SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ COOTB विशेषा० ॥३२४॥ द्रव्य-पर्यायास्तु तवृद्धौ नियमाद् वर्धन्त एवेति स्वयमेव दृश्यमिति । 'बुड्ढीए दव-पज्जवेत्यादि' द्रव्यपर्याययोवृद्धौ सत्यां क्षेत्र-कालौ भक्तव्यौ विकल्पीयौ वर्धते वा नवा; तथाहि- अवस्थितयोरपि क्षेत्र-कालयोस्तथाविधशुभाध्ववसायतः क्षयोपशमवृद्धौ द्रव्यं वर्धत एव; तदृद्धौ च पर्यायवृद्धिरवश्यंभाविन्येव, प्रतिद्रव्यं पर्यायानन्त्यात् , जघन्यतोऽपि चैकैकद्रव्यादप्यवधेः पर्यायचतुष्टयलाभादिति, पर्यायवृद्धौ च द्रव्यदृद्धिर्भाज्या- भवति वा नवेति स्वयमेव द्रष्टव्यम् । अवस्थितेऽपि हि द्रव्ये तथाविधक्षयोपशमवृद्धौ पर्याया वर्धन्त एव ॥ इति नियुक्तिगाथार्थः ॥ ६१७ ॥ अथ भाष्यम्'काले पवड्ढमाणे सव्वे दव्वादओ पवढेति । खेत्ते कालो भइओ वड्डंति उ दव्व-पज्जाया ॥ ६१८॥ भयणाए खेत्त-काला परिवड्ढंतेसु दव्व-भावेसु । दव्वे वड्ढइ भावो भावे दत्वं तु भयणिज्जं ॥ ६१९ ॥ द्वे अपि व्याख्यातार्थे ॥ ६१८ ॥ ६१९ ॥ अथोत्तरगाथासंबन्धनाथ विनेयमुखेन प्रश्नं कारयति__ अण्णोण्णनिबद्धाणं जहण्णयाईण खित्त-कालाणं । समय-प्पएसमाणं किं तुल्लं होज्ज हीणहियं ॥ ६२० ॥ अन्योन्यनिवद्धयोर्जघन्यादिरूपयोः क्षेत्र-कालयोः समय-प्रदेशमानं किं तुल्यं भवेत् , हीनम् , अधिकं वेति । इदमुक्तं भवति"अंगुलमावलियाणं भागमसंखिज्ज' इत्यादिना ग्रन्थेन परस्परसंबद्धत्वेनाऽवधिविषयतया मोक्तयोर्जघन्ययोः, मध्यमयोः, उत्कृष्टयोश्च । क्षेत्र-कालयोः संबन्धिना प्रदेशानां समयानां च संख्यामाश्रित्य यद् मानं तत् परस्परं किं तुल्यं, हीनम् , अधिकं वा भवेत् ?, इति प्रश्नः ॥ ६२०॥ - अत्रोच्यते- सर्वत्र प्रतियोगिनः खल्वावलिकासंख्येयभागादेः कालादसंख्येयगुणमेव क्षेत्रम् । यतः प्राह काले प्रवर्धमाने सर्वे द्रव्यादयः प्रवर्धन्ते । क्षेत्रे कालो भाज्यो वर्धते तद्रव्य-पर्यायौ ॥१८॥ भजनया क्षेत्र-काली परिवर्धमानयोग्य भाषयोः । द्रव्ये वर्धते भावो भावे द्रव्यं तु भजनीयम् ॥ १९॥ E २ अन्योन्यनिषबूयोर्जघन्यायोः क्षेत्र-कालयो। । समय-प्रदेशमानं किं तुल्य भवेद् हीनमधिकम् ? ॥ ५२० ॥ ३ गाथा ६.८ । याइरहमानSANA ||३२४॥ For som e Use Only
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy