SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ S शेषास्तु त्रयोदश लब्धयः स्त्रीणां भवन्तीति सामर्थ्याद् गम्यते । अर्थतास्तावत् सप्त, अन्यच्च ऋजुमति-विपुलमतिलक्षणं लब्धिविशेषाद्वयं पुरुषाणामप्यभव्यानां न संभवतीति दर्शयितुमाह बृहद्वत्तिः । " 'रिजुमइ-विउलमईओ सत्त य एयाओ पुथ्वभणियाओ । लद्धीओ अभव्वाणं होति नराणं पि न कयाइ ॥५॥ ॥३८६॥ अभवियमहिलाणं पि हु एयाओ न होंति भणियलद्धीओ । महुखीरासवलद्धी बि नेय सेसा उ अविरुज्झा ॥ ६ ॥" इत्यलं प्रसङ्गेन । प्रकृतमुच्यते- यदिह विंशतिसंख्यया केचिल्लब्धीनियमयन्ति, तद् भवतां प्रमाणं नवा ? । इत्याह- 'तं न जुज्जए इत्यादि । कुतो न युज्यते ?, इत्याह-लब्धिरिति यः 'अतिशयः' इति वाक्यशेषः, स तावल्लब्धिरहितसामान्यजीवेभ्यो विशेष उच्यते । ते च विशेषाः कर्मक्षय-क्षयोपशमादिवैचित्र्याज्जीवानामपरिमिताः संख्यातुमशक्याः, इति कथं विंशतिसंख्यानियमस्तेषां युज्यते। किश्च, गणधरत्व-पुलाकत्व-तेजःसमुद्धाता-ऽऽहारकशरीरकरणादिकास्तावत् प्रसिद्धा अपि बढ्यो लब्धयः श्रूयन्ते, तासामपीथमसंग्रहः स्यादिति । एतदेवाह- 'गणहरेत्यादि' ॥ ८०२ ॥ ८०३ ॥ अत्रैव प्रक्रमे परमतमाशङ्कय निराकर्तुमाह भव्वा-भव्वाइविसेसणत्थमहवा तयं पि सवियारं । भव्वा वि अभव्व ब्विय जं चक्कहरादओ भाणया॥८०४॥ 'अहव त्ति' अथवेत्थं ब्रूयात् परः- भव्या-ऽभव्यादिविशेषणार्थ विंशतिसंख्यानियमनम्- एता विंशतिलब्धयो भव्यानामेव, A शेषास्तु भव्या-ऽभव्यसाधारणा इति । तदपि सविचार- सव्यभिचारम् , यतो विंशतेरन्यत्रापि गणधर-पुलाका-ऽऽहारकादिलब्धयो । भव्यानामेव भवन्ति, विंशतिमध्यपठिता अपि च वैक्रिय-विद्याधरादिलब्धय आमोषध्यादिलब्धयश्चाऽभव्यानामपि भवन्तीति सर्वत्र व्यभिचारः। किञ्च, भव्यत्वेन प्रसिद्धा अपि चक्रवर्त्यादयो यद् यस्मात् तैविंशतिलब्धिवादिभिरेतास्वेव विंशतिलब्ध्यन्तर्वर्तिनीष्वामोंपधि-चैक्रियकरण-विद्याधरत्वादिकाखभव्यसाधारणत्वेनाऽभव्यलब्धिषु मध्ये भणिताः पठिताः, इतीत्थमपि व्यभिचारः, आमपौषध्यादिलब्धिवचक्रवोदिलब्धीनामप्यभव्यस्य प्राप्तिप्रसङ्गात् । न च चक्रवादिलब्धयः कदाचिदप्यभव्यस्य संभवन्ति ॥ ८०४ ॥ ealer हस्सा CorpoPRGooseo , ऋजुमति-विपुलमती सप्त चैताः पूर्वभणिताः । लन्धयोऽभव्यानां भवन्ति नराणामपि न कदाचित् ॥ ५॥ अभव्य-महिलानामपि खलु एता न भवन्ति भणितलब्धयः । मधुक्षीराऽऽनवलब्धिरपि ज्ञेयाः शेषास्वविरुद्वाः॥६॥ २ भव्या-ऽभव्यादिविशेषणार्थमथवा तदपि सविचारम् । भव्या अप्यभव्या इव यच्चक्रधरादयो भणिताः ॥ ८०४ ॥ ॥३८६॥ Jain Educamera internati For Personal and Private Use Only HAWwww.jaineltrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy