________________
बृहद्दत्तिः ।
तुमाह-आगमरूपं शास्त्रमागमशास्त्रं श्रुतज्ञानमित्यर्थः, तस्य ग्रहण गुरुसकाशादादानं तदेव श्रुतलाभ ब्रुवते, यद् बुद्धिगुणैरष्टभिः शास्त्रे | विशेषादिष्टं, नान्यदिति- वक्ष्यमाणशुश्रूषादिगुणाष्टकक्रमणैव श्रुतज्ञानं ग्राह्य, नान्यथेति तात्पर्यम् ।। इति नियुक्तिगाथार्थः ॥ ५५८ ॥
___ अत्र भाष्यम्॥३०॥
सासिज्जइ जेण तयं सत्यं तं चाऽविसेसियं नाणं । आगम एव य सत्थं आगमसत्थं तु सुयनाणं ॥५५९॥ तस्सायाणं गहणं दिढं जं मइगुणेहिं सत्थम्मि । ति तयं सुयलाभं गुणा य सुस्सूसणाईया ॥ ५६०॥ गतार्थे एव ॥ ५५९ ॥ ५६०॥ ते चाऽमी अष्टौ बुद्धिगुणा:___ सुस्सूसइ पडिपुच्छइ सुणेइ गिण्हइ य ईहए चावि । ततो अपोहए वा धारेड करेइ वा सम्मं ॥ ५६१॥
विनययुक्तो गुरुमुखात् श्रोतुमिच्छति शुश्रूषते, पुनः पृच्छति प्रतिपृच्छति- तदधीतं श्रुतं निःशङ्कितं करोतीत्यर्थः । तच्चाधीतं | श्रुतमर्थतः शृणोति, श्रुत्वाऽवग्रहेण गृह्णाति, गृहीत्वा चेहयेहते पर्यालोचयति-किमिदमित्थं, तान्यथा ? इति । चशब्दः समुच्चयार्थः। अपिशब्दात् पर्यालोचयन् किश्चित् स्वबुद्ध्याऽप्युत्भेक्षते । ततस्तदनन्तरमपोहते च- एवमेतद् यदादिष्टं गुरुभिरेवं निश्चिनोति । निश्चिते चार्थे सदैव चेतसि धारयति, करोति च सम्यक् तदुक्तानुष्ठानम् , श्रुताज्ञानुष्ठानस्यापि तदावरणक्षयोपशम-गुरुचिताऽऽवर्जनादिहेतुत्वेन श्रुतप्राप्त्युपायत्वादिति ।
अथवा, यद् यदाज्ञापयति कार्यजातं गुरुः, तत्तत् सम्यगनुग्रहं मन्यमानः श्रोतुमिच्छति शुश्रूषते । पूर्वनिरूपितश्च कार्यकरणकाले पुनः पृच्छति प्रतिपृच्छति । इत्थं चाराधितस्य गुरोरन्तिके सूत्र, तदर्थ वा सम्यक् शृणोति । श्रुतं चावग्रहेण गृह्णाति, इत्यादि पूर्ववत् । अन्ये तु व्याचक्षते- प्रतिपृष्टेन गुरुणा पुनरादिष्टश्च संस्तद्वचः सम्यक् भृणोति, श्रुतं चावग्रहेण सम्यग् गृह्णातीत्यादि तथैव, यावत् करोति च गुरुभणितं सम्यगिति । एवं गुर्वाराधनविषयत्वेनाऽष्टावपि गुणा व्याख्यायन्ते, श्रुतावाप्तौ मूलोपायत्वाद् गुर्वाराधनायाः ।। इति नियुक्तिगाथार्थः ॥ ५६१॥
शिष्यते येन तत् शाम तथाऽविशेषितं ज्ञानम् । भागम एव च शास्त्रमागमशावं तु श्रुतज्ञानम् ॥ ५५९ ॥ तस्याऽऽदान महर्ण दिष्टं यद् मतिगुणैः शास्ने । बुवते तत् श्रुतलाभं गुणाश्च शुश्रूषादिकाः ॥ ५६० ॥ २ शुश्रूषते प्रतिपृच्छति शृणोति गृह्णाति चेहते चापि । ततोऽपोहते वा धारयति करोति वा सम्यक् ॥ ५६ ॥
॥३०३॥
89HAR
सहसपना
For Pres
s
e