SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ बृहदृत्तिः । सयलं लोयं पासं पासइ पल्लोवमं स देसूर्ण । सुद्धाण किमत्थाणे गहणमिहं खेत्त-कालाणं ॥ ६७१ ॥ विशेषा० कम्मदव्वमइओ पेच्छइ दुगमित्तियं तिजं भणियं । उवरिं पि तओ कमसो साहिज्जा तयणुमाणेण||६७२॥ ॥३४२॥ यो मनोद्रव्यं मुणति स लोक-पल्योपमयोः प्रत्येक संख्येयतमं भागं 'मुणति' इत्यत्रापि संबध्यते । यः पुनः कर्मणो योग्यं द्रव्यं पश्यति स लोक-पल्योपमयोः प्रत्येक संख्येयान् भागान् ‘पश्यति' इत्यत्रापि योज्यते । सकलं लोकं पश्यन् स प्रस्तुतोऽवधिA शोनं पल्योपमं पश्यति । परः प्राह-द्रव्येण सहोपनिवन्धे प्रस्तुते किमितीहाऽस्थाने शुद्धयोरेव द्रव्यरहितयोः क्षेत्र-कालयोग्रहणम् । 20 अत्राऽऽचार्यः सामर्थ्याद् द्रव्यं प्राप्यत इति दर्शयति- 'कम्मदब्वेत्यादि कर्मद्रव्यमतीतोऽतिकान्तस्तदुपर्यन्यदपि किञ्चिद् द्रव्यं पश्यन्ने वैतावत्प्रमाणं लोकं देशोनपल्योपममानं क्षेत्र-काललक्षणं द्वयमवधिः पश्यति, नान्यथेति । इदमुक्तं भवति- 'काले चउण्ड वुड्ढी' इति वचनादयमत्र सामर्थ्यप्रापितोऽर्थो लभ्यत इत्यर्थः । ततः सामादेव तदुपर्यपि ध्रुववर्गणादिद्रव्यं पश्यतस्तदनुमानेन क्रमशः परमावधिं यावत् साधयेत् ॥ इति गाथात्रयार्थः॥ ६७० ॥ ६७१ ।। ६७२ ॥ अथापरमपि द्रव्य-क्षेत्र-कालोपनिबन्धमाह तेया-कम्मसरे तेयादव्वे य भासदव्वे य । बोधव्वमसंखेज्जा दीव-समुद्दा य कालो य ॥ ६७३ ॥ शरीरशब्दः प्रत्येकमभिसंवध्यते । तैजसशरीरे कार्मणशरीरे चैतद्विषयेऽवधावित्यर्थः, तथा, तैजसवर्गणाद्रव्यविषयेऽवधौ, भाषावर्गणाद्रव्यगोचरे चावधौ क्षेत्रतः प्रत्येकमसंख्येया द्वीप-समुद्राः, कालेश्चासंख्येयः पल्योपमासंख्येयभागरूपाँ विषयत्वेन बोदव्यः । इह चाविशेषोक्तावपि तैजसशरीरात् कार्मणशरीरस्य सूक्ष्मत्वात् तदर्शिन इदमेव द्वीप-समुद्र-कालासंख्येयकं बृहद् द्रष्टव्यम् । कार्मणशरीरादप्यबद्धानां तैजसवर्गणाद्रव्याणां सूक्ष्मत्वात् तद् बृहत्तरं, तेभ्योऽपि भाषाद्रव्याणां सूक्ष्मत्वात् तद् बृहत्तमं द्रष्टव्यम् । आह- ननु पूर्व कर्मद्रव्यदर्शिनः प्रत्येकं लोक-पल्योपमभागाः संख्येया विषयत्वेनोक्ताः, अत्र तु कार्मणशरीरदर्शिनः किपिति स्तोको क्षेत्र कालो विषयत्वेनोक्तौ । अत्रोच्यते- पूर्व कर्मद्रव्याणि कर्मवर्गणागतानि जीवेन शरीरतयाऽबद्धान्युक्तानि, अत्र तु तद्रूपतया बद्धानि गृही सकलं लोकं पश्यन् पश्यति पल्योपमं स देशोनम् । शुद्धयोः किमस्थाने ग्रहणमिह क्षेत्र-कालयोः १ ॥१॥ कर्मद्रव्यमयः प्रेक्षते द्विकमात्रमिति यद् भणितम् । उपयपि ततः क्रमशः साधयेत् तदनुमानेन ॥ ९०२ ॥ १ माथा ६१७। ३ तैजस-कर्मचारीरे तैजसद्व्ये च भाषागव्ये च । बोद्धव्या असंख्येया द्वीप-समुदाय काला ॥ ६७३ ॥ CRET ॥३४२॥ हनु For Pres s e
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy