SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहत ॥३२५|| सुहुमो य होइ कालो तत्तो सुहुमयरं हवइ खेत्तं । अंगुलसेढीमित्ते ओसप्पिणीओ असंखेज्जा ॥ ६२१ ॥ सूक्ष्मस्तावत्कालो भवति, यस्मादुत्पलपत्रशतभेदे प्रतिपत्रभेदमसंख्येयाः समया लगन्तीत्यागमे प्रतिपाद्यते । न चातिसूक्ष्मत्वेन ते पृथग विभाव्यम्ते; तथापि ततः कालात् सूक्ष्मतरं भवति क्षेत्रं, यस्मादङ्गुलश्रेणिमात्रे क्षेत्रे प्रतिपदेशं समयगणनयाँ प्रदेशपरिमाणमवसर्पिण्योऽसंख्येयास्तीर्थकृद्भिरुक्ताः । इदमुक्तं भवति- अङ्गुलश्रेणिमात्रे क्षेत्रे यः प्रदेशराशिः स प्रतिसमयं प्रदेशापहारेणापहियमाणोऽसंख्येयावसर्पिणीभिरपहियते ॥ इति नियुक्तिगाथार्थः ॥ ६२१ ।। अथ भाष्यम् खेत्तं बहुयरमंगुलसेढीमित्ते पएसपरिमाणं । जमसंखेज्जोसप्पिणिसमयसमं थोरओ कालो ॥ ६२२ ॥ गतार्थैव ॥ ६२२ ॥ आह- ननु 'कालात् क्षेत्रं सूक्ष्म' इत्यवगतम् , क्षेत्रात् तु द्रव्य-भावौ कथंभूतौ ?, इति कथ्यताम् , इत्याशङ्कय कालात् क्षेत्र-द्रव्य| भावानां यथोत्तरं सूक्ष्मत्वोपदर्शनार्थमाह कालो खित्तं दव्वं भावो य जहुत्तरं सुहुमभेया । थोवा-संखा-णंता-संखा य जमोहिविसयम्मि ॥ ६२३ ॥ कालादयो यथोत्तरं मूक्ष्मभेदाः समनुमीयन्ते । कुतः?, यतः सर्वत्रावधिविषये स्वप्रतियोगिक्षेत्राद्यपेक्षया स्तोकः कालो भणितः, ततः क्षेत्रमसंख्येयगुणं, ततोऽपि द्रव्यमनन्तगुणम् , पर्यायास्तु "देवार्ड असंखेजे संखेजे यावि पज्जवे लहइ" इतिवचनाद् द्रव्यादसंख्येयगुणाः, संख्येयगुणा वेति ॥ ६२३ ॥ एतदेव व्यक्तीकृत्य भावयति , सूक्ष्मश्च भवति कालस्ततः सूक्ष्मतरं भवति क्षेत्रम् । अल श्रेणिमात्रेऽवसर्पिपयोऽसंख्येयाः ॥ २१॥ २ क.स.ग. 'या प्रतिप्र'। ३ क्षेत्रं बहुतरमङ्गुलश्रेणीमान्ने प्रदेशपरिमाणम् । यदसंख्येयावसर्पिणीसमयसमं स्तोकका कालः ॥ ५२२॥ * कालः क्षेत्रं द्रव्य भावश्च यथोत्तरं सूक्ष्मभेदाः । स्तोका-ऽसंख्या-ऽनन्ता-ऽसंख्याश्च यदवधिविषये ॥ २३ ॥ ५ पादसंख्येयान् , संख्येयांश्चापि पर्यवान् लभते । ६ क.ख.ग. 'ज संखेने असं'। ॥३२५॥ Jan Education Intem For Personal and Private Use Only www.jaineltrary.ary
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy