________________
विशेषा
बृहद्वत्तिः ।
॥३०६॥
न्यत आबलिकाऽसंख्येयभागादारभ्य समयोत्तरया वृद्ध्योत्कृष्टतोऽसंख्येयोत्सर्पिण्यवसर्पिणीलक्षणो विषय इत्यभिधास्यते । एवं च 'विषयभेदाद् विषयिणोऽपि भेदः' इति न्यायात् क्षेत्र-काललक्षणविषयस्याऽसंख्येयभेदत्वादवघेरप्यसंख्यया भेदा भवन्ति । खलुशब्दश्चेह विशे- पणार्थः । किं विशिनष्टि , इति चेत् । उच्यते- क्षेत्र-कालावाङ्गीकृत्यावघरसंख्येयाः प्रकृतयो भवन्ति । द्रव्य-भावौ त्वाश्रित्याऽनन्ता अपि तास्तस्य प्राप्यन्ते; तथाहि- " तेया-भासादव्वाणमंतरा एत्थ लभइ पठ्ठवओ" इत्यादिवचनात् तैजस-भाषाद्रव्यापान्तरालवय॑नन्तप्रदेशिकाद् द्रव्यादारभ्य विचित्रवृद्ध्या सर्वमूर्तद्रव्याण्युत्कृष्टविषयपरिमाणमवधेर्वक्ष्यते । प्रतिवस्तुगताऽसंख्येयपर्यायरूपं च भावतो विषयमानमभिधास्यते । अतः सर्वमपि पुद्गलास्तिकार्य, अवधिग्राह्यांश्च तत्पर्यायानाश्रित्यानन्तोऽवधिविषयः सिद्धो भवति, ज्ञेयभेदाच ज्ञानभेदः, इति द्रव्य-भावलक्षणविषयापेक्षयाऽवधेरनन्ता अपि प्रकृतयो भवन्ति । तर्हि 'संखाईयाओ खलु इति विरुध्यते, इति चेत् । नैवम् , अनन्तस्यापि संख्यातीतत्वाऽव्यभिचारात् । अतः संख्यातीतशब्दनाऽसंख्याता अनन्ताश्च प्रकृतयो गृह्यन्त इत्यविरोधः । एतासु च प्रकृतिषु मध्ये काश्चनाऽन्यतमा भवप्रत्ययाः- भवो नारकादिजन्म स पक्षिणां गगनोत्पतनलब्धिरिवोत्पत्तौ प्रत्ययः कारणं यासां ता भवप्रत्ययाः, ताश्च नारका-ऽमराणामेव । काश्चन पुनरन्यतमाः क्षयोपशमेन निवृत्ताः क्षायोपशमिक्यः, तपामभृतिगुणपरिणामाविर्भूतक्षयोपशमप्रत्यया इत्यर्थः एताश्च तिर्यड्-मनुष्याणामिति । आह-क्षायोपशामिकभावेऽवधिज्ञानं पठ्यते, नारकादिभावचौदयिकः, स कथं तत्प्रकृतीनां प्रत्ययः स्यादिति । अत्रोच्यते- मुख्यतस्ता अपि क्षयोपशमनिवन्धना एव, केवलं सोऽपि क्षयोपशमस्तस्मिन् नारका-ऽमरभवे सत्यवश्यं भवति, इति कृत्वा भवप्रत्ययास्ता उक्ता इति ।। ५६८।।
अथ सामान्यरूपतयोद्दिष्टानां संख्यातीतानामवधिप्रकृतीनां, वाचः क्रमवर्तित्वात् , आयुषश्चाल्पत्वाद् यथावद्भेदेन प्रतिपादन| सामर्थ्यमात्मनोऽपश्यन्नाह
केत्तो मे वण्णेउं सत्ती ओहिस्स सव्वपयडीओ ? । चउद्दसविहनिक्खेवं इड्ढीपत्ते य वोच्छामि ॥५६॥
कुतो मम वर्णयितुं शक्तिरवधेः सर्वप्रकृतीः, आयुषः परिमितत्वात् , वाचः क्रमवर्तित्वाच्च ?, तथापि विनयगणानुग्रहार्थ चतुर्दशविधश्चासौ निक्षेपश्च चतुर्दशविधनिक्षेपस्तमवध्यादिकं चतुर्दशविधनिक्षेपं वक्ष्यामिः आमोषध्यादिका ऋद्धिः प्राप्ता यैस्ते प्राप्त
यस्तांश्च वक्ष्यामि । इह गाथाभङ्गभयाद् व्यत्ययः, अन्यथा निष्ठान्तस्य बहुव्रीहौ पूर्वनिपात एव भवति ॥ इति नियुक्तिगाथाद्वयार्थः॥ ५६९ ॥
१ गाथा ६२६ । २ कृतो मे वर्णयितुं शक्तिरवधेः सर्वप्रकृतीः । चतुर्दशाविधनिक्षेपमृद्धिप्राप्तांश्च वक्ष्यामि ॥ ५६९ ॥
SHTRA
॥३०६॥
Jan Education Internate
For Personal and Private Use Only
www.jaineltrary.org