु सामान्यरूपग्राहकः, अयमनाकारः, विशिष्टाकाराग्रहणात् स च दर्शनम् । तदिहगाथायां साकारग्रहणेनाऽवधिज्ञानं गृहीतम्, अनाकारग्रहणेन 1 द्रव्यादसंख्येयान् संख्येयांश्चापि पर्यवल्लभते । द्वौ पर्यायौ द्विगुणिती लभते चैकस्माद् द्रव्यात् ॥ 760 ॥ 2 एकं द्रव्यं प्रेक्षमाणः स्कन्धमणुं वा स पर्यंवांस्तस्य । उत्कृष्टतोऽसंख्येयान् संख्येयान् प्रेक्षते कश्चित् ॥ 761 ॥ पर्यो द्विगुणित सर्वजघन्येन प्रेक्षते तांश्च । वर्णादींश्च चतुरो नाऽनन्तान् प्रेक्षते कदाचित् ॥ 762 ॥ 3 . छ. 'संखेजे' / 4 साकारा नाकाराववधि-विभङ्गौ जवन्यको तुल्यौ । उपरिममैवेयकेषु परेणाऽवधिरसंख्येयः ॥ 763 ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥ 372 ॥ Page #175 -------------------------------------------------------------------------- ________________ विशेषा. ॥ 373| | त्ववधिदर्शनम् , विभङ्गग्रहणेन तु विभङ्गज्ञानम् । अत एव ज्ञान-दर्शन-विभङ्गलक्षणं द्वारत्रयमिदं भवति । तत्र चावधिज्ञान-दर्शने, तथा विभङ्गज्ञानं, तस्य च संबन्धि यत् केषाश्चिन्मतेनाऽवधिदर्शनम् । ते च पृथक् स्वस्थाने ; परस्परापेक्षया परस्थाने चाऽवधि-विभङ्गयोज्ञान-दर्शने भवनपतिदेवेभ्य आरभ्य यावदुपरितनोवेयकविमानानि तावत् , जघन्याभ्यामारभ्य यावदुपरिमोवेयकविमानोचितावधि-विभङ्गोत्कृष्टताप्राप्तिः, तावत् क्षेत्रादिलक्षणं विषयमाश्रित्य तुल्ये भ्व्त्ः। इदमुक्तं भवति-भवनपतिदेवेभ्य आरभ्य यावदुपरितनौवेयकविमानवासिनो देवास्तावद् ये ये जघन्यतुल्यस्थितयो देवास्तत्तत्संबन्धिनी जघन्ये अवधिविभङ्गज्ञान-दर्शने क्षेत्रादिरूपं विषयमाश्रित्य परस्परतस्तुल्ये भवतः ; मध्यमतुल्यस्थितीनां च मध्यमे ते तथैव तुल्ये भवतः; उत्कृष्टतुल्यस्थितीनां तूत्कृष्टे ते तथैव तुल्ये भ्व्त्ः। 'परेण ओही असंखेज्जो त्ति' ग्रैवेयकविमानेभ्यस्तु परतोऽनुत्तरविमानेष्ववधिदर्शनरूपोऽवधिरेव भवति, न तु विभङ्गज्ञानम् , मिथ्यादृष्टेरेव तत्सद्भावात् , अनुत्तरसुरेषु च मिथ्यादृष्टेरभावात् । स चाऽनुत्तरसुरावधिः क्षेत्रतः कालतश्चाऽसंख्येयोऽसंख्यातविषयो भवति, द्रव्यभावस्त्वनन्तविषय इति । इह च तिर्यग्-मनुष्याणां तुल्यस्थितीनामपि क्षयोपशमतीव्र-मन्दतादिकारणवैचित्र्यात् क्षेत्र-कालविषयेऽप्यवधिविभङ्गज्ञान-दर्शनयोर्विचित्रता, न पुनस्तुल्यतैव, इतीह देवेष्वेव तयोरियं प्रतिपादितेति विभावनीयम् । / इति नियुक्तिगाथार्थः । / 763 ॥ अथ भाष्यम्सविसेसं सागारं तं नाणं, निव्विसेसमणगारं । तं दसणं ति ताइं ओहि-विभंगाण तुल्लाइण्॥ 764 ॥ आरब्भ जहण्णाओ उवरिमगेवेजगावसाणाणं । परओऽवहिनाणं चिय न विभंगमसंखयं तं च ॥ 765 ॥ गतार्थे एव ॥ 764 ॥ 765 ॥ // गतं ज्ञान-दर्शन-विभङ्गद्वारत्रयम् ॥ अथ देशद्वाराभिधानायाह 'नेरइय-देव-तित्थंकरा य ओहिस्सबाहिरा होंति । पासंति सव्वओ खलु सेसा देसेण पासंति ॥ 766 ॥ 1 क.ग. 'ये j'| 2 क.ग. 'स्तत्सं' / 3 सविशेष साकार तज्ज्ञान, निर्विशेषमनाकारम् । तद् दर्शनमिति ते अवधि-विभङ्गयोस्तुल्ये ॥ 764 ॥ आरभ्य जघन्यादुपरिमवेयकावसानानाम् । परतोऽवधिज्ञानमेव न विभङ्गोऽसंख्यकं तच ॥ 765 ॥ / मैरयिक-देव-तीर्थकरावावधेरवाया भवन्ति । पश्यन्ति सर्वतः खलु शेषा dezena pazyanti // 766 // // 373 // Jan Education interna For Personal and Private Use Only Page #176 -------------------------------------------------------------------------- ________________ SOCIA विशेषा0 बृहदत्तिः । ॥ 374 ॥ नारकाः, देवाः, तीर्थङ्कराचावधिज्ञानस्याऽवाद्या भवन्ति, अवध्युपलभ्यस्य क्षेत्रस्यान्तर्वर्तन्ते, अभ्यन्तरवर्तिन एव भवन्तीत्यर्थः । अत एवाऽवाह्यावधय एवैते प्रतिपाद्यन्ते, अवधिप्रकाशितक्षेत्रस्य प्रदीपा इव निजनिजप्रभापटलस्य नैते बहिर्भवन्तीत्यर्थः । तथाऽवधिना पश्यन्त्यवलोकयन्ति, खलुशब्दस्याऽवधारणार्थत्वात् सर्वत एव सर्वास्खेव दिक्षु विदिक्षु च, न तु देशत इत्य्र्थ्ः। शेषास्तिर्यग्-मनुष्या । देशेनेत्येकदेशेन पश्यन्ति । तत्र वाक्यावधारणविधेरिष्टतः प्रवृत्तेः शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति द्रष्टव्यम् , शेषास्तिर्यग्-मनुष्याः सर्वतो देशतश्च पश्यन्तीति भावः । अथवा पूर्वार्धमन्यथा व्याख्यायते- नारक-देव-तीर्थङ्करा अवधेरबाह्या भवन्तीति कोऽर्थः?- अवधिज्ञानवन्त एवाऽमी भवन्ति, अवधिज्ञानं नियमेन तेषां भवतीत्यर्थः । तत्र किममी तेनाऽवधिना सर्वतः पश्यन्ति, देशतो वा ?, इति संशये सत्याह- 'पासंति' इत्यायुत्तरार्धम् । अस्य व्याख्या तथैव ॥ इति नियुक्तिगाथार्थः ॥ 766 ॥ अथ प्रथमं व्याख्यानं तावद् भाष्यकारोऽप्याह ओहिणाणक्खेत्तेभंतरगा होंति नारयाईया । सव्वदिसोऽवहिविसओ तेसिं दीवप्पभोवम्मो ॥ 767 ॥ उक्ताथैव ॥ 767 ॥ चालना-प्रत्यवस्थाने पाहाभिंतर त्ति भणिए भण्णइ पासंति सव्वओ कीस ? / ओयै जमसंतयदिसो अंतो वि ठिओन सव्वत्तो ॥ 768 ॥ नववधेरबाह्या भवन्ति, इत्यवध्युपलब्धक्षेत्रस्याभ्यन्तरे नारकादयो वर्तन्त इति प्रथमपक्षे व्याख्यातम् । एवं चोक्ते सति 'पश्यन्ति सर्वतः' इति किमर्थ भण्यते ?; ये ह्यवधिप्रकाशितक्षेत्रस्य मध्ये वर्तन्ते, ते सर्वतः पश्यन्त्येव, इति गतार्थत्वादतिरिच्यत एवेदमिति पराभिप्रायः । अत्र मूरिराह- 'ओयईत्यादि' संतता निरन्तरालाः सर्वा दिग्-विदिग्लक्षणा दिशः प्रकाशविषयभूता यस्याऽवधेरसौ संततदिकोऽवधिरवाह्यावधिरित्यर्थः, न विद्यते संततदिक्कोऽवधिर्यस्याऽसावसंततदिकोऽवधिमान् बाह्यावधियुक्तःसाध्वादिरित्यर्थः । अयं यस्माद् 'न ओयै त्ति' न पश्यति, कथम् ?, सर्वतः । कथंभूतः सन् ?, इत्याह- अवधिद्योतितक्षेत्रस्यान्तर्मध्येऽपि स्थितः, तस्मात् कर्तव्यं 'पासंति सबओ खलु' इति । इदमुक्तं भवति- 'फंडोही वाऽहवाऽसंबद्धो' इत्यनेन ग्रन्थेन यः प्राक् प्रतिपादितो 1 अवधिज्ञानक्षेत्राभ्यन्तरका भवन्ति नारकादिकाः । सर्वदिकोऽवधिविषयस्तेषां दीपप्रभौपम्यः ॥ 767 ॥ 2 क.ग. 'त्तम्भित' / 3 अभ्यन्तर इति भणिते भण्यते पश्यन्ति सर्वतः कस्मात् । पश्यति यदसंततदिकोऽन्तरपि स्थितो न सर्वतः ॥ 766 ॥ 4 क.ग. 'किण्भू'| 5 गाथा 766 / 6 गाथा 749 ॥ ॥ 37 ॥ SITESTATISTENSION PARIRADIOHINDotars Jan Education Intemat For Don Penny Page #177 -------------------------------------------------------------------------- ________________ राकमकरसाहार विशेषा0 ॥ 375 ॥ बिहार PLOOSEBARE द्विविधो बाह्यावधिः फडकावधिः, असंबद्धवलयाकारक्षेत्रप्रकाशकावधिश्चेत्यर्थः, तद्वान् साध्वादिरवध्युपलब्धक्षेत्रस्यान्तःस्थितोऽपि न सर्वतः पश्यति, अन्तरालादर्शनात् । अतस्तव्यवच्छेदार्थ कर्तव्यं 'पश्यन्ति सर्वतः' इति । आइ- नन्वयमसंततदिक्कावधिरवाद्यावधिरेव न भवति, बाह्यावधित्वेनैव प्राक् प्रतिपादितत्वात् , तत् किमेतब्यवच्छेदपरेण 'पासंति' इत्याद्युपादानेन । सत्यम् , समयपरिभाषितवाद्यावधित्वमत्र नास्ति, लोकरूढं त्ववधिप्रकाशितक्षेत्रमध्यवर्तित्वमात्रमत्रापि विद्यते, इत्येतद्व्यवच्छेदार्थ 'पासंति' इत्यादि स्थितम् । इत्यलं विस्तरेणेति ॥ 768 ॥ अथ द्वितीयव्याख्यानं, तत्र प्रेर्य चाह 'निययावहिणो अभितर त्ति वा संसयावणोयत्यं । तो सव्वओऽभिहाणं हौ किमभिंतरग्गहणं ॥ 769 ॥ 'वा' इत्यथवार्थः, स च व्याख्यानान्तरसूचकः । तत्र नारकादयोऽवधेरबाह्या अभ्यन्तरा भवन्तीति कोऽर्थः ?, इत्याह-नियतावघयो नियमनैषामवधिर्भवत्येवेति । तर्हि 'पासंति' इत्यादि किमर्थम् ?, इत्याह- 'संसयावणोयत्यं ति' 'किमते देशतः पश्यन्ति, आहोस्वित् सर्वतः' इत्येवंभूतसंशयापनोदार्थ 'पश्यन्ति सर्वतः खलु' इति वाक्यशेषः । यद्येवम् , ततः संशयापनोदार्थ सर्वतोऽभिधानमेवाऽस्तु, किमभ्यन्तरग्रहणेन ? इति ॥ 769 ॥ अत्रोत्तरमाह अभिंतर ति तेणं निययावहिणोऽवसेसया भिया। भवपच्च याइवयसा सिद्धे कालस्स नियमोऽयं ॥ 770 ॥ यदि सर्वतोग्रहणेन नारकादीनां देशदर्शनं निराकृत्य संशयो निरस्त इति ब्रूषे, तेन तर्हि भोः प्रेरक ! 'अभ्यन्तरा अबाह्या' इत्यनेन नियतावधयो नियमेनाऽवधिमन्तो नारक-देव-तीर्थकराः, अवशेषास्तु तिर्यग-मनुष्या भजनीयाः- अवधियुक्तास्तद्रहिता वा भवन्तीति प्रतिपादितं द्रष्टव्यम् । सर्वग्रहणेन हि सर्वदेशदर्शनविषय एव संदेहो निवर्त्यते, नियतावधित्वं पुनरमीषां न लभ्यते । अतस्तत्प्रतिपादनार्थम् ,'अवधेरवाह्या भवन्ति' इत्येतद् वचनमिति भावः । तत्रैतत् स्यात् "भवप्रत्ययो नारक देवानाम्" इत्यादिवचनात् , , यथा "तीहिं नाणेहिं समग्गा तित्थयरा जाव होति गिहवासे" इत्यादिवचनाच्च सिद्धमेव नारक-देव-तीर्थकराणां नियतावधित्वम् । तकिनियतावधयोऽभ्यन्तरा इति वा संशयापनोदार्थम् । ततः सर्वतोऽभिधानं भवतु किमभ्यन्तरग्रहणम् ॥ 069 ॥ ॥ 375 // 2 अभ्यन्तरा इति तेन नियतावधयोऽवशेषका भाज्याः । भवप्रत्ययादिवचसा सिद्धे कालस्य नियमोश्यम् ॥ 770 ॥ 3 तत्वार्थसूत्रे 1,22 / / त्रीभिर्जानैः समनास्तीर्थकरा यावद् भवन्ति गृहवासे । GoicroOOS For Peso Private Use Only Page #178 -------------------------------------------------------------------------- ________________ vizeSA 0 // 376 // Jain Education Internatio manena ?, इत्याशङ्कयाह - भवप्रत्ययादिवचसा सिद्धेऽमीषां नियतावधित्वे 'ओहिस्सबाहिरा होंति' इति कालस्य नियमोऽयं विधीयते । इदमुक्तं भवति भवप्रत्ययादिवचनात् सिध्यति नियमेन नारकादीनामवधिमश्वम् परं न ज्ञायते - 'किमाभवक्षयममीषामवधिर्भवति, आहोस्वित् कियन्तमपि कालं भूत्वाऽसौ प्रतिपततीति । ततच 'ओहिस्स बाहिरा होंति' इत्यनेन कालनियमः क्रियते - सर्वदा सर्वकालावधिर्भवति, न त्वन्तरालेऽपि प्रतिपततीति । आह- यद्येवम् तीर्थकृतां सर्वकालावस्थायित्वमवधेर्विरुध्यते, केवलोत्पत्तौ तदभावात् । न तेषां केवलोत्पत्तावपि वस्तुतस्तत्परिच्छेदस्याऽप्यनष्टत्वात् सुतरां केवलज्ञानेन संपूर्णानन्तधर्मात्मकवस्तुपरिच्छित्तेः, छद्मस्थकालस्य वा विवक्षितत्वाददोषः । इत्यलं विस्तरेणेति ॥ 770 ॥ "सेसा देसेण पासंति' इत्येतद् व्याचिख्यासुराह सेस च्चिय देसेणं न उ देसेणेव सेसया किंतु । देसेण सव्वओ वि य पेच्छंति नरा तिरिक्खा य ॥ 771 ॥ गतार्थैव ॥ इति गाथापञ्चकार्थः ॥ 771 ॥ ॥ गतं देशद्वारम् ॥ अथ क्षेत्रद्वारमभिधित्सुराह "संखेज्जमसंखेज्जो पुरिसमबाहाए खेत्ततो ओही । संबद्धमसंबद्धो लोगमलोगे य संबद्धो ॥ 772 ॥ 'खेतओ ओही संबद्धमसंबद्धो ति' इह क्षेत्रतोऽवधिरवधिमति जीवे प्रदीपे प्रभापटलमिव संबद्धो लग्नो भवति जीवावन्धक्षेत्रादारभ्य निरन्तरं द्रष्टव्यं वस्तु प्रकाशयतीत्यर्थः । कश्चित् पुनरतिप्रकृष्टतमोव्याकुलान्तरालवर्तिप्रदेश मुल्लङ्घ्य दूरस्थितभिश्यादिप्रतिफलितप्रदीपप्रभेव जीवेऽसंबद्धो भवति । कया हेतुभूतयाऽसंबद्धः 1, इत्याह- मकारस्याऽलाक्षणिकत्वात् 'पुरुषावाधया' इतिपूर्ण: सुख-दुःखानामिति पुरुषः, पुरि शरीरे शयनाद् वा पुरुषो जीवः, अबाधनमवाधान्तरालमित्यर्थः, पुरुषादबाधा पुरुषावाधा तया हेतुभूतयाऽसंबद्ध इति हेत्वर्थे तृतीया । स च संबद्धोऽसंवद्धाऽवधिः क्षेत्रतः कियान् भवति 1, इत्याह- संख्येयोऽसंख्येयथ- योजनापेक्षया संख्येयानि, असंख्ये 1 गाथा 766 / 2 शेषा एव देशेन न तु देशेनैव शेषकाः किन्तु । देशेन सर्वतोऽपि च प्रेक्षन्ते नरास्तिर्यञ्चच ॥ 771 ॥ 3 संख्येयोऽसंख्येयः पुरुषाऽवाधया क्षेत्रतोऽवधिः । संबद्धा संबद्धो लोकेऽलोके च संवद्धः ॥ 772 ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥ 376 ॥ Page #179 -------------------------------------------------------------------------- ________________ नतर यानि वा योजनानि प्रत्येकं भवतीत्यर्थः । कया सह ?, इत्याह- 'पुरुषावाधया' इत्येवं सहार्थतृतीयया पुरुषावाधापदमत्रापि योज्यते; विशेषा0 न केवलमवधिः संख्येयानि, असंख्येयानि वा योजनानि भवति, किं तर्हि , पुरुषाद्यन्तरालरूपा बाधा साऽप्येतावन्माना भवती त्यर्थः । इदं चान्तरमसंबद्ध एवाऽवधौ भवति, न तु संबद्ध, तत्र संबद्धत्वेनैव तदसंभवात् । इह चासंबद्धेऽवधावन्तरे चं च्तुर्भ्न्ग्गिका॥377॥ संख्येयमन्तरं संख्येयोऽवधिः, संख्येयमन्तरमसंख्येयोऽवधिः, असंख्येयमन्तरं संख्येयोऽवधिः, असंख्येयमन्तरमसंख्येयोऽवधिः EP इत्येवं चत्वारोऽपि भङ्गकाः संभवन्ति । संबद्धे त्ववधौ विकल्पाभावः, तदुत्थानहेतोरन्तरलक्षणस्य द्वितीयपदस्य तत्राभावादिति । अयं चावधिलोकेऽलोके च संबद्धोऽपि भवति, इत्याह- 'लोगमलोगे य संबद्धो ति' इह लोकशब्देन लोकान्तो गृह्यते । अत्रापि च भङ्गचतुष्टयम्- तत्र यो लोकप्रमाणावधिः स पुरुषे संबद्धो भवति, लोकान्ते च ; यस्तु लोकदेशवर्ती अभ्यन्तरावधिः स पुरुषे संबद्धो न लोकान्ते लोकान्ते संबद्धो न पुरुष इति शून्योऽयं भङ्गः, यो हि लोकान्ते संबद्धः स पुरुषे नियमात् संबद्ध एव भवति, न त्वसंबद्ध इत्येतद्भङ्गकासंभवः, न लोकान्ते नापि पुरुष संबद्धो बाह्यावधिः, यस्त्वलोके संबद्धः स पुरुषे संबद्ध एव भवतीति तत्र भङ्गकाभावः । / इति नियुक्तिगाथार्थः । / 772 / / अथ भाष्यम् ओही पुरिसे कोई संबद्धो जह पभा व दीवम्मि । दूरधयारदीवयदरिसणमिव कोइ विच्छिण्णो ॥ 773 ॥ *संखिज्जमसेंखिजं देहाओ खित्तमंतरं काउं । संखेज्जा-'संखेजं पेच्छइ तदंतरमबाहा ॥ 774 ॥ संबडा-'संबद्धो नर-लोयंतेसु होइ चउभंगो । संबद्धो उ अलोए नियमा पुरिसे वि संबद्धो ॥ 775 ॥ तिम्रोऽपि गतार्थाः, नवरं दुरान्धकारे भित्यादिप्रतिफलितदीपकस्य दर्शनं तदिव विच्छिन्नः । 'तदंतरमबाह त्ति' तयोर्देहा-'वधिप्रकाश्यक्षेत्रयोरन्तरं तदबाधोच्यत इति । / 773 / / 774 // 775 // // अवसित क्षेत्रद्वारम् । / 1 क.ग. वधेः sN'| 2 ka.ga. vanti किं' / 3 अवधिः पुरुष कश्चित् संबद्धो यथा प्रभेव दीपे । दूरान्धकारदीपकदर्शनमिव कश्चिद् विच्छिनः ॥ 7 ॥ ॥ F संख्येयमसंख्येयं देहात् क्षेत्रमन्तरं कृत्वा । संख्येया-'संख्येयं प्रेक्षते तदन्तरमबाधा ॥ 774 ॥ संबद्धाऽसंबद्धो नर-लोकान्तयोर्भवति चतुर्भङ्गः । संवत्स्व लोके नियमात् पुरुषेऽपि संबद्धः ॥ 775 / / 4 घ.छ. 'स्ण्खेज्'| ॥ 377 ॥ 18 Jan Educ a tion For Personal and Private Use Only HAMww.janeitrary.org Page #180 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 378 ॥ गतिद्वारं विभणिषुराह गइ-नेरइयाईया हेट्ठा जह वणिया तहेव इहं । इड्ढी एसा वणिजइ त्ति तो सेसियाओ वि ॥ 776 ॥ गतिर्नरकगत्यादिका, आदिशब्दादपरोऽपीन्द्रियादिद्वारकलापः माझतिपादितस्वरूपोऽत्र परिगृह्यते । ततश्च नारकादिगत्यादिद्वाराणि यथाऽधस्तात् पूर्व मतिज्ञानप्ररूपणाप्रस्तावे ऽगइ-इंदिए य काए जोए वेए कसाय-लेसासु, सम्मत्त-नाण-' इत्यादिना, तथा "संतपयपरूवणया दवपमाणं च' इत्यादिना च प्रतिपादितानि तथहाप्यवधिषरूपणायां वक्तव्यानि, यस्तु विशेषस्तं भाष्यकारः स्वयमेव वक्ष्यति । एषा चावधिज्ञानलक्षणा ऋद्धिः सिद्धान्ते वर्ण्यते, इत्यतोऽनेन संबन्धेन शेषा अप्यामषिध्यादिका ऋद्धयोत्र वर्ण्यन्ते ॥ इति नियुक्तिगाथार्थः ॥ 776 ॥ ___ अथ गत्यादिद्वारेषु चिन्त्यमानस्याऽवधिज्ञानस्य मतिज्ञानाद् यो विशेषस्तं भाष्यकारः प्राह जे पडिवजंति मैं तेऽवहिनाणं पि समहिआ अण्णे । वेय-कसायाईया मणपजवनाणिणो चेव ॥ 777 ॥ सम्मा सुर-नेरइयाऽणाहारा जे य होंतिपज्जत्ता । ते चिय पुव्वपवण्णा वियलाऽसण्णी य मोत्तूणं ॥ 778 ॥ ये मतिज्ञानस्य प्रतिपत्तारः प्रागुक्ताः, इहाऽवधिज्ञानस्याऽपि प्रतिपत्तारस्त एव द्रष्टव्याः, केवलमत्राधिका अन्येऽपि केचित् । तेऽव्ग्न्त्व्याः। तद्यथा- 'वेय-कसायाईय त्ति' वेदातीताः कषायातीताश्च- अवेदका अकषायिणश्चेत्यर्थः, तथा, मनःपर्यायज्ञानिनश्च, इत्येते मतिज्ञानस्य पूर्वप्रतिपन्ना एवोक्ताः, इह त्ववधेरमी प्रतिपत्तारोऽपि भवन्ति; यतः श्रेणिद्वये वर्तमानानामवेदकानामकषायाणां च केषांचिदवधिज्ञानमुत्पद्यते, येषां चानुत्पन्नावधिज्ञानानां मति-श्रुतचारित्रवतां प्रथममेव मनःपर्यायज्ञानमुत्पद्यते, ते मनःपर्यायज्ञानिनोऽपि केचित् पश्चादवधिज्ञानस्य प्रतिपत्तारो भवन्ति । अपरं च, अनाहारका अपर्याप्तकाश्च मतिज्ञानस्य पूर्वप्रतिपन्ना एवोक्ता न तु प्रतिपद्यमानकाः, इह तु येअतिपतितसम्यक्त्वास्तिर्यङ्-मनुष्येभ्यो देव-नारका जायन्ते तेऽवधिज्ञानस्य प्रतिपद्यमानका अपि प्राप्यन्त इत्याह- सम्मा सुर-नेरइयाऽणाहारा जे य होतिषजत्त त्ति । ननूक्तः प्रतिपद्यमानकेषु विशेषः, पूर्वप्रतिपन्नेषु तु का वार्ता !, , गति-नैरयिकादिका अधस्ताद् यथा वर्णितास्तवेह । ऋद्धिरेषा वर्ण्यत इति ततः शेषिका अपि ॥ 776 ॥ 2 गाथा 409 / 3 गाथा 406 / 4 ये प्रतिपद्यन्ते मतिं तेऽवधिज्ञानमपि समधिका अन्ये । वेद-कषायातीता मनःपर्यवज्ञानिनव ॥ 777 ॥ . सम्पक्विनः सुर-नैरयिका अनाहारा ये च भवन्त्यपर्याप्ताः । त एवं पूर्वप्रपन्ना विकला-संज्ञिनश्च मुक्त्वा ॥ 778 ॥ ॥ 378 // For Personal and Use Only Page #181 -------------------------------------------------------------------------- ________________ विशेषा सि ॥ 379 ॥ इत्याह- 'ते च्चिय पुव्वपवण्णेत्यादि' य एव मतिज्ञानस्य पूर्वप्रतिपन्ना उक्ता अवधिज्ञानस्यापि त एव द्र्स्स्त्त्व्याः। किं सर्वथा ?, न, ityAha'viyaletyAdi' विकलेन्द्रियान् असंज्ञिपश्चेन्द्रियांश्च मुक्त्वेत्यर्थः । एते हि सास्वादनसम्यग्दृष्टयो मतिज्ञानस्य पूर्वप्रतिपन्ना उक्ताः, अवधेस्तु न प्रतिपद्यमानका नापि पूर्वप्रतिपन्ना भवन्तीति भावः ॥ इति गाथाद्वयार्थः ॥ 777 ॥ 778 / / // अवसितं गत्यादिद्वारम् । / अथ शेषींवर्णयितुमाह आमोसहि विप्पोसहि खेलोसहि जल्लमोसहि चेव । संभिन्नसोय उजुमै सव्वोसहि चेव बोधवा ॥ 779 ॥ चारण आसीविसा केवली य मणनाणिणो य पुग्वधरा । अरहंत-चक्कवट्टी बलदेवा वासुदेवा य ॥ 780 ॥ तत्राऽऽमर्षणमामर्षः संस्पर्शनमित्यर्थः, स एवौषधिर्यस्याऽसावामौषधिः, करादिसंस्पर्शमात्रादेव व्याध्यपनयनसमर्थो लब्धिलब्धिमतोरभेदोपचारात् साधुरेवाऽऽमर्गौषधिरित्यर्थः । 'विप्पोसहि त्ति' मूत्र-पुरीषयोरवयवो विघुडुच्यते । अन्ये त्वाहुः- विड् उच्चारः, प्रेति प्रस्रवणम् । खेलः श्लेष्मा, जल्लो मलः, औषधिशब्देन समासकरणादिकं तथैव, सुगन्धाश्चैते विडादयस्तल्लब्धिमतां द्रष्टव्याः । इह चात्मानं परं वा रोगापनयनबुद्ध्या विडादिभिः स्पृशतः साधोस्तद्रोगापगमो द्रष्टव्यः, प्रागुक्ताऽऽमर्षलब्धिरपि शरीरैकदेशे सर्वस्मिन् वा शरीरे समुत्पद्यते, तेन चात्मानं परं वा व्याध्यपगमबुद्ध्या परामशतस्तदपगमो द्र्स्स्त्त्व्य्ः। 'संभिन्नसोय त्ति' यः सर्वतः सर्वैरपि शरीरदेशैः शृणोति स संभिन्न shrotaaH। अथवा, श्रोतांसीन्द्रियाणि संभिन्नान्येकैकशः सर्वविषयैर्यस्य स तथा, एकतरेणापीन्द्रियेण समस्तापरेन्द्रियगम्यान्म विषयान् यो मुणत्यवगच्छति स संभिन्नश्रोता इत्यर्थः । अथवा, श्रोतांसीन्द्रियाणि संभिन्नानि परस्परत एकरूपतामापन्नानि यस्य स तथा, श्रोत्रं चक्षुःकार्यकारित्वाच्चक्षुरूपतामापन्नम् , चक्षुरपि श्रोत्रकार्यकारित्वात् तद्रूपतामापन्नम् , इत्येवं संभिन्नानि श्रोतांसि सर्वाण्यपि परस्परणेन्द्रियाणि यस्यासौ संभिन्नश्रोता इति भावः, इत्यत्रापि स एवाऽर्थः । अथवा, द्वादशयोजनस्य चक्रवर्तिकटकस्य युगपद् ब्रुवाणस्य, तत्तूर्यसंघातस्य वा युगपदास्फाल्यमानस्य saMbhinnA~llakSaNato विधानतश्च परस्परतो विभिन्नान् जननिवहसमुत्थान् शङ्ख-भेरी-माणक-ढक्कादितूर्यसमुत्थान् वा युगपदेव सुबहून् शब्दान् यः शृणोति स संभिन्नश्रोताः । एवं च संभिन्नश्रोतृत्वलब्धिरपि , आमोंषधिर्विप्रौषधिः श्लेष्मीपधिर्मलौषधिश्चैव । संभिन्न श्रोता जुमतिः सर्वोपधिश्व बोद्धव्यः ॥ 79 ॥ 2 चारणा माशीविषा केवलिनश्च मनोज्ञानिनश्च पूर्वधराः । अर्ह-चक्रवर्तिनो बलदेवा वासुदेवाश्च ॥ 70 ॥ 379 ॥ SARALEKHOREHE Jan Education Internatio For Personal and Private Use Only andww.jaineltrary.org Page #182 -------------------------------------------------------------------------- ________________ Rao विशेषा0 ॥ 38 ॥ ऋद्धिरेवेति । 'उजुमै त्ति' ऋची पायो घटादिसामान्यमात्रग्राहिणी मतिः ऋजुमतिः, विपुलमत्यपेक्षया किश्चिदविशुद्धतरं मनःपर्याय ज्ञानमेव । 'सव्वोसहि त्ति' सर्व एव विड्-मूत्र-केश-नखादयोऽवयवाः सुरभयो व्याध्यपनयनसमर्थत्वादौषधयो यस्य स सर्वौषधिः अथवा, सर्वा आमोषध्यादिका औषधयो यस्यैकस्यापि साधोः स तथा । एवमेते ऋद्धिविशेषा बोद्ध्व्याः। तथा 'चारण त्ति' अतिशयवद्गमना-'ऽगमनरूपाच्चारणाच्चारणाः सातिशयगमना-'ऽगमनलब्धिसंपन्नाः साधुविशेषा एव । ते च द्विविधाः- विद्याचारणाः, जङ्घाचारणाश्च । तत्र विद्या विवक्षितः कोऽप्यागमस्तत्प्रधानश्चारणो विद्याचारणः । अस्य च यथाविधि सातिशयषष्ठलक्षणेन तपसा सर्वदैव तपस्यतो विद्याचरणलब्धिरुत्पद्यते, तया चासावित एकेनोत्पातेन मानुषोत्तरपर्वतं गच्छति, चैत्यानि च तत्र वन्दते । ततो द्वितीयेनोत्पातेन नन्दीश्वरनामानमष्टमद्वीपं गत्वा चैत्यानि वन्दते । तत एकेनोत्पातेन प्रतिनिवृत्य यतः स्थानाद् गतः पुनस्तत्रागच्छतीति । एष तावत् तस्य तिर्य्ग्ग्तिविस्स्य्ः। ऊर्ध्व त्वित एकेनोत्पातेन नन्दनवनं गत्वा तत्र चैत्यानि वन्दते, ततो द्वितीयेनोत्पातेन मेरुशिखरस्थं पण्डकवनं गत्वा चैत्यानि वन्दते । ततश्चैकेनोत्पातेन प्रतिनिवृत्त्य यतः स्थानाद् गतः पुनस्तत्रा-14 'ऽगच्छतीति । लूतातन्तुनिवर्तितपुटकतन्तून् रविकरान् वा निआं कृत्वा जङ्घाभ्यामाकाशेन चरतीति जङ्घाचारणः । अस्य च यथाविधि सातिशयाऽष्टमलक्षणेन विकृष्टतपसा सर्वदैव तपस्यतो जङ्घाचारणलब्धिरुत्पद्यते । तया चासावित एकनोत्पातेन त्रयोदशं रुचकवरद्वीप गत्वा तत्र चैत्यानि वन्दते । ततो निवर्तमानो द्वितीयेनोत्पातेन नन्दीश्वरमागत्य तत्र चैत्यानि वन्दते । ततस्तृतीयेनोत्पातेन यतः स्थानाद् गतस्तत्रागच्छतीति । एषोऽस्य तिर्यग्गतिविषयः । ऊर्ध्वं त्वित एकेनोत्पातेन पण्डकवनं गत्वा चैत्यानि वन्दते । ततो निवर्तमानो द्वितीयेनोत्पातेन नन्दनवने चैत्यानि वन्दित्वा तृतीयोत्पातेन यतः स्थानाद् गतस्तत्राऽऽगच्छतीति । _ 'आसीविस त्ति' आश्यो दंष्ट्रास्तासु विषं येषां ते आशीविषाः, ते च द्विविधाः-जातितः, krmtshc। तत्र जातितो वृश्चिक-मण्डूकसर्प-मनुष्यजातयः, क्रमेण बहु-बहुतर-बहुतमविषाः- वृश्चिकविषं पुत्कृष्टतोऽधभरतक्षेत्रप्रमाणं शरीरं व्यामोतीति, मण्डूकविषं तु भतरक्षेत्रप्रमाणम् , भुजङ्गमविषं तु जम्बूद्वीपप्रमाणम् , मनुष्यविषं तु समयक्षत्रप्रमाणं वपुर्व्यानोति । कर्मतस्तु पञ्चन्द्रियतिर्यश्चः,मनुष्याः, देवाश्चा'' सहस्रारादिति । एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणत आशीविषवृश्चिक-भुजङ्गादिसाध्यकमक्रियां कुर्वन्ति-शापोंदिना परं व्यापादयन्तीत्यर्थः । देवाश्चाऽपर्याप्तावस्थायां तच्छक्तिमन्तो द्रष्टव्याः; ते हि पूर्व मनुष्यभवे समुपार्जिताशीविषलब्धयः सहस्रारान्तदेवेष्वभिनवोत्पन्ना आपर्याप्तावस्थायां प्राग्भविकाऽऽशीविषलब्धिमन्तो मन्तव्याः; ततः परं त्ल्ल्ब्धिनिवृत्तेः। पर्याप्ता अपि देवाः शापादिना परं विनाशयन्ति, किन्तु लब्धिव्यपदेशस्तदा न प्रवर्तत इति । BREADERSHINISTRATEGORNO ASIAJARATARATRAaroKOOOKICICE // 380 // SHOCOCIEOS Jan Education Internat For Personal and Private Use Only Alwww.jaineltrary.org Page #183 -------------------------------------------------------------------------- ________________ विशेषा ॥ 38 ॥ 'कवलीत्यादि केवलिनश्च प्रसिद्धाः । मनःपर्यायज्ञानिग्रहणेन चेह विपुलमतिरूपं मनःपर्यायज्ञानं गृह्यते; ऋजुमतिरूपस्य तस्य प्रागपि गृहीतत्वात् । तत्र विपुलं बहुविशेषसंख्योपेतं वस्तु मन्यते गृह्णातीति विपुलमतिः, पर्यायशतोपेतं चिन्तनीयघटादिवस्तु-विशेषग्रा-RH हिणी म्तिर्विपुल्म्तिरित्य्र्थ्ः। आह- ननु सामान्येनैव मनःपर्यायशानमेकमेव किं न गृहीतम् , तेनैकेनापि गृहीतेन tdntrgtrjumtivipulmtivishessdvysNgrhsiddhH| अथ विशेषद्वयमिदं पृथम् गृहीतं तथापि व्यस्तं किमित्युपात्तम् , एकस्मिन्नेव स्थाने एतदुपादानस्य युज्यमानत्वात् ? / सत्यम् , किन्तु कुतश्चिदतिशयज्ञानिदृष्टविचित्रकारणाद् विचित्रा भगवतः सूत्रस्य विरचनप्रवृत्तिरित्यप्रेर्यमिदमिति । पूर्वाणि धारयन्तीति पूर्वधरा दश-चतुर्दशपूर्वविदः, केवलित्व-मनःपर्यायज्ञानित्व-पूर्वधरत्वानां च ऋद्धित्वं प्रतीतमेव, देवेन्द्राणामपि पूज्यत्वादिति । अर्हत्-चक्रवर्ति-बलदेव-वासुदेवानामपि ऋद्धिमत्त्वं विख्यातमेव ॥ इति नियुक्तिगाथाद्वयार्थः ॥ 779 ॥ 780 ॥ अथैतद्याख्यानार्थ भाष्यकारः माह संफुरिसणमामोसो मुत्त-पुरीसाण विप्पुसो विप्पो । अन्ने विडि त्ति विट्ठा भासंति य प त्ति पास्व्न्न्॥781॥ एए अन्ने य बहू जेसिं सव्वे य सुरभओऽवयवा । रोगोवसमसमत्था ते होंति तओसहिपत्ता ॥ 782 ॥ जो सुणै सवओ मुणै सव्वविसए व सव्वसोएहिं । सुणै बहए व सद्दे भिन्ने संभिन्नसोओ सो ॥ 783 ॥ रिजु सामण्णं तमत्तगाहिणी रिजुमई मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतियं मुणए ॥ 784 ॥ विउलं वत्थुविसेसणमाणं तग्गाहिणी मई विउला । चिंतियमणुसरै घडं पसंगओ पजवसएहिं ॥ 785 ॥ ऐसयचरणसमत्था जंघा-विज्जाहिं चारणा मुणओ । जंघाहिं जाइ पढमो नीसं काउं रविकरे वि॥786॥ hdPREPARROROSCE jakAtAjanakaBASmAnusAra क.ग. 'त्यानं भा'| 2 संस्पर्शनमामों मूत्र-पुरीषयोर्विगु विगुड् । अन्ये विडिति विष्ठा भाषन्ते च प्रेति प्रस्रवणम् ॥ 741 ॥ एवावन्ये च बहवो येषां सर्वे च सुरभयोऽवयवाः । रोगोपशमसमर्थास्ते भवन्ति तदोषधिप्राप्ताः ॥ 782 ॥ यः शृणोति सर्वतो जानाति सर्व विषयान् वा सर्वश्रोतोभिः । शृणोति बहुकान् वा शब्दान् भिन्नान् संभिन्मश्रीताः सः ॥ 743 ॥ म सामान्यं तन्मात्रग्राहिणी अजुमतिर्मनोज्ञानम् । प्रायो विशेषविमुखं घटमा चिन्तितं जानाति ॥ 784 ॥ विपुलं वस्तुविशेषमानं तद्घाहिणी मतिविपुला । चिन्तितमनुसरति घटं प्रसंगतः पर्यवशतैः ॥ 785 ॥ अतिशयचरणसमर्था जहा-विचाभ्यां चारणा मुनयः । जङ्गाभ्यां याति प्रथमो निश्री कृत्वा ravikare'pi ॥ 785 // // 38 // Jan Education Internat For Personal and Private Use Only www.jaineltrary.ory Page #184 -------------------------------------------------------------------------- ________________ बृहद्वत्तिः । एगुप्पाएण गओ रुयगवरमिओ तओ पडिनियत्तो । बीएणं नंदिस्सरमिहं तओ एइ तइएणं ॥ 787 ॥ विशेषा0 पढमेण पंडगवणं बीओप्पाएण नंदणं एइ । तइओप्पाएण तओ इह, जंघाचारणो होइ ॥ 788 ॥ ॥ 382 // पढमेण माणुसोत्तरनगं स नंदिस्सरं तु बीएण । एइ तओ तइएणं कयचेइयवंदणो इहई ॥ 789 ॥ पढमेण नंदणवणे बीओप्पाएण पंडगवणम्मि । एइ इहं तइएणं जो विजाचारणो होइ ॥ 79 ॥ आसी दाढा तग्गयमहाविसासीविसा दुविहभेया । ते कम्म-जाइभेएणणेगहा-चउविहविगप्पा ॥ 791 ॥ मणनाणिग्गहणेणं विउलमई केवली चुन्भेओ। सम्मत्त-नाण-दसण-चरणेहिं खयप्पसूएहिं ॥ 792 ॥ ओहिन्नाणावसरे मणपज्जव-केवलाण किं गहणं ? / लद्धिपसंगेण कयं गहणं जह सेसलहीणं ॥ 793 ॥ एतात्रयोदशापि गाथा पायो व्याख्यातार्थाः, सुबोधार्थाश्च । नवरं प्रथमगाथायामामपौषधि-विमुडौषधिस्वरूपं व्याख्यातम् । द्वितीयगाथायां तु खेल-जल्ल-सर्वौषधिस्वरूपं विवृतम् , तत्र 'एए त्ति' एतौ विड्-मूत्रावयवी, 'अन्ने यत्ति' अन्ये च खेल-जल्ल-केश-नखाःओदयो बहवः सर्वे च समुदिता अवयवा येषां साधूनां सुरभयो रोगोपशमसमर्थाश्च ते साधवो भवन्ति । कथंभूताः, इत्याह- 'तओ सहिपत्त त्ति' ते च ते औषधयश्च तदौषधयो विड्-मूत्र-खेल-जल्ल-केश-नखाद्यौषधयः सर्वोषधयश्च ताः प्राप्तास्तदोषधिप्राप्ताः साधवो भ्व्न्तीत्य्र्थ्ः। तृतीयगाथायां तु संभिन्नश्रोतोऽभिधानार्थस्वरूपं निर्णीतम् । चतुर्थ-पश्चमगाथाभ्यां तु ऋजुमति-विपुलमतिमनःपर्यायज्ञानस्वरूपम् । नियुक्तौ विपुलमतेरतनगाथायां व्यस्तोपादानेऽपि भाष्यकृता द्वयोरपि मनःपर्यायज्ञानावयवतया प्रत्यासन्नत्वाहजुमते , एकोत्पादेन गतो रुचकवरमितस्ततः प्रतिनिवृत्तः । द्वितीयेन नन्दीश्वरमिह तत एति तृतीयेन ॥ 787 ॥ प्रथमेन पण्डकवनं द्वितीयोत्पातेन नन्दनमेति । तृतीयोत्पातेन तत इह, जवाचारणो भवति ॥ 788 ॥ प्रथमेन मानुषोत्तरनगं स नन्दीश्वरं तु द्वितीयेन । एति ततस्तृतीयेन कृतरीत्यवन्दन इह ॥ 789 ॥ प्रथमेन नन्दनवने द्वितीयोत्पातेन पण्डकवने । एतीह तृतीयेन यो विद्याचारणो भवति ॥ 710 ॥ आशी दादा तद्गतमहाविषा आशीविषा द्विविधभेदाः । ते कर्म-जातिभेदेनाऽनेकधा-चतुर्विधविकल्पाः ॥ 11 ॥ मनोज्ञानिग्रहणेन विपुलमतिः केवली चतुर्भेदः । सम्यक्त्व-ज्ञान-दर्शन-चारित्रैः क्षयप्रसूतैः ॥ 792 ॥ भवधिज्ञानावसरे मनःपर्यव-केवलयोः किं ग्रहणम् ? / लब्धिप्रसङ्गेन कृतं ग्रहण यथा शेषलब्धीनाम् ॥ 793 ॥ 2 क.ग.'श गाथाः प्राग् व्या' / ॥ 382 ॥ Jan Education interna For Personal and Private Use Only Page #185 -------------------------------------------------------------------------- ________________ विशेषा रनन्तरं विपुलमतेरपि व्याख्यान कृत्मित्य्दोस्स्ः। 'विउलं वत्थुविसेसण ति' विपुलं वस्तुनो घटादविशेषणानां देश-क्षेत्र-कालादीनां मानं संख्यास्वरूपं तद्ग्राहिणी विपुल्म्तिः। षष्ठ-सप्तमाऽष्टमगाथाभिजवाचारणद्धिस्वरूपम् । नवम-दशमगाथाभ्यां तु विद्याचारणार्द्धस्वरूपम् । एकादशगाथयाऽऽशीविषर्दिस्वरूपं व्याख्यातम् । 'ते कम्म-जाईत्यादि' ते आशीविषाः कर्मभेदेन तिर्यगायनेकविधाः, जातिभेदेन तु vRshcik-म्न्न्द्दूकादिच्तुर्विध्विक्ल्पाः। द्वादशगाथायां केवली चतुर्भेदः, कथम् ?, इत्याह- क्षायिकसम्यक्त्व-ज्ञान-दर्शनचारित्रभेदादिति । त्रयोदशगाथायां पूर्वार्धन चालना, उत्तरार्धेन तु प्रत्यवस्थानम् । तत्र मनःपर्यायज्ञानं केवलज्ञानं चोत्तरत्र स्वस्थान 1 एव वक्ष्यते, किमिहावधिज्ञानावसरे तद्ग्रहणम् ? इति चालनाकर्तुरभिप्रायः । आचार्यस्तु मन्यते- यथाऽवधिज्ञानावसरे ऋद्धिसाम्याच्छेपर्द्धिग्रहणम् । तथैवर्द्धिप्रस्तावाद् मनःपर्याय केवलयोरपीह ग्रहणं कृतमित्यदोष इति ॥ 781-793 ॥ अथ वासुदेवादीनां बलवर्णनाद्यतिशयं नियुक्तिकार एव प्रकटयतिसोलस रायसहस्सा सव्वबलेणं तु संकलनिबद्धं । अंछंति वासुदेवं अगडतडम्मि ठियं संतं ॥ 794 ॥ घेत्तूण संकलं सो वामगहत्थेण अंछमाणाणं । a~jijja विलिंपिज्ज व महुमहणं ते न चाएंति ॥ 795 ॥ दो सोला बत्तीसा सव्वबलेणं तु संकलनिबद्धं । अंछंति चक्कवट्टि अगडतडम्मि ठियं संतं ॥ 796 ॥ घेत्तूण संकलं सो वामगहत्थेण अंछमाणाणं । भुजिज्ज विलिंपिज्ज व चक्कहरं ते न चाएंति ॥ 797 ॥ जं केसवस्स बलं तं दुगुणं होइ चक्कवट्टिस्स । तत्तो बला बलवगा अपरिमियबला जिणवरिंदा ॥ 798 ॥ - इह वीर्यान्तरायकर्मक्षयोपशमविशेषाद् बलातिशयो वासुदेवस्य प्रदर्श्यते-षोडश राजसहस्राणि हस्त्य-श्व-रथ-पदाति-समन्वितानि शृङ्खलानिबद्धं 'अंछंति' देशीवचनादाकर्षन्ति वासुदेवं, अगडतटे कूपतटे स्थित सन्तम् । ततश्च गृहीत्वा शृङ्खलामसौ वामहस्तेन 'अंछमा ड्रमरो h 589 एसिततुस् , पोडश राजसहस्राणि सर्वबलेन तु शृङ्खलानिवद्धम् । आकर्षन्ति वासुदेवमवटतटे स्थितं सन्तम् ॥ 794 ॥ गृहीत्वा शालां स वामहस्तेनाऽऽकर्षताम् । भुञ्जीत विलिम्पत वा मधुमथनं ते न शक्नुवन्ति ॥ 795 ॥ द्वौ षोडशकी द्वात्रिंशत् सर्वबलेन तु शृङ्खलानिबद्धम् । आकर्षन्ति चक्रवर्तिनमवटतटे स्थितं सन्तम् ॥ 79 ॥ गृहीत्वा शृङ्गलां स वामहस्तेनाऽऽकर्षताम् । भुञ्जीत विलिम्पेत वा चक्रधरं ते न शक्नुवन्ति ॥ 797 ॥ यत् केशवस्य बलं तद्विगुणं भवति चक्रवर्तिनः । ततो बला बलवन्तोऽपरिमितबला जिनवरेन्द्राः ॥ 098 ॥ .. ॥ 383 // For Post ery Page #186 -------------------------------------------------------------------------- ________________ विशेषा नित ॥ 384 ॥ णाणं ति आकर्षतां भुञ्जीत विलिम्पेत वा हृष्टः सन्नवज्ञयेति |म्धुम्थ्न्ण् ते राजानः सबला अपि न शक्नुवन्ति 'आक्रष्टुम्' इति vaakyshessH। चक्रवर्तिनस्त्विदं बलं, तद्यथा- द्वौ षोडशको द्वात्रिंशत् । तत्र 'द्वात्रिंशत्' इत्येतावत्येव वाच्ये 'द्वौ षोडशको' इत्यभिधानं चक्रवर्तिनो वासुदेवाद् द्विगुणर्द्धिख्यापनार्थम् । 'राजसहस्राणि' इति गम्यते । समस्तबलेन सह शृङ्खलानिवद्धमाकर्षन्ति चक्रवर्तिनमगडतटे स्थितं सन्तम् । ततश्च गृहीत्वा शृङ्खलामसौ वामहस्तेनाऽऽकर्षतां भुञ्जीत विलिम्पेत वा; चक्रधरं ते न शक्नुवन्ति 'आक्रष्टुं' इति वाक्यशेषः! यञ्च केशवस्य बलं तद्विगुणं भवति चक्रवर्तिनः । ततः शेषलोकबलाद् बलदेवा बलवन्तः, तथा निरवशेषवीर्यान्तरायक्षयादपरिमितमनन्तं बलं येषां तेऽपरिमितबला जिनवरेन्द्राः ॥ इति नियुक्तिगाथापचकार्थः ॥ 794 ॥ 795 ॥ 796 // 797 // 798 // तदेवमभिहिताः शेषर्द्धयः । एताश्चाऽन्यासामपि क्षीर-मधु-सर्पिराश्रवादिकानामृद्धीनामुपलक्षणमिति । अत एवाह भाष्यकार: खीर-महु-सप्पिसाओवमाउवयणा तयासवा होति । कोट्ठयधन्नसुनिग्गलसुत्तत्था कोढबुद्धीया ॥ 799 ॥ जो सुत्तपएण बहुं सुयमणुधावै पयाणुसारी सो । जो अत्थपएणत्थं अणुसरै स बीयबुद्धी u॥800॥ चीर्णग्रन्थिपर्णकादिवनस्पतिविशेषस्य चक्रवर्तिसंबन्धिनो गोलक्षस्यार्धार्धक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्या गोः संबन्धि यत् क्षीरं तदिह गृह्यते । मध्वपि किमप्यतिशायिशर्करादिमधुरद्रव्यम् । एवं सर्पिरपि किमप्यतिशायि द्रष्टव्यम् । एवंभूतक्षीर-मधुसर्पिषां य आस्वादस्तदुपमाप्यायकवचना ये तीर्थकर-गणधरादयस्ते तदाश्रवा मन्तव्याः, क्षीर-मधु-सर्पिराश्रवा इत्यर्थः, वचनेन यथोक्तक्षीरादीनिव ते सवन्तः सकलजनं सुखयन्ति । मकारस्य दीर्घत्वम् , उकारश्चाऽलाक्षणिकः । तथा, कोष्ठकधान्यवत् सुनिर्गलो- अविस्मृतत्वाचिरस्थायिनौ सूत्रार्थों येषां ते कोष्ठकधान्यसुनिर्गलसूत्रार्थाः कोष्ठबुद्धयः । यस्त्वध्यापकादेकेनापि सूत्रपदेनाऽधीतेन बढपि सूत्रं ही स्वप्रज्ञयाऽभ्यूह्य गृह्णाति स पदानुसारिलब्धिः । "उत्पाद-व्यय-ध्रौव्ययुक्तं सत्" इत्यादिवदर्थप्रधानं पदमर्थपदं तेनैकेनापि बीजभूतेनाऽधिगतेन योऽन्यं प्रभूतमप्यर्थमनुसरति स बीजबुद्धिरिति ॥ 799 ॥ 800 ॥ किमेता एव लब्धयः ?, इत्याहौदय-स्खय-पखओवसमो-वसमसमुत्था भुप्प्गाराओ। एवं परिणामवसा लडीओ होति जीवाणं ॥ 8.1 ॥ क्षीर-मधु-सर्पिःस्वादोपमवचनास्तदाश्रवा भवन्ति । कोष्ठकधान्यसुनिर्गलसूत्रार्थाः कोष्टबुद्धयः ॥ 799 ॥ यः सूत्रपदेन बहु श्रुतमनुधावति पदानुसारी सः । योऽर्थपदेनाऽर्थमनुसरति स बीजबुद्धिस्तु ॥ 800 ॥ 2 क.म. 'प्र्न्निका'| 2 उदय-क्षय-क्षयोपशमो-पशमसमुत्थी बहुप्रकाराः । एवं परिणामवशालन्धयो भवन्ति जीवानाम् ॥ 8.1 ॥ ॥ 384 // HG12NCAPARAPARA For Personal and Use Oy Page #187 -------------------------------------------------------------------------- ________________ विशेषा ॥ 385 ॥ GOO एवमेता अन्याश्च जीवानां शुभ-शुभतर-शुभतमपरिणामवशाद् बहुभकारा अपरिमितसंख्या लब्धयो भवन्ति । कथंभूताः', इत्याह- 'उदय त्ति' वैक्रिया-'ऽहारकनामादिकर्मोदयसमुत्थास्तावद् वैक्रिया-'ऽहारकशरीरकरणादिका लब्धयो भवन्ति । 'खय त्ति' दर्शनमोहादिक्षयसमुत्थास्तु क्षायिकसम्यक्त्व-क्षीणमोहत्व-सिद्धत्वादयः । 'खओवसमुत्ति' दान-लाभान्तरायादिकर्मक्षयोपशमसमुत्था अक्षीणमहानस्यादयः । तत्र येनाऽऽनीतं भैक्षं बहुभिरप्यन्यैर्भुक्तं न क्षीयते, किन्तु स्वयमेव भुक्तं निष्ठां याति तस्याऽक्षीणमहानंसीलब्धिः 'उवसय त्ति' दर्शनमोहाद्युपशमसमुत्या औपशमिकसम्यक्त्वो-पशान्तमोहत्वादिका लब्धयो भवन्ति ॥ 801 ॥ अथ मतान्तरं तन्निरासं च दर्शयितुमाह केई भणंति वीसं लडीओ तं न जुज्जए जम्हा । लद्धि त्ति जो विसेसो अपरिमिया ते य जीवाणं ॥ 802 ॥ ग्न्न्ह्र्-तेया-हार्य्-पुलाय्-वोमाग्म्न्न्ल्द्धीओ। एवं बहुगाओ वि य सुव्वंति न संगिहीयाओ ॥ 803 ॥ केचिदाचार्यदेश्यीया विंशतिसंख्यानियमिता एव लब्धीः माहुः, यतस्ते पठन्ति " आमोसही य खेले जल्ल-विप्पे य होइ सव्वे य । कोढे य बीयबुद्धी पयाणुसारी य संमिन्ने ॥ 1 ॥ रिजुमै-विउल-क्खीरमहु-अक्खीणे विउव्वि-चरणे य । विजाहर-अरहंता चक्की बल-वासु वीस इमा ॥ 2 ॥ " खीरमह ति एकैवेयं kssiirmdhvaashrylbdhiH| 'चरणे य त्ति' चारइन्न्ल्ब्धिः॥ " भवसिद्धियाणमेया वीसं पि हवंति एत्य लद्धीओ । भवसिद्धियाण महिलाण जत्तिया जा तयं वोच्छं ॥ 3 ॥ जिण-बल-चक्की-केसव-संभिन्न-जंघचरण-पुब्वे य । भणिया वि इत्थीए एयाओ न सत्त लद्धीओ ॥ 1 ॥ " 1 क.ग. 'नश्याद' / 2 क.ग. 'नशील' / 3 केचिद् भणति विंशतिं लब्धीस्तद् न युज्यते यस्मात् । लब्धिरिति यो विशेषोऽपरिमितास्ते च जविआनाम् ॥ 802 ॥ गणधर तैजसा-हारक-पुलाक-व्योमादिगमनलब्धयः । एवं बहुका अपि च श्रूयन्ते न संगृहीताः ॥ 803 ॥ 4 क.ग. 'इया g'| 5 क.ग. 'या u' / 6 आमौंषधिश्च श्लेष्मा मल-विमुषौ च भवति सर्वश्च । कोष्ठश्च बीजबुद्धिः पदानुसारी च संभिन्नः ॥ 1 ॥ ऋजुमति-विपुल-क्षीरमधु-अक्षीणा वैक्रिय-चारणौ च । विद्याधरा-'र्हन्तौ चक्री बल-वासू (सुदेवी)विंशतिरिमाः ॥ 2 ॥ 7 क.ग. 'रणा l'| 8 भवसिद्धिकानामेता विंशतिरपि भवन्त्यत्र लब्धयः । भवसिद्धिकानां महिलानां यावत्यो यास्तद् वक्ष्ये ॥ 3 ॥ जिन-बल-चकि-केशव-संभिन्न-जवाचरण-पूर्वाश्च । भणिता अपि खिया एता न सप्त लब्धयः ॥ 4 ॥ RO ॥ 385 // Jan Education Internation For Personal and Private Use Only Page #188 -------------------------------------------------------------------------- ________________ S शेषास्तु त्रयोदश लब्धयः स्त्रीणां भवन्तीति सामर्थ्याद् गम्यते । अर्थतास्तावत् सप्त, अन्यच्च ऋजुमति-विपुलमतिलक्षणं लब्धिविशेषाद्वयं पुरुषाणामप्यभव्यानां न संभवतीति दर्शयितुमाह बृहद्वत्तिः । " 'रिजुमै-विउलमईओ सत्त य एयाओ पुथ्वभणियाओ । लद्धीओ अभव्वाणं होति नराणं पि न कयाइ ॥ 5 ॥ ॥ 386 // अभवियमहिलाणं पि हु एयाओ न होंति भणियलद्धीओ । महुखीरासवलद्धी बि नेय सेसा उ अविरुज्झा ॥ 6 ॥ " इत्यलं प्रसङ्गेन । प्रकृतमुच्यते- यदिह विंशतिसंख्यया केचिल्लब्धीनियमयन्ति, तद् भवतां प्रमाणं नवा ? / इत्याह- 'तं न जुज्जए इत्यादि । कुतो न युज्यते ?, इत्याह-लब्धिरिति यः 'अतिशयः' इति वाक्यशेषः, स तावल्लब्धिरहितसामान्यजीवेभ्यो विशेष उच्यते । ते च विशेषाः कर्मक्षय-क्षयोपशमादिवैचित्र्याज्जीवानामपरिमिताः संख्यातुमशक्याः, इति कथं विंशतिसंख्यानियमस्तेषां युज्य्ते। किश्च, गणधरत्व-पुलाकत्व-तेजःसमुद्धाता-'ऽहारकशरीरकरणादिकास्तावत् प्रसिद्धा अपि बढ्यो लब्धयः श्रूयन्ते, तासामपीथमसंग्रहः स्यादिति । एतदेवाह- 'गणहरेत्यादि' ॥ 802 ॥ 803 // अत्रैव प्रक्रमे परमतमाशङ्कय निराकर्तुमाह भव्वा-भव्वाइविसेसणत्थमहवा तयं पि सवियारं । भव्वा वि अभव्व ब्विय जं चक्कहरादओ भान्न्या॥804॥ 'अहव त्ति' अथवेत्थं ब्रूयात् परः- भव्या-'भव्यादिविशेषणार्थ विंशतिसंख्यानियमनम्- एता विंशतिलब्धयो भव्यानामेव, आ शेषास्तु भव्या-'भव्यसाधारणा इति । तदपि सविचार- सव्यभिचारम् , यतो विंशतेरन्यत्रापि गणधर-पुलाका-'ऽहारकादिलब्धयो । भव्यानामेव भवन्ति, विंशतिमध्यपठिता अपि च वैक्रिय-विद्याधरादिलब्धय आमोषध्यादिलब्धयश्चाऽभव्यानामपि भवन्तीति सर्वत्र व्य्भिचार्ः। किञ्च, भव्यत्वेन प्रसिद्धा अपि चक्रवर्त्यादयो यद् यस्मात् तैविंशतिलब्धिवादिभिरेतास्वेव विंशतिलब्ध्यन्तर्वर्तिनीष्वामोंपधि-चैक्रियकरण-विद्याधरत्वादिकाखभव्यसाधारणत्वेनाऽभव्यलब्धिषु मध्ये भणिताः पठिताः, इतीत्थमपि व्यभिचारः, आमपौषध्यादिलब्धिवचक्रवोदिलब्धीनामप्यभव्यस्य प्राप्तिप्रसङ्गात् । न च चक्रवादिलब्धयः कदाचिदप्यभव्यस्य संभवन्ति ॥ 804 ॥ ealer हस्सा CorpoPRGooseo , ऋजुमति-विपुलमती सप्त चैताः पूर्वभणिताः । लन्धयोऽभव्यानां भवन्ति नराणामपि न कदाचित् ॥ 5 ॥ अभव्य-महिलानामपि खलु एता न भवन्ति भणितलब्धयः । मधुक्षीराऽऽनवलब्धिरपि ज्ञेयाः shessaasvvirudvaaH||6|| 2 भव्या-'भव्यादिविशेषणार्थमथवा तदपि सविचारम् । भव्या अप्यभव्या इव यच्चक्रधरादयो भणिताः ॥ 804 ॥ ॥ 386 // Jain Educamera internati For Personal and Private Use Only HAWwww.jaineltrary.org Page #189 -------------------------------------------------------------------------- ________________ विशेषा बृहद्वृत्तिः । ॥ 387॥ कथं पुनायते चक्रवर्तिलब्धिर्भव्यानामेव भवति ?, इत्याह पोग्गलपरियट्टद्धं जं नरदेवंतरं सुए भणियं । तो सो भव्यो, कालो जमयं निव्वाणभावीणं ॥ 805 ॥ यद् यस्माद् नरदेवाश्चक्रवर्तिनस्तेषामन्तरमपार्धपुद्गलपरावर्तलक्षणं भगवत्यामुक्तम् , यदाह- "नरदेवाणं भंते ! अंतरं कालओ केचिरं होइ ? / गोयमा ! जहण्णेणं साइरेगं सागरोवमं, उक्कोसेणं अवड्ढं पोग्गलपरियट्ट देसूर्ण" इति । तस्मादसौ चक्रवर्ती भव्य एव भवति नाभव्यः, यदस्मादयमपार्धपुद्गलपरावर्तलक्षणोऽन्तरकालो भाविनिर्वाणपदानामेव घटते । अभव्यानां तु भवनपत्यादिभाविदेवानामुत्कृष्टतो वनस्पतिकालस्यैवाऽन्तराभिधानात् । किञ्च, अन्यत्रापि देवेन्द्र-चक्रवर्तित्वादिपदयोग्यकर्मणां बन्धो भव्यानामेवोक्त इति भव्य एव चक्रवर्तीति । / 805 ॥ तदेवं प्रसङ्गाऽऽयाताः शेषः प्रतिपाद्याऽवधिज्ञानं च सप्रसङ्ग विस्तरतः प्ररूप्योपसंहरन् वक्ष्यमाणसंक्षेपप्ररूपणस्य प्रस्तावना च कर्तुमाह भणिओऽवहिणो विसओ तहावि तस्संगहं पुणो भणइ । संखेवरुईण हियं अव्यामोहत्थमिटुं च ॥ 806 ॥ भणितः प्ररूपितः 'ओही खेत्तपरिमाणे संठाणे' इत्यादिना सर्वेणापि पूर्वोक्तग्रन्थेनाऽवधेः स्वरूपाद्यन्वितो विषयो द्रव्य-क्षेत्रादिकः, तथा तत्संग्रहं विषयस्य संक्षेपतरूपणं पुनरपि पणत्यत्रान्तरे देववाचको नन्द्यध्ययनमूत्रकारः । अनेन चेदं सूचितम्-नन्द्यध्ययनमूत्रकारेण प्रथमं विस्तरतोऽवधिज्ञानं प्ररूप्य पर्यन्ते पुनरपि संक्षेपतस्तद्विषयः प्ररूपितः, तद्यथा- "तं समासओ चउब्विहं पन्नत्तं, तं जहा- दव्वओ, खेत्तओ, कालओ, भावओ" इत्यादि । ननु नन्दिसूत्रकारेणापि किमित विषयः पुनरपि प्ररूपितः, पौनरुक्त्यप्रसङ्गात् ?, इत्याशङ्कयाह- 'संखेवेत्यादि' यस्मादतिसंक्षेपरुचीनां हितमिदं संक्षेपभणनम् , अतस्तेषां हितार्थ मन्दमतीनामव्यामोहार्थ चेष्टमेतदिति । / 806 ॥ 1 पुद्गलपरिवर्ता यद् नरदेवाऽन्तरं श्रुते भणितम् । ततः स भव्यः, कालो यदयं निर्वाणभाविनाम् ॥ 805 ॥ 2 नरदेवानां भगवन् ! अन्तरं कालतः कियञ्चिरं भवति । / गौतम ! जघन्येन सातिरेकं सागरोपमम् , उत्कर्षेणाऽपाधै पुलपरिवते देशोनम् । 3 भणितोऽवधेविषयस्तथापि तत्संग्रहं पुनर्भणति । संक्षेपरुचीनां हितमव्यामोहामिष्टं च ॥ 806 ॥ 4 गाथा 577 / 5 तत् समासतश्चतुर्विध प्रज्ञप्तम् , तद्यथा-व्यतः, क्षेत्रतः, कालतः, भावतः । ॥ 387 ॥ Jan Education Internatio For Personal and Private Use Only Page #190 -------------------------------------------------------------------------- ________________ kA विशेषा. बृह्द्व्त्तिः। ॥ 388 ॥ AD S तमेव विषयसंग्रहमाहदेव्वाइं अंगुला-वलिसंखेजाईयभागविसयाइं । पेच्छइ चउग्गुणाई जहण्णओ मुत्तिमंताई ॥ 807 ॥ उक्कोसं संखाईयलोगपोग्गलसमानिबद्धाइं । पैदव्वं संखाईयपजयाइं च सव्वाइं ॥ 808 ॥ जघन्यतो मूर्तिमन्ति द्रव्याण्यवधिज्ञानी पश्यतीति संटङ्कः । कथंभूतानि ?, इत्याह- 'अंगुलेत्यादि' अङ्गुलसंख्यातीतभागविषयाणि, आवलिकासंख्यातीतभागविषयाणि चेत्यर्थः । भावतस्तु प्रतिद्रव्यं चत्वारो गुणा धर्माः पर्याया येषां तानि चतुर्गुणानि पश्यति । इदमुक्तं भवति- जघन्यतोऽवधिज्ञानी द्रव्यतः, क्षेत्रतश्चाङ्गुलासंख्येयभागवर्तीनि मूर्तद्रव्याणि पश्यति, कालतस्त्वेतावद्व्याणामावलिकाऽसंख्येयभागाभ्यन्तरवर्तिनोऽतीतान , अनागतांश्च पर्यायान् पश्यति, भावतस्तु प्रतिद्रव्यं चतुरः पर्यायान् pshytiiti॥ उत्कृष्टतस्तु द्रव्यतः क्षेत्रतश्चाऽसंख्येयलोकाकाशखण्डावगाढानि सर्वाण्यपि मूर्तद्रव्याणि पश्यति । एतानि चैकस्मिन्नेव लोकाकाशेऽवगाहानि प्राप्यन्ते, शेषलोकावगाढानां तु दर्शनं शक्तिमात्रापेक्षयैवोच्यते । कालतस्त्वेषां द्रव्याणामसंख्यातोत्सर्पिण्य-वसर्पिणीसमान्तर्गतानतीता-'नागतांश्च पर्यायान् पश्यति । भावतस्त्वेकैकद्रव्यमाश्रित्याऽसंख्येयपर्यायाण्येतानि पश्यति । इह च दर्शनक्रियासामा। न्यमात्रमाश्रित्य 'पश्यति' इत्युक्तम् , विशेषतस्तु जानाति पश्यतीति च सर्वत्र द्रष्टव्यम् ॥ 808 ॥ तदेवं जघन्यत उत्कृष्टतश्च प्राग विस्तरतः प्रोक्तोऽवधिविषयः, इदानीं तु स एव संक्षेपत उक्तः । PIRMIREORGERIOTSSCIRRIPPIRIDIARIERS TAGARATAmarasasasasasasasArapasArapasAsArAmAra // तहणने च सप्रसङ्गमवधिज्ञानं समाप्तमिति ॥ ॥ 388 ॥ 1 व्याण्यङ्गला-ज्वलिसंख्यातीतभागविषयाणि । प्रेक्षते चतुर्गुणानि जघन्यती मूर्तिमन्ति ॥ 807 ॥ उत्कृष्टतः संख्यातीतलोकपुद्गलसमानिबद्धानि । प्रतिद्रव्यं संख्यातीतपर्ययाणि च सर्वाणि ॥ 808 ॥ 2 घ. छ. 'ताना' / Jan Education Internat For Personal and Private Use Only www.jaineltrary.org Page #191 -------------------------------------------------------------------------- ________________ विशेषा. बृहदतिः । ॥ 389 ॥ DO अथ ज्ञानपञ्चकभणनक्रमाऽऽयातस्य मनःपर्यायज्ञानस्य प्रस्तावनी कर्तुमाह ओहिविभागे भणियं पि लद्धिसामण्णओ मणोनाणं । विसयाइविभागत्थं भणइ नाणकमायातं ॥ 809 ॥ प्रकटाथैव ॥ इत्येकादशगाथार्थः ॥ 809 ॥ तदेवं प्रतिज्ञातं मनःपर्यायज्ञानमाह मणपज्जवनाणं पुण जणमणपरिचिंतियत्थपागडणं । माणुसखेत्तनिबद्ध गुणपच्चैयं च्रित्त्वो॥810॥ मनःपर्यायज्ञानं माग् निरूपितशब्दार्थम् । पुनःशब्दोऽवधिज्ञानादस्य विशेषद्योतनार्थः । इदं हि रूपिद्रव्यनिबन्धनत्व-क्षायोपशमिकत्व-प्रत्यक्षत्वादिसाम्येऽपि सत्यवधिज्ञानात् खाम्यादिभेदेन विशिष्टमिति । तत्र विषयमाश्रित्य स्वरूपत इदं प्रतिपादयति-जायन्त । इति जनास्तेषां मनांसि जनमनांसि तैः परिचिन्तितो जनमनःपरिचिन्तितः स चासावर्थश्च तं प्रकटयति प्रकाशयति जनमनःपरिचिन्तितार्थप्रकटनम् । मानुषक्षेत्रमर्धतृतीयद्वीप-समुद्रपरिमाणं तन्निवदम् , न खलु तदहिभूतप्राणिमनास्यवगच्छतीति भावः । गुणा विशिष्टदिमाप्ति-क्षान्त्यादयस्त एव प्रत्ययाः कारणानि यस्य तद् गुणप्रत्ययम् । चारित्रमस्याऽस्तीति चारित्रवांस्तस्य चारित्रवत एवेदं भवति, तस्याऽप्यप्रमत्तर्द्धिमाप्तत्वादिसमयोक्तविशेषविशिष्टस्यैव । / इति नियुक्तिगाथार्थः ॥ 810 ॥ अथ भाष्यं तत्र पुनःशब्दार्थ तावदाह पुणसदो उ विसेसे रूविनिबंधाइतुल्लभावे वि । इदमोहिन्नाणाओ सामिविसेसाइणा भिन्नं ॥ 811 ॥ गताथैव । / 811 ॥ अथ कस्य तद् भवति, कियत्क्षेत्रविषयं च ?, इत्याह "तं संजयस्स सव्वप्पमायरहियस्स विविहरिद्धिमओ । समयक्खेतभितरसण्णिमणोगयपरिण्णाणं ॥ 812 ॥ 15. छ. 'नभणनस्य' / 2 क. ग. 'नां कुर्वनाह' / 3 अवधिविभागे भणितमपि लब्धिसामान्यतो मनोज्ञानम् । विषयादिविभागार्थ भणति ज्ञानाकमायातम् ॥ 809 ॥ 4 मनःपर्यवज्ञानं पुनर्जनमनःपरिचिन्तितार्थप्रकटनम् । मनुष्यक्षेत्रनिवदं गुणप्रत्ययितं चारित्रवतः ॥ 10 ॥ 5 क. ग. 'सामान्येऽपि'| ॥ 389 ॥ 6 पुनःशब्दस्तु विशेष रूपिनियन्धादितुल्यभावेऽपि । इदमवधिज्ञानात् स्वामिविशेषादिना भिन्नम् ॥ 11 ॥ - तत् संयतस्य सर्वप्रमादरहितस्य विविधमितः । समयक्षेत्राभ्यन्तरसंज्ञिमनोगतपरिज्ञानम् ॥ 12 ॥ 8 ka, kha, ga, 'ttbhNt'| Ca Page #192 -------------------------------------------------------------------------- ________________ vizeSA0 bRhadattiH / !|390 // gollpumlmutumy. emtudmttmlrind lkurundu प्रकटा ॥ 812 ॥ तदेवं क्षेत्रतस्तद्विषय उक्त: अथ द्रव्यतः, कालतः, भावतश्च tadviSayamAha'muNai मणोदव्वाइं नरलोए सो म्न्निज्मान्नाई। काले भूय-भविस्से पलियाऽसेंखिजभागम्मि ॥ 813 ॥ दव्बमणोपज्जाए जाणइ पासइ य तग्गएणते । तेणावभासिए उण जाणइ बज्झेऽणुमाणेणं ॥ 814 ॥ स मनःपर्यायज्ञानी मुणत्यवगच्छति । कानि ?, इत्याह- मनश्चिन्तापवर्तकानि द्रव्याणि मनोद्रव्याणि । तानि कि मनोयोग्यान्यप्याकाशस्थानि जानाति ? / न, इत्याह-नरलोके तिर्यग्लोके मन्यमानानि संज्ञिभिर्जीवैः कार्य-मनोयोगेन गृहीत्वा मनोयोगेन मनस्त्वेन परिणमितानीत्यर्थः । तदयं द्रव्यतो विषय उक्तः । अथ कालतो भावतश्च तमाह- 'काले इत्यादि ' भावतस्तावज्जानाति पश्यति च । कान् ?, इत्याह- चिन्तानुगुणान् सर्वपर्यायराश्यनन्तभागरूपानन्तान् रूपादीन् पर्यायान् । कस्य संबन्धिनः ?, इत्याह- मनस्त्वपरिणतानन्तस्कन्धसमूहमयस्य द्रव्यमनसः, न तु भावमनसः, तस्य ज्ञानरूपत्वात् , ज्ञानस्य चामूर्तत्वात, छद्मस्थस्य चामूर्तविषयाऽयोगादिति । तांश्च तद्गतानेव मनोद्रव्यस्थितानेव जानाति, न पुनश्चिन्तनीयबाह्यघटादिवस्तुगतानिति भावः । न च वक्तव्यमेते मनोद्रव्यसंबन्धिन एव न भवन्ति, किमेतद्व्यवच्छेदपरेण तद्गतग्रहणेन ? इति; मनोद्रव्याणि दृष्ट्वा पश्चादनुमानेन ते ज्ञायन्ते, इत्येतावता मनोद्रव्यैरपि सह संबन्धमात्रस्य विद्यमानत्वात् । एतदेवाह- तेन द्रव्यमनसाऽवभासितान् प्रकाशितान् बाह्यांश्चिन्तनीयघटादीननुमानेन जानाति, यत एव तत्परिणतान्येतानि मनोद्रव्याणि, तस्मादेवंविधेनेह चिन्तनीयवस्तुना भाव्यम् , इत्येवं चिन्तनीयवस्तूनि जानातिन साक्षादित्यर्थः । चिन्तको हि मूर्तममूर्तं च वस्तु चिन्तयेत् । न च च्छमस्थोऽमूर्त साक्षात् पश्यति, ततो ज्ञायते- 'अनुमानादेव चिन्तनीयं वस्त्ववगच्छति । कियति कस्मिंश्च काले मनोद्रव्य-पर्यायानसौ जानाति ?, इत्याह- 'काले भूयेत्यादि' भूतेऽतीते, भविष्यति चाऽनागते पल्योपमासंख्ये। यभागरूपे काले ये तेषां मनोदव्याणां भूता व्यतीताः, भविष्यन्तश्चाऽनागताश्चिन्तानुगुणाः पर्यायास्तान् जानातीति ॥ 813 ॥ 814 ॥ अत्र चान्तरे "तं समासओ चउन्विहं पन्नतं, तं जहा- दवओ, खेत्तओ, कालओ, भावओ । दवओ ण उजुमै अणते अणंतपएसिए खन्धे जाणइ पासई" इत्यादि नन्दिसूत्रेऽभिहितम् । तत्र मनःपर्यायज्ञानं पटुक्षयोपशमप्रभवत्वाद् विशेषमेव गृह्णदुत्पद्यते, 1 जानाति मनोव्याणि नरलोके स मन्यमानानि । काले भूत-भविष्यतो पल्यासंस्थेयभागे ॥ 13 ॥ द्रव्यमनःपर्यायान् जानाति पश्यति च तद्गताननम्तान् । तेनावभासितान् पुनर्जानाति बाह्याननुमानेन ॥ 814 ॥ 2 क. ग. 'संखेज्ज' / 3 क. 'य्यो'| / तत् समासतश्चतुर्विधं प्रज्ञप्तम्, तद्यथा-व्यतः, क्षेत्रतः, कालतः, भावतः । द्रव्यत मजुमतिरनन्ताननन्तप्रदेशिकान् स्कन्धान् जानाति, पश्यति । Page #193 -------------------------------------------------------------------------- ________________ // 391 // न सामान्यम् । अतो ज्ञानरूपमेवेदम्, न पुनरिह दर्शनमस्ति, सति च तस्मिन् पश्यतीत्युपपद्यते, इति कथमिहोक्तं 'पासई' इति ?, इति चेतास संपधार्य पाह बृह्द्वात्तिः। सो य किर अचक्खुदंसणेण पासइ जहा सुयन्नाणी । जुत्तं सुए परोक्खे पच्चक्खे न उ मणोनाणे ? ॥ 815 ॥ स च मनःपर्यायज्ञानी किलाऽचक्षुर्दर्शनेन पश्यति, यथा श्रुतज्ञानी केषांचिद् मतेनाऽचक्षुर्दर्शनेन पश्यतीति प्रागुक्तम् । तथा च । पूर्वमभिहितम् 'डेवउत्तो सुयनाणी सव्वं दव्वाई जाणइ जहत्थं । पासइ य केइ सो पुण तमचक्खुदसणेणं ति' ॥ 1 ॥ इत्यादि । इदमत्र हृदयम्- परस्य घटादिकमर्थ चिन्तयतः साक्षादेव मनःपर्यायज्ञानी मनोद्रव्याणि तावजानाति, तान्येव च मानसेनाञ्चक्षुर्दर्शनेन विकल्पयति अतस्तदपेक्षया 'पश्यति' इतीत्युच्यते । ततश्चैकस्यैव मनःपर्यायज्ञानिनः प्रमातुर्मनःपर्यायज्ञानादनन्तरमेव । मानसमचक्षुदर्शनमुत्पद्यते, इत्यसावेक एवं प्रमाता मनःपर्यायज्ञानेन मनोद्रव्याणि जानाति, तान्येव चाऽचक्षुर्दर्शनेन पश्यतीत्यभिधीयत इति । - अत्र कश्चित् प्रेरकः प्राह- 'जुत्तमित्यादि' "मति-श्रुते परोक्षम्" इति वचनात् परोक्षार्थविषयं श्रुतज्ञानम् , अचक्षुर्दर्शनमपि मतिभेदत्वात् परोक्षार्थविषयमेवः इत्यतो युक्त घटमानकं श्रुतज्ञानविषयभूते मेरु-स्वर्गादिके परोक्षेऽर्थेऽचक्षुर्दर्शनम् , तस्यापि तदालम्बनत्वेन समानविषयत्वात् । किं पुनस्तर्हि न युक्तम् ?, इत्याह- 'न उ इत्यादि' "अवधि-मनःपर्याय केवलानि प्रत्यक्षम्" इति वचनात् पुनः प्रत्यक्षार्थविषयं मनःपर्यायज्ञानम् । अतः परोक्षार्थविषयस्याऽचक्षुर्दर्शनस्य कथं तत्र प्रवृत्तिरभ्युपगम्यते, भिन्नविषयत्वात् ॥ 815 / / . अत्र सूरिराह जै जुज्जए परोक्खे पच्चक्खे नणु विसेसओ घडै । नाणं जै पच्चक्खं न दंसणं तस्स को दोसो?॥816॥ यदि परोक्षेऽर्थेऽचक्षुर्दर्शनस्य प्रवृत्तिरभ्युपगम्यते, तर्हि प्रत्यक्षे सुतरामस्येयमङ्गीकर्तव्या, विशेपेण तस्य तदनुग्राहकत्वात् , चक्षुःप्रत्यक्षोपलब्धघटादिवदिति । अत्राह- को वै न मन्यते, यत् प्रत्यक्षोऽर्थः सुतरामचक्षुर्दर्शनस्याऽनुग्राहक इति ?; केवलं प्रत्यक्षमनो ॥ 39 ॥ सच किलाचक्षुर्वर्शनेन पश्यति यथा श्रुतज्ञानी । युक्तं श्रुते परोक्षे प्रत्यक्षे न तु मनोज्ञाने ॥ 815 ॥ 2 गाथा 553 / 3 यदि युज्यते परोक्षे प्रत्यक्षे ननु विशेषतो घटते । ज्ञानं यदि प्रत्यक्षं न दर्शनं तस्य को दोषः ॥ 16 ॥ 4 ka. 'o munnii| LPIPRRRRRRRRRRRRRRORIES ja Jan Educa t14 For Personal Pre Use Only Page #194 -------------------------------------------------------------------------- ________________ विशेषा0 बृहद्वत्तिः । ॥ 392 ॥ द्रव्यार्थग्राहकत्वादित्यं मनःपर्यायज्ञानस्य प्रत्यक्षता युज्यते, न पुनरचक्षुर्दर्शनस्य, मतिभेदत्वेन तस्य परीक्षार्थग्राहकत्वात् । ततः प्रत्यक्षज्ञानित्वं मनःपर्यायज्ञानिनो विरुध्येत; इत्याशङ्कयाह- 'नाणं जईत्यादि' यदि मनःपर्यायज्ञानलक्षणं ज्ञानं प्रत्यक्षार्थग्राहकत्वात् प्रत्यक्षम् , न त्वचक्षुर्दर्शनलक्षणं दर्शनं प्रत्यक्षम् , परोक्षार्थग्राहकत्वेन परोक्षादित्वात् । तहिं हन्त ! तस्य मनःपर्यायज्ञानिनः प्रत्यक्षज्ञानितायां को दोषः- को विरोधः- न कश्चित् , भिन्नविषयत्वात् , अवधिज्ञानिनश्चक्षुर्दर्शना-चक्षुर्दर्शनवदिति । न ह्यवधिज्ञानिनश्चक्षुरचक्षुर्दर्शनाभ्यां परोक्षमर्थं पश्यतः प्रत्यक्षज्ञानितायाः कोऽपि विरोधः समापद्यते, तद्वदिहाऽपि । तस्माद् मनःपर्यायज्ञानी खज्ञानेन मनोद्रव्य-पर्यायान् जानाति, मानसेन त्वचक्षुर्दर्शनेन पश्यतीति स्थितम् ॥ 816 ॥ अन्ये तु 'पश्यति' इत्यन्यथा समर्थयन्ति, इति दर्शयति अन्नेऽवहिदसणओ वयंति न य तस्स तं सुए भणियं । न यमणपज्जवदसणमन्नं च चुप्प्याराओ॥817॥ ___ अन्ये त्ववधिदर्शनेनाऽसौ मनःपर्यायज्ञानी पश्यति, मनःपर्यायज्ञानेन तु जानातीति वदन्ति । एतच्चायुक्तमेव, इत्याहन च नैव तस्य मनःपर्यायज्ञानिनस्तदवधिदर्शनं श्रुतेऽभिहितम् । न हि मनःपर्यायज्ञानिनोऽवधिज्ञान-दर्शनाभ्यामवश्यमेव भवितव्यम् , अवधिमन्तरेणाऽपि मति-श्रुत-मनःपर्यायलक्षणज्ञानत्रयस्याऽऽगमे प्रतिपादितत्वात् तथा चाह-"मणपज्जवनाणलद्धीया णं भन्ते ! जीवा किं नाणी, अन्नान्नी। गोयमा! नाणी, नो अन्नाणी । अत्थेगैया तिनाणी, अत्थेगैया चउनाणी । जे तिनाणी ते आभिणिबोहियसुय-मणपज्जवनाणी; जे चउनाणी ते आभिणिबोहिय-सुय-ओहि-मणपज्जवनाणी" | तदेवं मनःपर्यायज्ञानिनोऽवधिनियमस्याऽभावात् कथमवधिदर्शनेनाऽसौ पश्यतीत्युपपद्यते । अथैवं मन्यसे- किमेतैर्बहुभिः प्रलपितैः 1, यथाऽवधेर्दर्शनम् , तथा मनःपर्यायस्यापि तद् भविष्यति, ततस्तेनाऽसौ पश्यति, इत्युपपत्स्यत एव; इत्याशङ्कयाह- 'न य मणेत्यादि न च नैव चतुष्पकाराचक्षुरादिदर्शनादन्यत् पञ्चमं मनःपर्यायदर्शनं श्रुते भणितम् , येन पश्यतीत्युपपत्स्यते । तथाचाह- "कैइविहे गं भंते ! दंसणे पण्णत्ते ? / गोयमा! चउबिहे, , अन्येऽवधिदर्शनतो वदन्ति न च तस्य तत् श्रुते भणितम् । न च मनःपर्यवदर्शनमन्यच्च चतुष्पकारात् ॥ 17 ॥ 2 मनःपर्यवज्ञानलब्धिका भगवन् ! जीवाः किं शानिनः, अज्ञानिनः ? / गौतम ! ज्ञानिनः, नो अज्ञानिनः । सन्त्येके त्रिज्ञानाः, सन्त्येके च्तुर्ज्ञ्यानाः। ये विज्ञानास्ते आभिनियोधिक-धुत-मनःपर्यवज्ञानिनः ये चज्ञानास्ते भाभिनियोधिक्-भ्र्ता-'व्धि-mnHpryvshaaninH|| कतिविध भगवन् ! दर्शनं प्रशप्तम । / गौतम ! चतुर्विधम् , तद्यथा- चक्षुर्दर्शनम् , अचक्षुर्दर्शनम् , avadhidarzanam , kevaladarzanam / 9 / / E Jan Education Internati For Don Pe Use Only SAMwww.janeltrary.org Page #195 -------------------------------------------------------------------------- ________________ विशेषाः SCOTCOOPOS ॥ 393 // तं जहा- चक्खुद्दसणे, अचक्खुईसणे, ओहिदसणे, केवलदसणे" इति । तस्मात् पञ्चमस्य मनःपयोयदर्शनस्याऽनुक्तत्वात् 'तेन पश्यति' इत्येतदपि नोपपद्यत इति ॥ 817 ॥ __ अभिप्रायान्तरमाशङ्कमान आह अहवा मणपजवदंसणस्स मयमोहिदंसणं सण्णा । विभंगदसणस्स व नणु भणियमिदं सुयाईयं ॥ 818 ॥ अथवा कश्चिदेवं मन्येत- यथा विभङ्गदर्शनमवधिदर्शनमेवोच्यते, तथा मनःपर्यायदर्शनस्याऽप्यवधिदर्शन मिति संज्ञाऽभिमता भविष्यति । इदमुक्तं भवति- चक्षुरादिदर्शनचतुष्टयाऽऽधिक्येनाऽनुक्तमपि यथाऽवधिदर्शनेऽन्तर्भूतं विभङ्गदर्शनमिष्यते, तथा मनःपर्यायदर्शनमपि भविष्यति । ततः 'तेन मनःपर्यायज्ञानी पश्यति' इत्युपपत्स्यत एवेति । अत्र सूरिराह- नन्वेतत् श्रुतातीतमागमविरुद्धमेव त्वया भणितम् । / 818 ॥ कुतः ?, इत्याह जेण मणोनाणविओ दो "तिण्णि व दसणाई भ्न्नियाई। जै ओहिदसणं होज, होज नियमेण तो तिन्न्न्नि॥819॥ __यस्माद् भगवत्यामाशीविषोद्देशके मनःपर्यायज्ञाने चक्षु-रचक्षुर्दर्शनलक्षणे द्वे दर्शने, चक्षु-रचक्षु-रवधिदर्शनलक्षणानि त्रीणि वा दर्शनानि मोक्तानि-यो मति-श्रुत-मनःपर्यायज्ञानत्रितयवांस्तस्य द्वे दर्शने, यस्तु मति-श्रुता-'वधि-मनःपर्यायज्ञानचतुष्टयवांस्तस्य त्रीणि दर्शनानीति भावः । तस्मादुत्सूत्रं मनःपर्यायज्ञानवतोऽवधिदर्शनसंज्ञितदर्शनाभिधानम् । यदि पुनरित्यं स्यात् , तदा मति-श्रुत-मनःपर्यायज्ञानत्रयवतोऽपि दर्शनानि नियमात् त्रीण्येव स्युः, न तु कापि द्वे, तस्मात् श्रुतातीतमिदमिति ॥ 819 ॥ अन्ये त्वाहुः । किम् ?, इत्याह 'अन्ने उ मणोनाणी जाणइ पासइ य जोऽवहिसमग्गो । इयरो य जाणइ च्चिय संभवमेत्तं सुएऽभिहियं ॥ 820 ॥ अन्ये तु मन्यन्ते- योऽवधिज्ञानयुक्तो मनःपर्यायज्ञानी चतुर्सानीत्यर्थः, असौ मनःपर्यायज्ञानेन जानाति, अवधिदर्शनेन तु 1 अथवा मनःपर्यवदर्शनस्य मतमवधिदर्शनं संज्ञा । विभङ्गदर्शनस्येव ननु भणितमिदं श्रुतातीतम् ॥ 818 ॥ 2 क. ग. 'मन्यते य' / 3 येन मनोज्ञानविदो द्वे ब्रीणि वा दर्शनानि भणितानि । यद्यवधिदर्शनं भवेत् , भवेयुर्नियमेन ततस्त्रीणि ॥ 819 ॥ 4 क. ख. ग. 'तिन्नि व । 5 क. ग. स. 'तिनि'| 6 भन्ये तु मनोज्ञानी जानाति पश्यति च योऽवधिसहितः । इतरच जानात्येव संभवमात्र zrute'bhihitam // 820 // CROIDDEOS / // 39 // 50 For Personal and Private Use Only Page #196 -------------------------------------------------------------------------- ________________ CBSED o pazyati / यस्त्ववधिरहितस्त्रिज्ञानी स मनःपर्यायज्ञानेन जानात्येव, न तु पश्यति, तस्याऽवधिदर्शनाभावात् । अतो मनःपर्यायज्ञानमात्रविशेषा0 माश्रित्य संभवमात्रतो जानाति, पश्यति चेति नन्दिमूत्रेऽभिहितमिति ॥ 820 ॥ ____ अन्ये तु 'जानाति, पश्यति' इत्यन्यथा समर्थयन्ति, इत्याः॥394॥ 'अन्ने जे सागारं तो तं नाणं न दंसणं तम्मि । जम्हा पुण पञ्चक्खं पेच्छइ तो तेण तन्नाणी ॥ 821 ॥ अन्ये त्याहुः- यद् यस्मात् पटुक्षयोपशमप्रभवत्वाद् मनःपर्यायज्ञानं साकारमेवोत्पद्यते, ' तो ति' ततस्तज्ज्ञानमेव, तेन जानात्येवेत्यर्थः, न पुनस्तत्र मनःपर्यायज्ञानेऽवधि-केवलयोरिव दर्शनमस्ति । तर्हि 'पश्यति' इति कथम् ?, इत्याह-- यस्मात् पुनः प्रत्यक्ष मनःपर्यायज्ञानं, 'तो ति ततः प्रत्यक्षत्वात् तेनैव मनःपर्यायज्ञानेन पश्यत्यसौ तज्ज्ञानी- स चासौ ज्ञानी चे तज्ज्ञानी, मनःपर्यायज्ञानीत्यर्थः । इदमुक्तं भवति- 'दशिर प्रेक्षणे' प्रकृष्टं चेक्षणं प्रत्यक्षस्यैवोपपद्यते, प्रत्यक्षं च मनःपर्यायज्ञानम् , अतस्तेन पश्यतीति घटत एव । साकारत्वेन तु तस्य ज्ञानत्वात् 'तेन जानाति इति निर्विवादमेव सिद्धम् । तस्माद् दर्शनाभावेऽपि यथोक्तन्यायात् 'मनःपर्यायज्ञानी जानाति, पश्यति' इत्युपपद्यत एवेति । एतदपि मूलटीकाकृता दुषितमेव, तद्यथा- ननु मनःपर्यायज्ञाने साकारत्वेन ज्ञानत्वाद् दर्शनं नास्ति, अथ च 'प्रत्यक्षत्वेन दृश्यतेऽनेन वस्तु' इति विरुद्धैवेयं वाचोयुक्तिः, साकारत्वेन निषिद्धस्यापीह दर्शनस्य 'दृश्यतेऽनेनेति दर्शनम्' इति व्युत्पत्त्या सामर्थ्यादापत्तेः । किञ्च, 'जानाति' इत्यनेनाव साकारत्वं स्थापितम् , 'पश्यति' इत्यनेन च दर्शनरूढेन शब्देनाऽनाकारत्वं व्यवस्थाप्यते, अतो विरुद्धोभयधर्मप्राप्त्याऽपि न किञ्चिदेतदिति ॥ 821 ॥ आह- यद्यमी सर्वेऽपि पूर्वोक्ता अन्येषामेवाऽभिप्रायाः, सदोषाश्च केऽपि कथञ्चित् । ताचार्यस्य कोऽभिप्रायः ?, इत्याशङ्कयाह भइण्णइ, पन्नवणाए मणपज्जवनाणपासणा भणिया । तो एव पासए सो, संदेहो हेउणा केण ? ॥ 822 ॥ भण्यते स्थितः पक्षोत्र । कः ?, इत्याह- प्रज्ञापनायां त्रिंशत्तमपदे मनःपर्यायज्ञानस्य प्रकृष्टेक्षणलक्षणा साकारोपयोगविशेषरूपा OTE 59Q ॥ 394 // , अन्ये यत् साकारं ततस्तज्ज्ञानं न दर्शनं तस्मिन् । यस्मात् पुनः प्रत्यक्ष प्रेक्षते ततस्तेन तज्ज्ञानी ॥ 821 ॥ 2 क. स. 'च म' / 3 क. ग. 'त्प्त्तिसा'| * भण्यते, प्रज्ञापनायां मनःपर्यवज्ञानपश्यत्ता भणिता । तत एव पश्यस्यति सः, संदेहो हेतुना kena ? ॥ 822 ॥ PS Jan Educ tion For Personal and Private Use Only ww.jainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ उहाहा विशेषा. ह्त्तिः। ॥ 395 ॥ पश्यत्ता प्रोक्ता, तयैवासौ 'मनःपर्यायज्ञानी पश्यति' इति व्यपदिश्यते । तत् केन किल हेतुनाऽभिप्रायान्तरवादिनां संदेहोत्र, येनाऽपराऽपरान् निजनिजाभिप्रायानत्र प्रकटयन्ति ?, तस्यैव प्रकारस्याऽऽगमोक्तत्वेन निदोपत्वादिति भावः प्रक्षेपगाथा चेयं लक्ष्यते, चिरन्तनटीकाद्वयेऽप्यगृहीतत्वात् , केषुचिद् भाष्यपुस्तकेष्वदर्शनाच्च; केवलं केषुचिद् भाष्यपुस्तकेषु । दर्शनात् , किञ्चित्साभिप्रायत्वाचाऽस्माभिग्रहीता । / इति द्वादशगाथार्थः ॥ सत्पदप्ररूपणतादयोऽस्याऽप्यवधिवद् वाच्याः, केवलमप्रमत्तसंयतोऽस्योत्पादस्वामी, तदनुसारेण सर्वत्र नानात्वं स्वयमभ्यूह्यम् ॥ 822 ॥ ॥ मनःपर्यायज्ञानं समाप्तमिति ॥ PROSOF (OS अथ ज्ञानपञ्चकभणनक्रमायातं केवलज्ञानमुच्यते अह सव्वदव्यपरिणामभावविन्नत्तिकारणमणतं । सासयमप्पडिवाई एगविहं केवलन्नाथ ॥ 823 ॥ इह नन्द्यादिमूत्रनिर्देशक्रमात् , तथा शुद्धितः, लाभतश्च पूर्व 'आभिणिबोहियनाणं' इत्यादिगाथायां मनःपर्यायज्ञानादनन्तरं केवल. ज्ञानमुपन्यस्तम् , अतस्तदर्थसूचकोऽयमयशब्दः । अथाऽनन्तरं केवलज्ञानमुच्यते । कथंभूतम् ?, इत्याह- सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणि जीवादीनि तेषां परिणमनानि परिणामाः प्रयोग-विस्रसोभयजन्या उत्पादादयः सर्वद्रव्यपरिणामास्तेषां भावः सत्ता स्वलक्षणं वा तस्य विविधं विशेषेण वा ज्ञपनं बोधनं विज्ञप्तिः, अथवा, विविधविशेषेण वा ज्ञानमवबोध: परिच्छित्तिर्विज्ञप्तिः, तस्याः केवलज्ञानाभेदेऽपि विवक्षितभेदायाः कारणं हेतुर्विज्ञप्तिकारणं सर्वद्रव्य-क्षेत्र-काल-भावाऽस्तित्वपरिच्छेदकमित्यर्थः । तच्चानन्तज्ञेयविषयत्वेनाऽनन्तपर्यायत्वादनन्तम् शश्वद्भावात् शाश्वतं सततोपयोगमित्यर्थः, तथा, अप्रतिपाति-अव्ययं सदाऽवस्थायीत्यर्थः समस्तावरणक्षयसंभूतत्वादेकविध भेदविषमुक्तम् ; केवलं परिपूर्णसमस्तज्ञयावगमात् , मत्यादिज्ञाननिरपेक्षत्वादसहायं वा केवलं, तच तज्ज्ञानं च केवलज्ञानम् ॥ इति नियुक्तिगाथार्थः । / 823 ॥ अथ भाष्यम् 1 अथ सर्वव्यपरिणामभावविज्ञप्तिकारणमनन्तम् । शाश्वतमप्रतिपाति एकविधं केवलज्ञानम् ॥ 823 ॥ 2 गाथा 79 / ॥ 395 ॥ Jan Education interna For Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ विशेषा0 ॥ 396 ॥ मणपज्जवनाणाओ केवलमुद्देस-सुद्धि-लाभेहिं । पुव्वमणंतरमभिहियमहसदोऽयं तयत्थम्मि ॥ 824 ॥ सव्वदव्वाण पओग-वीससा-मीसजा जहाजोग्गं । परिणामा पज्जाया जम्म-विणासादओ सव्वे ॥ 825 ॥ तेसिं भावो सत्ता सलक्खणं वा विसेसओ तस्स । नाणं विण्णत्तीए कारणं केवलण्णाणं ॥ 826 ॥ किं बहुणा सव्वं सव्वओ सया सव्वभावओ नेयं । सव्वावरणाईयं केवलमेगं पयासेइ ॥ 827 ॥ पज्जायओ अणंतं सासयमिट्ठ सदोवओगाओ । अव्वयओऽपडिवाई एगविहं सव्वसुद्धीए ॥ 828 ॥ पश्चापि गाथा ग्तार्थाः। नवरं प्रथमगाथायामुद्देशो नन्द्यादिमूत्रनिर्देशक्रमः, शुद्धिः सर्वावरणक्षयसंभवत्वेन सर्वोत्कृष्टत्वात् सर्वोपरिवर्तिनी विशुद्धिः, अतः केवलज्ञानस्यापि तत्संभूतत्वात् सर्वोपर्येवाऽभिधानम् । लाभोऽपि केवलस्य समस्तज्ञानानां पश्चादेव भवति, इत्यस्य पश्चादेव निर्देशः । 'अणंतरं ति' मनःपर्यायज्ञानादनन्तरमित्यर्थः । चतुर्थगाथायां 'सव्बौ त्ति' सर्वतः समन्तादिति । 'सव्वभावौ त्ति, सर्वपर्यायतः, सर्वैः पर्यायैरुपेतं ज्ञेयमिति तात्पर्यम् । केवलं कथंभूतम् ?, इत्याह- सर्वावरणातीतं सर्वावरणक्षयसंभूतमित्यर्थः ॥ 824 / / 825 // 826 / / 827 / / 828 // इह समुत्पन्न केवलज्ञानस्तीर्थकरादिः शब्देन देशनां करोति, शब्दश्च द्रव्यश्रुतम् , स च प्रायो भावश्रुताऽविनाभावी, इति तत्संभवे केवलिनोऽनिष्टापत्तिः, इत्येवमव्युत्पन्नमतीनां मा भूद् मतिमोहः, इत्याह केवलनाणेण त्थे नाउं जे तत्थ पन्नवणजोग्गे । ते भासइ तित्थयरो वैजोग सुयं हवै सेसं ॥ 829 ॥ मनःपर्यवज्ञानात् केवलमुदेश-शुद्धि-लाभैः । पूर्वमनन्तरमभिहितमधशब्दोऽयं तदर्थे ॥ 824 ॥ सर्वव्याणां प्रयोग-वित्रसा-मिश्रजा यथायोग्यम् । परिणामाः पर्याया जन्म-विनाशादयः सर्वे ॥ 825 ॥ तेषां भावः ससा स्वलक्षणं वा विशेषतस्तस्य । ज्ञानं विज्ञप्तेः कारणं केवलज्ञानम् ॥ 826 ॥ किंबहुना सर्व सर्वतः सदा सर्वभावतो ज्ञेयम् । सर्वावरणातीतं केवलमेक प्रकाशयति ॥ 27 ॥ पर्यायतोऽनन्तं शाश्वतमिष्टं सदोपयोगात् । अव्ययतोऽप्रतिपाति एकविध सर्वशुद्ध्या ॥ 828 ॥ 2 केवलज्ञानेनार्थान् ज्ञात्वा यास्तत्र प्रज्ञापनयोग्यान् । तान् भाषते तीर्थकरो वाग्योगः श्रुतं भवति शेषम् ॥ 829 ॥ ॥ 396 // RECENOOPPEDIA अटारमानुसार Jan Education Inter For Personal and Private Use Only www.jaineltrary.ary Page #199 -------------------------------------------------------------------------- ________________ vizeSA0 // 397 // Jain Education Internatio iha समुत्पन्नकेवलज्ञानस्तीर्थकरादिरर्थान् धर्मास्तिकायादीन् मूर्ती मूर्ती भिलाप्याऽनभिलाप्यान् केवलज्ञानेनैव ज्ञात्वाऽवबुध्य, न तु श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात्, केवलिनश्चाऽऽवरणस्य सर्वथा क्षीणत्वेन तत्क्षयोपशमाभावात् ; न हि सर्वशुद्धे पटे देशशुद्धिः बृहद्वृत्तिः । संभवति, तद्वदिहापीति भावः ततः किम् ?, इत्याह- तत्र तेषामर्थानां मध्ये ये प्रज्ञापनीयाः प्ररूपणीया योग्यास्तानभिलप्यान् भाषते, नेतरान् - अनभिलप्यान् । प्रज्ञापनीयानपि न सर्वानेव भाषते, तेषामनन्तत्वात्, आयुषस्तु परिमितत्वात् । किं तर्हि 1, योग्यानेव भाषते ग्रहीतृशक्त्यपेक्षया, यो हि यावतां योग्य इति । यत्र चाभिहिते शेषमनुक्तमपि विनेयोऽभ्यूहति तदपि योग्यं भाषते; यथा ऋषभ सेनादीनामुत्पादादिपदत्रयोपन्यासेनैव शेषगतिः । तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशिर्भाष्यमाणस्तस्य भगवतो 'वजोग ति' वाग्योग एव भवति, न तु श्रुतम्, नामकर्मादियजन्यत्वात् श्रुतस्य च क्षायोपशमिकत्वात् ज्ञानमप्यस्य क्षायिकत्वात् केवलमेव, न भावश्रुतम् । आह- ननु वाग्योगः, वाक्परिष्यन्दः, वाग्वीर्यम्, इत्यनर्थान्तरम् । अयं च भवतु नामकर्मोदयजन्यः, भाष्यमाणस्तु पुद्गलात्मकः शब्दः किं भवतु ?, इति चेत् । उच्यते- सोऽपि श्रोतॄणां भावश्रुतकारणत्वाद् द्रव्यश्रुतमात्रं भवति, न तु भावश्रुतम् । तर्हि किं तद् भावश्रुतम् 1, इत्याह- 'सुर्य हवै सेसं ति' यच्छास्थानां गणधरादीनां श्रुतग्रन्थानुसारि ज्ञानं तदेव केवलगतज्ञानापेक्षया शेषमन्यद् भावश्रुतं भवति, क्षायोपशमिकोपयोगात्, न तु केवलिगतम्, तस्य क्षायिकत्वादिति । अथवा 'सुहव सेस' इत्यन्यथा व्याख्यायते तद् भण्यमानं शब्दमात्रं तत्काल एव श्रुतं न भवति, किं तर्हि ?, शेषं 'कालम् ' इति वाक्यशेषः । इदमुक्तं भवति तत् केवलिनः शब्दमात्रं श्रोतॄणां श्रवणानन्तरलक्षणे शेषकाले श्रोतृगतज्ञानकारणत्वेनोपचारात् श्रुतं । भवति, न तु भणनक्रियाकाल इति । अथवा, अन्यथा व्याख्यायते - स केवलिनः संबन्धी वाग्योगः श्रुतं भवति । कथंभूतम् 1, शेर्पा- गुणभूतम् - प्रधानम्, औपचारिकत्वादिति । अन्ये तु पठन्ति - 'वड्जोगसुयं हवै तेसिं ति' / तत्र तेषां भाषमाणानां संबन्धी वाग्योगः श्रोतृगतश्रुतकारणत्वात् श्रुतं भवति, द्रव्यश्रुतमित्यर्थः । अथवा, तेषामिति श्रोतॄणां तानाश्रित्येत्यर्थः, भाषकगतं वाग्योग एव श्रुतं वाग्योगश्रुतं भवति, भावश्रुतकारणत्वाद् द्रव्यश्रुतमेवेत्यर्थः अथवा, तानर्थान् भाषते केवली, वाग्योगश्चाऽयमस्य भाषमाणस्य भवति, तेषां श्रोतॄणां भावश्रुतकारणत्वात् श्रुतमसौ भवति । / इति नियुक्तिगाथार्थः । / 829 ॥ For Personal and Private Use Only // 397 // Page #200 -------------------------------------------------------------------------- ________________ // 398 // atha भाष्यम्विशेषा0 नाऊण केवलेणं भासइ न सुएण ज सुयाईओ। पण्णवणिज्जे भासइ नाणभिलप्पे सुयाईए ॥ 830 ॥ तत्थ वि जोग्गे भासइ नाजोग्गे गायाणुवित्तीए । भणिए व जम्मि सेसं सयमूहै भणइ तम्मत्तं ॥ 831 ॥ वैजोगो तं न सुर्य खओवसमियं सुयं जओ न तओ । विन्नाणं से खइयं सद्दो उण दव्वसुयमित्तं ॥ 832 ॥ सेसं छउमत्थाणं विन्नाणं सुयाणुसारेणं । तं भावसुयं भण्णइ खओवसमिओवओगाओ ॥ 833 ॥ भण्णंतं वा न सुयं सेसं कालं सुयं सुणेताणं । तं चेव सुयं भण्णइ कारणकज्जोवयारेण ॥ 834 ॥ अहवा वैजोगसुयं सेसं सेसं ति जं गुणब्भूयं । भावसुयकारणाओ जमप्पहाणं तओ सेसं ॥ 835 ॥ वैजोगसुयं तेसिं ति केइ तेसिं ति भासमाणाणं । अहवा सुयकारणओ वैजोगसुयं सुणेताणं । / 836 ॥ सप्तापि व्याख्यातार्था एव । नवरं प्रथमगाथायां यद् यस्मात् श्रुतातीतः केवलज्ञानेनैवाऽवभासितसमस्तत्रिभुवनादरत्वात् श्रुतातिक्रान्तोऽसौ भगवान् केवली 'सुयाईए ति' वाग्गोचरातिक्रान्तत्वेन श्रुतातीतानर्थान् न भाषत इति । तृतीयगाथायां 'न तौत्ति' तकः क्षयोपशमोऽस्य केवलिनो नास्तीति ॥ 830 ॥ 831 ॥ 832 / / 833 / / 834 // 835 // 836 // तदेवं प्रतिपादितं केवलज्ञानखरूपम् । अथाऽस्य गत्यादिद्वारेषु सत्पदप्ररूपणतादयो वाच्याः । तत्र गतौ तावत्- manuSyaKP सिद्धयोः केवलज्ञानं प्राप्यते । इन्द्रियद्वारे- अतीन्द्रियाणाम् ; कायद्वारे- सकाया-'काययोः, योगद्वारे- सयोगा-'योगयोः; कि वेदद्वारे- अवेदकानाम् ; कषायद्वारे- अकषायाणाम्; लेश्याद्वारे- सलेश्या 'लेश्ययोः; सम्यक्त्वद्वारे- सम्यग्दृष्टीनाम् ; ज्ञानद्वारे 1 ज्ञात्वा केवलेन भाषते न श्रुतेन यत् श्रुतातीतः । प्रज्ञापनीयान् भाषते नाऽनभिलाप्यान् श्रुतातीतान् ॥ 830 ॥ तत्रापि योग्यान भाषते नाऽयोग्यान् ग्राहकानुवृत्या । भणिते च यस्मिन् शेषं स्वयमूहते भणति तन्मात्रम् ॥ 831 ॥ पाग्योगस्तद् न श्रुतं क्षायोपशमिकं श्रुतं यतो न सकः । विज्ञानं तस्य क्षायिक शब्दः पुनद्रव्यश्रुतमात्रम् ॥ 832 ॥ शेष छमस्थानां विज्ञानं श्रुतानुसारेण । तद् भावभुतं भण्यते क्षायोपशमिकोपयोगात् ॥ 833 ॥ भण्यमानं वा न श्रुतं शेष कासं श्रुतं शृण्वताम् । तदेव श्रुतं भण्यते कारणकार्योपचारेण ॥ 834 ॥ अथवा वाग्योगधुतं शेषं शेषमिति यद् गुणभूतम् । भावधुतकारणाद् यदप्रधानं ततः शेषम् ॥ 835 ॥ वाग्योगश्रुतं तेषामिति केचित् तेषामिति भाषमाणानाम् । अथवा श्रुतकारणतो वाग्योगक्षुतं शृण्वताम् ॥ 36 ॥ suparasa86666ORE // 398 // For Personal and Use Only Page #201 -------------------------------------------------------------------------- ________________ (ROO विशेषा0 बृहद्वत्तिः । ॥ 39 ॥ केवलज्ञानिनाम् ; दर्शनद्वारे-केवलदर्शनिनाम् । संयतद्वारे- संयवानाम् नोसंयता-'संयतानां च; उपयोगद्वारे- साकारा-'नाकारोपयोगयो, आहारकद्वारे- आहारका-'नाहारकयोः; भाषकद्वारे- भाषका-'भाषकयोः परीत्तद्धारे- परीत्तानां, नोपरीत्ता-परीतानां च पर्याप्तद्वारे- पर्याप्तानां नोपर्याप्ता-'पर्याप्तानां च सूक्ष्मद्वारे-बादराणां, नोवादर-सूक्ष्माणां च संज्ञिद्वारे-नोसंझ्य-संज्ञिनाम् भव्यद्वारे- भव्यानां, नोभव्या-'भव्यानां च । चरमद्वारे- चरमाणां भवस्थकेवलिना, नोचरमा-'चरमाणां च सिद्धानां केवलज्ञान प्राप्यते । पूर्वप्रतिपन्न-प्रतिपद्यमानकयोजना तु स्वबुद्ध्या कर्तव्येति । द्रव्यप्रमाणद्वारे-प्रतिपद्यमानकानाश्रित्योत्कृष्टतोऽष्टोत्तरशतं केवलिनां प्राप्यते, पूर्वप्रतिपन्नास्तु जघन्यत उत्कृष्टतश्च कोटिपृथक्त्वप्रमाणा भवस्थकेवलिनः प्राप्यन्ते, सिद्धास्त्वनन्ताः । क्षेत्र-स्पर्शनाद्वारयोस्तु जघन्यतो लोकस्याऽसंख्येयभागे केवली लभ्यते, उत्कृष्टतस्तु सर्वलोके । कालद्वारे- साद्यपर्यवसितं कालं सर्वोऽपि केवली भवति । अन्तरं तु केवलज्ञानस्य नास्ति, उत्पन्नस्य प्रतिपाताऽभावात् । भागद्वारं मतिज्ञानवदिति । भावद्वारे- क्षायिक भावे केवलमवाप्यते । अल्प-बहुत्वद्वारे मतिज्ञानवद्वाच्यमिति ॥ तदेवं केवलज्ञानं समाप्तम् । ॥ तत्समाप्तौ च ज्ञानपञ्चकं समाप्तमिति ॥ ॥ 399 ॥ For Personal and Private Use Only Page #202 -------------------------------------------------------------------------- ________________ Jan Education international For Personal and Private Use Only www.jainerary.org