________________
बृहद्वत्तिः ।
विशेषा. ॥२५९॥
इन्द्रिय-मनोनिमित्तमपि ज्ञानं तत्त्वतोऽनुमानमेवेति दर्शयति
'इंदिय-मणोनिमित्तं पि नाणुमाणाहि भिजए, किंतु । नाविक्खइ लिंगंतरमिइ पञ्चक्खोवयारो त्थ ॥४७१॥
इह यदिन्द्रिय-मनोनिमित्तं साक्षात्पुरोवस्थितं घटाद्यर्थ दृष्ट्वा ज्ञानमुत्पद्यते तदपि तावदनुमानमेव, अपरस्मादुत्पत्तेः, धृमॉग्निमानवदिति । इन्द्रिय-मनोद्वारेणोत्पन्नत्वादेतदात्मनः परोक्षम् , अतस्तत्त्वतोऽनुमानाद् नातिरिच्यते । यानि त्विन्द्रियाणामप्यसाक्षाद्भूतार्थानि सादृश्यादेलिङ्गाज्ज्ञानान्युपजायन्ते, तेषामनुमानत्वे का संदेहः इति भावः । आह- नन्विन्द्रिय-मनोनिमित्तं यत् साक्षादर्थ दृष्ट्वा ज्ञानमुत्पद्यते तद् यद्यनुमानं भवता पोच्यते, तर्हि कथं प्रत्यक्षतया लोके रूढम् ?, इत्याह-किन्त्विन्द्रिय-मनोमात्रादेव निमित्तादिदमुत्पद्यते, न पुनर्धमादि लिङ्गान्तरमपेक्षते, अतः प्रत्यक्षोपचारोऽत्र क्रियते- प्रत्यक्षमिव प्रत्यक्षं, इन्द्रियसाक्षाद्भूतार्थत्वात् : परमार्थतस्त्वनुमानमेवेति ॥ ४७१॥
अथ तत्रापि किश्चिद्देदाद् भेदोऽनुमानस्याभिधीयते, तथाऽप्येतत्पश्चभेदत्वंमयुक्तमिति दर्शयति
नापुणरुत्ता न समत्तलिङ्गसंगाहिया न य गुणाय । नियमियपरिमाणाए किं च विसेसोवलद्धीए ॥ ४७२ ॥
येयं पञ्चविधाऽनुमानोपलब्धिः परिकल्प्यते केनापि, सा नाऽपुनरुक्ता-न पौनरुक्त्यदोषरहिता, सादृश्यो-पमानादिषु सर्वत्र | सादृश्याविशेषात् पुनरुक्तदोषदुष्टैवेयमित्यर्थः, अत्यन्तपरोक्षेण च स्वर्गादिनोपमाने विधीयमाने आगमाविशेषाञ्च पौनरुक्त्यम् । न
च समस्तलिङ्गसंग्राहिकेयम् , सकललोकमतीतानामपि कार्यखभावादिरूपाणां धूम-कृतकत्वादिलिङ्गानामनयाऽसंग्रहात् । अथावापि केनाऽप्यंशेन सादृश्यमस्ति, तडॅकमेवेदमस्तु, किं बहुभेदोपन्यासेन, सर्वलिङ्गेष्वपि केनाऽप्यंशेन सादृश्यस्यैव गमकत्वात् ? इति । न चेयं पञ्चविधोपलब्धिर्गुणाय- उक्तन्यायेन दूषणमेवाऽस्यां दृश्यते, न पुनः कश्चिद् गुण इत्यर्थः । अतः किमनया नियमितपरिमाणया विशेषोपलब्ध्या , अनुमानतयैव सर्वसंग्रहात ? इति ॥ ४७१ ।।
भवत्वेवम् , तथाऽप्यनुमानात पृथगेव या त्रिविधाऽनुपलब्धिरन्यत्र प्रसिद्धा इत्याशडक्याह- माजभानीया नाहिगयाऽणुवलडी न वा विवक्खो त्ति वा तओ सव्वा । सक्खाइगहणेण वान उजुत्तो तिविहनियमो से॥४७३॥
१ इन्द्रिय-मनोनिमित्तमपि नानुमानाद् भिद्यते, किन्तु । नापेक्षते लिङ्गान्तरमिति प्रत्यक्षोपचारोऽत्र ॥ ४७१ ॥ २ नाऽपुनरुक्ता न समस्तलिङ्गसंग्राहिका न च गुणाय । नियमितपरिमाणया किं च विशेषोपलव्ध्या ? ॥ ४७२ ।। -३ नाऽधिकृताऽनुपलब्धिर्न वा विपक्ष इति वा ततः सर्वा । साक्षादादिग्रहणेन वा न तु युक्तविविधनियमस्तस्य ।। ४७३ ।।
PERTRE
॥२५९॥
Jan Education interna
For Personal and Private Use Only
www.jainelibrary.org