SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ N अंगुलमावलियाणं भागमसैखिज दोसु संखिज्जा । अंगुलमावलियंतो आवलिया अंगुलपुंहुत्तं ॥ ६०८ ॥ विशेषा. हत्थम्मि मुहुत्तंतो दिवसंतो गाउयम्मि बोधव्वो। जोयण दिवसपुहत्तं पक्खंतो पण्णवीसाओ ॥ ६०९॥ ॥३२॥ भरहम्मि अद्धमासो जंबुद्दीवम्मि साहिओ मासो । वासं च मणुयलोए वासऍहुत्तं च रुयगम्मि ॥ ६१० ॥ अङ्गुल क्षेत्राधिकारात् प्रमाणाङ्गुलं गृह्यते । 'अवध्यधिकारादुच्छ्याङ्गुलं' इति च केचिदिति । असंख्येयसमयसंघातात्मकः कालविशेष आवलिका । अङ्गुलं चावलिका चाङ्गुला-ऽऽवलिके, तयोरङ्गुला-ऽऽवलिकयोर्भागमसंख्येयं पश्यत्यवधिज्ञानी । एतदुक्तं भवतिक्षेत्रमङ्गुलासंख्येयभागमात्रं पश्यन् कालत आवलिकाया असंख्येयमेव भागं पश्यति, अतीतमनागतं चेति । क्षेत्र-कालदर्शनं चोपचारेणोच्यते; अन्यथा हि क्षेत्रव्यवस्थितानि दर्शनयोग्यानि द्रव्याणि, तत्पयायांश्च विवक्षितकालान्तर्वर्तिनः पश्यत्यवधिः, न तु क्षेत्र-कालौ, मूर्तद्रव्यालम्बनत्वात् तस्येति । एवमुत्तरत्रापि सर्वत्र द्रष्टव्यम् । क्रिया चेह गाथात्रयेऽप्यध्याहाराद् दृश्येति । 'दोसु सखिज त्ति' द्वयोरगुला-ऽऽवलिकयोः संख्येयौ भागौ पश्यति- अङ्गुलसंख्येयभागमात्र क्षेत्रं पश्यन्नावलिकायाः संख्येयमेव भागं पश्यती त्यर्थः । 'अंगुलमावलियंतो ति' अङ्गुलं पश्यन् क्षेत्रतः, कालत आवलिकान्तः- भिन्नामावलिकां पश्यतीत्यर्थः । 'आवलिया Hot अंगुलपुहुत्तं ति' कालत आवलिकां वीक्षमाणः क्षेत्रतोऽङ्गुलपृथक्त्वं पश्यति । पृथक्त्वं च समयपरिभाषया द्विप्रभृत्यानवभ्यः सर्वत्र द्रष्टव्यमिति । 'हत्थम्मि मुहुत्तंतो' क्षेत्रतो हस्तप्रमाणक्षेत्रविषयोऽवधिः कालतो मुहूर्तान्तः- भिन्न मुहूर्त पश्यतीत्यर्थः। 'दिवसंतो इत्यादि कालतो दिवसान्त:-भिन्नं दिवसं वीक्षमाणः क्षेत्रतो गव्यूतविषयो बोद्धव्यः । 'जोयण दिवसपुहुत्तं ति' योजनक्षेत्रविषयोनधिः कालतो दिवसपृथक्त्वं पश्यति । 'पक्खंतो इत्यादि' कालतः पक्षान्तः-भिन्न पक्षं पश्यन् क्षेत्रतः पञ्चविंशतियोजनानि पश्यति। 'भरहम्पीत्यादि' भरतक्षेत्रविषयेऽवधौ कालतोर्धमासस्तद्विषयत्वेन बोद्धव्यः । जम्बूद्वीपविषये तु साधिको मासः। अर्धतृतीयद्वीपसमुद्रलक्षणे मनुष्यलोके तु वर्ष संवत्सरः । रुचकाख्यबाह्यद्वीपविषयेऽवधौ वर्षपृथक्त्वं तद्विषयत्वेनाऽवगन्तव्यम् । 'वर्षसहस्रं' इत्यन्ये । इति नियुक्तिगाथात्रयार्थः ॥ ६०८ ॥ ६०९॥ ६१०॥ कबहालखबहार १ अगुला-5ऽवलिकयोभांगमसंख्येयं द्वयोः संख्येयौ । अङ्गुलमावलिकान्तरावलिकाऽगुलपृथक्त्वम् ॥ १०८॥ हस्ते मुहूतान्तर्दिवसान्तर्गब्यूते बोद्ध्यः । योजने दिवसपृथक्त्वं पक्षान्तः पञ्चविंशतिम् ॥ ६०९ ॥ - भरतेऽर्धमासो जम्बूद्वीपे साधिको मासः । वर्ष च मनुजलोके वर्षपृथक्त्वं च रुचके ॥६१०॥ २ प.छ.'संखेन' ।। प.छ. पुरतं' । ४ प.छ. ति का'। ॥३२॥ Holeso Edua intem For Personal and Private Use Only www.jaineitrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy