________________
विशेषा०
॥३०४॥
अथ भाष्यम्'सुस्सूसइ उ सोउं सुयमिच्छइ सविणओ गुरुमुहाओ । पडिपुच्छइ तं गहियं पुणो वि नीसंकियं कुणइ ॥५६२॥ बृहद्वत्तिः।
सुणइ तदत्थमहीउं गहणे-हा- वाय-धारणा तस्स । सम्मं कुणइ सुयाणं अन्नं पि तओ सुयं लहइ ॥५६३॥ द्वितीयं व्याख्यानमाह
सुस्सूसइ वा जं जं गुरवो जंपंति पुब्वभणिओ य । कुणइ पडिपुच्छिऊणं सुणेइ सुत्तं तदत्थं वा ॥ ५६४ ॥ तिस्रोऽपि व्याख्यातार्था एव । नवरं द्वितीयगाथायां शृणोति तदर्थं श्रुतार्थम् , एवं च सूत्रतोऽर्थतश्च 'अहीउंति' अधीत्य श्रुतं, ततस्तस्य श्रुतस्य ग्रहणेहा-ऽपाय-धारणाः सम्यक् 'करोति' इत्यत्र संबध्यते । तथा, 'सुयाणं ति' श्रुताज्ञां श्रुतोक्तानुष्ठानं 'सम्यक् करोति' इत्यावृत्त्यावापि संबध्यते । एवं च कुर्वाणोऽन्यदपि श्रुतं लभत इति । तृतीयगाथायां 'सुस्मूसइ पडिपुच्छइ सुणेई' इत्येतावान् । नियुक्तिगाथावयवो व्याख्यातः । गृह्णातीत्यादेस्त्वर्थः प्राक् कथितः खयमेव द्रष्टव्य इति ॥ ५६४॥ 'शुश्रूषते' इत्युक्तम् , अतः श्रवणविधिमाहमूयं हुंकारं वा बाढक्कार-पडिपुच्छ-वीमंसा । तत्तो पसंगपारायणं च परिणि? सत्तमए ॥ ५६५ ॥
मृकमिति मूकं शृणुयात् । इदमुक्तं भवति-प्रथमवारा श्रवणे संयतगात्रः संस्तूष्णीमाश्रितः सर्वमवधारयेत् । द्वितीयवारायां तु हुङ्कारं दद्याद् वंदनं कुर्यादित्यर्थः । तृतीये श्रवणे बाढङ्कारं कुर्यात्- एवमेतद् नाऽन्यथेति ब्रूयादित्यर्थः। चतुर्थे तु गृहीतपूर्वापरसूत्राभिमायो मनाक् प्रतिपृच्छां कुर्यात्- 'कथमेतत् ?' इति । पञ्चमे तु मीमांसां विदध्यात् , तत्र मातुमिच्छा मीमांसा, प्रमाणजिज्ञासेति यावत् । ततः षष्ठे तदुत्तरोत्तरगुणप्रसङ्गः, पारगमनं चाऽस्य भवति । सप्तमे श्रवणे परिनिष्ठा भवति । एतदुक्तं भवति-गुरुवदनुभापत एव सप्तमवारायामिति । तदेवं शिष्यगतः श्रवणविधिरुक्तः ।। ५६५॥
, शुभूपते तु श्रोतुं श्रुतमिच्छति सविनयो गुरुमुखात् । प्रतिपृच्छति तद् गृहीतं पुनरपि निःशङ्कितं करोति ॥ ५६२ ॥
भणोति तदर्थमधीत्य ग्रहणे-हा-उपाय-धारणास्तस्य । सम्यक् करोति श्रुताज्ञामन्यदपि ततः श्रुतं लभते ॥ ५६३ ॥ २ शुश्रूषते वा यद् यद् गुरवः कथयन्ति पूर्वभणितश्च । करोति प्रतिपच्छ्य ऋणोति सूत्रं तदर्थ वा ॥ ५६४॥ ३ मूकं कारं वा बावकार-प्रतिपृच्छा-मीमांसाः । ततः प्रसङ्गपारायणं च परिनिष्ठा सप्तमके ॥ ५६५॥
॥३०४॥
Jan Ed
inmata
For Personal and Private Use Only
HOT