SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः । तदेकदेशोऽपीति । तथा, कालेऽसंख्येये पल्योपमादिलक्षणेऽवधिविषये सति तस्यैवासंख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतः परिच्छेदविशेषा तया द्वीप-समुद्राश्च भक्तव्या विकल्पयितव्याः- कदाचिदसंख्येयाः- यदिह कस्यचिद् मनुष्यस्यासंख्येयद्वीप-समुद्रविषयोऽवधिरुत्पद्यते कदाचिद् महान्तः संख्येयाः, कदाचित्चतिमहानेकः, कदाचित्तु तदेकदेशोऽपि स्वयंभूरमणतिरश्चोऽवधिविजेयः, स्वयंभूरमणविषयमनु॥३२३॥ ष्यवाह्यावधिर्वा; योजनापेक्षया तु सर्वपक्षेष्वसंख्येयमेव क्षेत्रं द्रव्यम् ॥ इति नियुक्तिगाथार्थः ॥ ६१५ ॥ अथ भाष्यम् कोले असंखए दीव-सागरा खुड्डया असंखेज्जा । भयणिज्जा य महल्ला खेत्तं पुण तं असंखेज्जं ॥ ६१६ ॥ गतार्थैव । एवं तावत् परिस्थिरन्यायमङ्गीकृत्य क्षेत्रवृद्धौ कालवृद्धिरनियता, कालवृद्धौ तु क्षेत्रवृद्धिर्भवत्येवेति प्रतिपादितम् ॥६१६।। सांप्रतं द्रव्य-क्षेत्र-काल-भावापेक्षया यदृद्धौ यस्य वृद्धिर्भवति, यस्य वा न भवति, अमुमर्थ प्रतिपादयन्नाह काले चउण्ह वुड्ढी कालो भइयव्वो खेत्तवुड्ढीए । वुड्ढीए दव-पज्जव भइयव्वा खित्त-कालाओ॥६१७॥ कालेऽवधिगोचरे वर्धमाने सतीति गम्यते, 'चउण्ह वुड्ढि त्ति' नियमात् क्षेत्रादीनां चतुर्णामपि वृद्धिर्भवति । कालाव मूक्ष्म-मूक्ष्मतर-मूक्ष्मतमत्वात् क्षेत्र-द्रव्य-पर्यायाणां, तथाहि- कालस्य समयेऽपि वर्धमाने क्षेत्रस्य प्रभूतप्रदेशा वर्धन्ते, तदृद्धौ चावश्यभाविनी द्रव्यवृद्धिः, प्रत्याकाशप्रदेशं द्रव्यप्राचुर्यात् ; द्रव्यदृद्धौ च पर्यायवृद्धिर्भवत्येव, प्रतिद्रव्यं पर्यायबाहुल्यादिति । यद्येवम् , 'काले वर्धमाने शेषस्य क्षेत्रादित्रयस्य वृद्धिर्भवति' इत्येवमेव वक्तुमुचितम् , कथं 'चतुर्णाम्' इत्युक्तम् ? । सत्यम् , किन्तु सामान्यवचनमेतत् , तथाहि- यथा देवदत्ते भुञ्जाने सर्वमपि कुटुम्ब भुक्त इत्यादि । अन्यथा ह्यत्रापि 'देवदत्ताच्छेषमपि कुटुम्ब भुङ्क्ते' इति वक्तव्यं स्यात् , इत्यदोषः । 'कालो भइयव्वो खेत्तबुढीए ति क्षेत्रस्यावधिगोचरस्य वृद्धावाधिक्ये सति कालो भक्तव्यो विकल्पनीयो- वर्धते वा नवा, प्रभूते क्षेत्रे वृद्धिं गते वर्धते कालः, न स्वल्पे इति भावः; अन्यथा हि यदि क्षेत्रस्य प्रदेशादिवृद्धौ कालस्य नियमेन समयादिवृद्धिः स्यात् , तदाऽङ्गुलमात्रादिकेऽपि वर्धिते क्षेत्रे कालस्याऽसंख्येया उत्सर्पण्यवसर्पिण्यो वधैरन् , तथाच वक्ष्यति- 'अंगुलसेढीमित्ते Ko ओसप्पिणीओ असंखेज्जा' इति । ततश्च 'आवलिया अंगुलपुहुत्तं' इत्यादि सर्व विरुध्येत । तस्मात् क्षेत्रवृद्धौ कालवृद्धिर्भजनीयैव, १ कालेऽसंख्ये द्वीप-सागराः क्षुद्रका असंख्येयाः । भजनीयाश्च महान्तः क्षेत्र पुनस्तदसंख्येयम् ॥ ६१६ ॥ २ काले चतुर्णी वृद्धिः कालो भक्तव्यः क्षेत्रवृद्धी । वृद्धी द्रव्य-पर्याययोभक्तव्यो क्षेत्र-कालौ ।। ६१७ ॥ ३ गाथा ६२१ । ४ गाथा ६०८ । EPAPERSARACTERESIDES ॥३२३॥ Jan Education interna For Personal and Private Use Only www.jaineltrary.ory
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy