________________
बृहद्वृत्तिः।
विशेषा० ॥३२२॥
PARRORIES
अथ भाष्यम्
खेत्तमसंखेजंगुलभागं पासंतमेव कालेणं । आवलियाए भागं भूयमणौगयं च जाणाइ ॥ ६११ ॥ तत्थेव य जे दव्वा तेसिं चिय जे हवंति पज्जाया। इय खेत्ते कालम्मि य जोएज्जा दव्व-पजाए ॥ ६१२ ॥ संखेजंगुलभाए आवलियाए वि मुणइ तइभागं । अंगुलमिह पेच्छंतो आवलियंतो मुणइ कालं ॥ ६१३ ॥
आवलियं मुणमाणो संपुण्णं खेत्तमंगुलपुहुत्तं । एवं खेत्ते कालं काले खेत्तं च जोएज्जा ॥ ६१४ ॥
गतार्था एव, नवरं 'अणागयं च' इत्यनागतम् । नन्वमतौं क्षेत्र-कालौ कथमवधिः पश्यति, मृर्तालम्बनत्वात् तस्य ?, इत्याह'तत्थेव येत्यादि' इदमत्र हृदयम्- अङ्गुलासंख्येयभागादिकं क्षेत्रं पश्यतीति कोऽर्थः?, तत्रैवैतावति क्षेत्रे यानि प्रस्तुतावधिदर्शनयोग्यानि पुद्गलद्रव्याणि तान्येवासो पश्यति । आवलिकासंख्येयभागादिकं कालं पश्यतीत्यत्रापि कोऽर्थः ?, तेषामेव पुद्गलद्रव्याणां ये प्रस्तुतावधेर्दर्शनयोग्याः पर्यायास्तान् भूतेऽनागते चैतावति कालेऽसौ वीक्षत इति । एवं सर्वत्र क्षेत्रे काले चावधेर्विषयत्वेनोक्ते यथासंख्यं क्षेत्रगतानि योग्यरूपिद्रव्याणि, कालगतांस्तद्योग्यास्तत्पर्यायानायोजयेत् । क्षेत्र-कालौ तु 'मञ्चाः क्रोशन्ति' इत्यादिन्यायेनोपचारत एवोच्यते इति भावः ॥ इति भाष्यगाथाचतुष्टयार्थः॥ ६११ ॥ ६१२ ॥ ६१३ ।। ६१४ ।।
सेंखिज्जम्मि उ काले दीव-समुद्दा वि होंति संखिज्जा । कालम्मि असंखिजे दीव-समुद्दा य भइअव्वा ॥६१५॥
संख्यायत इति संख्येयः, स च संवत्सर-मासादिरूपोऽपि भवति । अतस्तुशब्दो विशेषणार्थः कृतः। किं विशिनष्टि ?, संख्येयोत्र वर्षसहस्रात् परतो गृह्यते । अत एव पूर्वगाथायां 'वाससहस्सं च रुयगम्मि' इति पाठान्तरम् । तस्मिन् वर्षसहस्रात् परतो वर्तिनि संख्येये कालेऽवधिविषये प्राप्ते सति क्षेत्रतस्तस्यैवावधर्विषयतया द्वीप-समुद्रास्तेऽपि भवन्ति संख्येयाः, अपिशब्दाद् महानेकोऽपि
क्षेत्रमसंख्येयागुलभार्ग पश्यन्नेव कालेन । आवलिकाया भागं भूतमनागतं च जानाति ॥ ११ ॥ सत्रैव च यानि च्याणि तेषामेव ये भवन्ति पर्यायाः । इति क्षेत्रे काले च योजयेद् द्रव्य-पर्यायान् ॥ ६१२ ॥ संख्येयाङ्गुलभागे आवलिकाया अपि जानाति तावनागम् । अङ्गुलमिह प्रेक्षमाण आवलिकान्तर्जानाति कालम् ॥ ६१३॥
आवलिकां जानन् संपूर्ण क्षेत्रमङ्गुलपृथक्त्वम् । एवं क्षेत्रे कालं काले क्षेत्रं च योजयेत् ।।६१४॥ २ घ.छ.'णाय' । ३ घ.छ. 'पुहत्तं'। ४ घ.छ. 'जोइबा'। ५ संख्येये तु काले द्वीप-समुन्ना अपि भवन्ति संख्येयाः । कालेऽसंख्येये द्वीप-समुद्राश्च भक्तव्याः ॥ ६१५॥ ६झ. 'भयणिजा'।
OKOLO NO
॥३२२॥