SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Sola बृहदत्तिः। ॥२६३॥ प्रतिपाद्यन्ते, इति निमित्तभेदख्यापनपरावेव स्व-परशब्दौ, न त्वेकेषां तत्र सर्वथा संबन्धनिराकरणपरौ । अतोऽक्षरे घटादिपविशेषा०% र्याया अस्तित्वेनाऽसंबद्धा इति परपर्याया उच्यन्ते, न पुनः सर्वथा ते तत्र न संवद्धाः, नास्तित्वेन तत्रापि संबन्धात् । न चैकस्योभ- यत्र संबन्धो न युक्तः, एकस्याऽपि हिमवदादेरंशद्वयेन पूर्वापरसमुद्रादिसंबन्धात् । यदि धेकेनैव रूपेणैकस्योभयत्र संबन्ध इष्येत तदा स्याद् विरोधः, एतच्च नास्ति, रूपद्वयेन घटादिपर्यायाणां तत्र, अन्यत्र च संबन्धात् , सत्त्वेन तत्र संबन्धात् , असत्त्वेन त्वक्षरादिषु । असत्त्वमभावत्वाद् वस्तुनो रूपमेव न भवति, खरविषाणवत् , इति चेत् । तदयुक्तम् , खरविषाणकल्पत्वस्य वस्त्वभावेऽसिद्धत्वात् । न हि प्रागभाव-प्रध्वंसाभाव-घटाभाव-पटाभावादिवस्त्वभावविशेषणवत् खरविषाणादिष्वपि विशेषणं संभवति, तेषां सर्वोपाख्याविरहलक्षणे निरभिलप्ये षष्ठभूतवद् नीरूपेऽत्यन्ताभावमात्र एव व्यवहारिभिः संकेतितत्वात् । न च षष्ठभूतवद् वस्त्वभावोऽप्यस्माभिर्नीरूपोऽभ्युपगम्यते, नीरूपस्य निरभिलप्यत्वेन प्रागभावादिविशेषणानुपपत्तेः; किन्तु यथैव मृत्पिण्डादिपर्यायो भाव एव सन् घटाकारादिव्यावृत्तिमात्रात् प्रागभाव इति व्यपदिश्यते, यथा वा कपालादिपर्यायो भाव एव सन् घटाकारोपरममात्रात् प्रध्वंसाभावोऽभिधीयते, तद्वत् पर्यायान्तरापन्नोऽक्षरादिर्भाव एव घटादिवस्त्वभावः प्रतिपाद्यते, न तु सर्वथैवाऽभावः, तस्य सर्वथा नकिश्चिद्रूपस्यानभिलप्यत्वात् । न च वक्तव्यं- खरविषाणादिशब्देन सोऽप्यभिलप्यत एव, इति तस्य सर्वथा निरभिलप्यताख्यापनार्थमेवः संकेतमात्रभाविनां खरविषाणादिशब्दानां व्यवहारिभिस्तत्र निवेशात् । किञ्च, यदि घटादिपर्यायाणामक्षरे नास्तित्वेन संबन्धो नेष्यते, तहस्तित्व-नास्तित्वयोरन्योन्यव्यवच्छेदरूपत्वादस्तित्वेन तेषां तत्र संबन्धः स्यात् , तथाच सत्यक्षरस्यापि घटादिरूपतैव स्यात् , एवं च सति सर्वे विश्वमेकरूपतामेवाऽऽसादयेत् , ततश्च सहोत्पत्त्यादिप्रसङ्गः । न च वक्तव्यम्- घटादिपर्यायाणां घटादौ व्यवस्थितानां नास्तित्वलक्षणं रूपं कथमक्षरे प्राप्तम् , रूपिणमन्तरेण रूपायोगात् ?, अथ तेऽपि तत्र सन्ति, तर्हि विश्वकत्वमिति; घटादिपर्यायाणां घटादीन् विहायाऽन्यत्र नास्तित्वेन व्याप्तेरिष्टत्वात् , अन्यथा ख-परभावायोगात् । अत एव कथश्चिद् विश्वकताऽप्यवाधिकैव, द्रव्यादिरूपतया तदेकत्वस्याऽप्यभ्युपगमात् । अतो गम्भीरमिदं स्थिरबुद्धिभिः परिभावनीयम् । तस्माद् घटादिपर्याया नास्तित्वेनाऽक्षरेऽपि संबद्धा इति । तत्पर्याया अप्येतेऽस्तित्वेन घटादावेव संबद्धाः, न त्वक्षरे, इति परपर्यायताव्यपदेश इति स्थितमिति ॥ ४७९ ॥ R काठTara ॥२६३॥ Jain Education Internat For Don Pe Use Only www.janeltrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy