SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥३०४॥ अथ भाष्यम्'सुस्सूसइ उ सोउं सुयमिच्छइ सविणओ गुरुमुहाओ । पडिपुच्छइ तं गहियं पुणो वि नीसंकियं कुणइ ॥५६२॥ बृहद्वत्तिः। सुणइ तदत्थमहीउं गहणे-हा- वाय-धारणा तस्स । सम्मं कुणइ सुयाणं अन्नं पि तओ सुयं लहइ ॥५६३॥ द्वितीयं व्याख्यानमाह सुस्सूसइ वा जं जं गुरवो जंपंति पुब्वभणिओ य । कुणइ पडिपुच्छिऊणं सुणेइ सुत्तं तदत्थं वा ॥ ५६४ ॥ तिस्रोऽपि व्याख्यातार्था एव । नवरं द्वितीयगाथायां शृणोति तदर्थं श्रुतार्थम् , एवं च सूत्रतोऽर्थतश्च 'अहीउंति' अधीत्य श्रुतं, ततस्तस्य श्रुतस्य ग्रहणेहा-ऽपाय-धारणाः सम्यक् 'करोति' इत्यत्र संबध्यते । तथा, 'सुयाणं ति' श्रुताज्ञां श्रुतोक्तानुष्ठानं 'सम्यक् करोति' इत्यावृत्त्यावापि संबध्यते । एवं च कुर्वाणोऽन्यदपि श्रुतं लभत इति । तृतीयगाथायां 'सुस्मूसइ पडिपुच्छइ सुणेई' इत्येतावान् । नियुक्तिगाथावयवो व्याख्यातः । गृह्णातीत्यादेस्त्वर्थः प्राक् कथितः खयमेव द्रष्टव्य इति ॥ ५६४॥ 'शुश्रूषते' इत्युक्तम् , अतः श्रवणविधिमाहमूयं हुंकारं वा बाढक्कार-पडिपुच्छ-वीमंसा । तत्तो पसंगपारायणं च परिणि? सत्तमए ॥ ५६५ ॥ मृकमिति मूकं शृणुयात् । इदमुक्तं भवति-प्रथमवारा श्रवणे संयतगात्रः संस्तूष्णीमाश्रितः सर्वमवधारयेत् । द्वितीयवारायां तु हुङ्कारं दद्याद् वंदनं कुर्यादित्यर्थः । तृतीये श्रवणे बाढङ्कारं कुर्यात्- एवमेतद् नाऽन्यथेति ब्रूयादित्यर्थः। चतुर्थे तु गृहीतपूर्वापरसूत्राभिमायो मनाक् प्रतिपृच्छां कुर्यात्- 'कथमेतत् ?' इति । पञ्चमे तु मीमांसां विदध्यात् , तत्र मातुमिच्छा मीमांसा, प्रमाणजिज्ञासेति यावत् । ततः षष्ठे तदुत्तरोत्तरगुणप्रसङ्गः, पारगमनं चाऽस्य भवति । सप्तमे श्रवणे परिनिष्ठा भवति । एतदुक्तं भवति-गुरुवदनुभापत एव सप्तमवारायामिति । तदेवं शिष्यगतः श्रवणविधिरुक्तः ।। ५६५॥ , शुभूपते तु श्रोतुं श्रुतमिच्छति सविनयो गुरुमुखात् । प्रतिपृच्छति तद् गृहीतं पुनरपि निःशङ्कितं करोति ॥ ५६२ ॥ भणोति तदर्थमधीत्य ग्रहणे-हा-उपाय-धारणास्तस्य । सम्यक् करोति श्रुताज्ञामन्यदपि ततः श्रुतं लभते ॥ ५६३ ॥ २ शुश्रूषते वा यद् यद् गुरवः कथयन्ति पूर्वभणितश्च । करोति प्रतिपच्छ्य ऋणोति सूत्रं तदर्थ वा ॥ ५६४॥ ३ मूकं कारं वा बावकार-प्रतिपृच्छा-मीमांसाः । ततः प्रसङ्गपारायणं च परिनिष्ठा सप्तमके ॥ ५६५॥ ॥३०४॥ Jan Ed inmata For Personal and Private Use Only HOT
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy